संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ३४

ब्रह्मपुराणम् - अध्यायः ३४

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


रुद्राख्यानवर्णनम्
ब्रह्मोवाच
योऽसौ सर्व्वगतो देवस्त्रिपुरारिस्त्रिलोचनः ।
उमाप्रियकरो रुद्रश्चन्द्रार्द्धकृतशेखरः ॥१॥

विद्राव्य विबुधान् सर्व्वान् सिद्धविद्याधरानृषीन् ।
गन्धर्व्वयक्षनागांश्च तथान्यांश्च समागतान् ॥२॥

जघान पूर्व्वं दक्षस्य यजतो धरणीतले ।
यज्ञं समृद्धं रत्नाढ्यं सर्व्वसम्भारसंभृतम् ॥३॥

यस्य प्रतापसन्त्रस्ताः शक्राद्यास्त्रिदिवौकसः ।
शान्तिं न लेभिरे विप्राः कैलासं शरणं गतः ॥४॥

स आस्ते तत्र वरदः शूलपाणिर्वृषध्वजः ।
पिनाकपाणिर्भगवान् दक्षयज्ञविनाशनः ॥५॥

महादेवोऽकले देशे कृत्तिवासा वृषध्वजः ।
एकाम्रके मुनिश्रेष्ठाः सर्व्वकामप्रदो हरः ॥६॥

मुनय ऊचुः
किमर्थ स भवो देवः सर्वभूतहिते रतः ।
जघान यज्ञं दक्षस्य देवैः सर्वै रलङकृतम् ॥७॥

न ह्यल्पं कारणं तत्र प्रभो मन्यामहे वयम् ।
श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः ॥८॥

दक्षस्याऽऽसन्नष्ट कन्या याश्चैवं पतिसङ्गताः ।
स्वेभ्यो गृहेभ्यश्चाऽऽनीयताः पिताऽभ्यर्च्चद्‌गृहे ॥९॥

ततस्त्वभ्यर्च्चिता विप्रान्यवसंस्ताः पितुर्गृहे ।
तासां ज्येष्ठा सती नाम पत्नी या त्र्यम्बकस्य वै ॥१०॥

नाऽऽजुहावात्मजां तां वै दक्षो रुद्रमभिद्विषन् ।
अकरोत्सन्नतिं दक्षे न च काञ्चिन्महेश्वरः ॥११॥

जामाता श्वशुरे तस्मिन् स्वभावात्तेजसि स्थितः ।
ततो ज्ञात्वा सती सर्वास्तास्तु प्राप्ताः पितुर्गृहम् ॥१२॥

जगाम साऽप्यनाहूता सती तु स्वपितुर्गृहम् ।
ताभ्यो हीनां पिता चक्रे सत्याः पूजामसम्मताम् ।
ततोऽब्रवीत्सा पितरं देवी क्रोधसमाकुला ॥१३॥

सत्युवाच
यवीयसीभ्यः श्रेष्ठाऽहं किं न पूजसि मां प्रभो ।
असत्कृतामवस्थां यः कुतवानसि गर्हिताम् ।
अहं ज्येष्ठा वरिष्ठा च मां त्वं सत्कर्त्तुमर्हसि ॥१४॥

ब्रह्मोवाच
एवमुक्ताऽब्रवादनां दक्षः संरक्तलोचनः ॥१५॥

दक्ष उवाच
त्वत्तः श्रेष्ठा वरिष्ठाश्च पूज्या बालाः सुता मम ।
तासां ये चैव भर्त्तारस्ते मे बहुमताः सति ॥१६॥

ब्रह्मिष्ठाश्च व्रतस्थाश्च महायोगाः सुधार्म्मिकाः ।
गुणैश्चैवाधिकाः श्लाघ्याः सर्व्वे ते त्र्यम्बकात् सति ॥१७॥

वसिष्ठोऽत्रिः पुलस्त्यश्च अङ्गिराः पुलहः क्रतुः ।
भृगुर्मरीचिश्च तथा श्रेष्ठा जामातरो मम ॥१८॥

तैश्चापि स्पर्द्धते शर्व्वः सर्व्वे ते चैव तं प्रति ।
तेन त्वां न बुभूषामि प्रतिकूलो हि मे भवः ॥१९॥

इत्युक्तवांस्तदा दक्षः सम्प्रमूढेन चेतसा ।
शापार्थमात्मनश्चैव येनोक्ता वै महर्षयः ।
तथोक्ता पितरं सा वै क्रुद्धा देवी तमब्रवीत ॥२०॥

सत्युवाच
वाङमनः कर्म्मभिर्यस्माददुष्टां मां विगर्हसि ।
तस्मात्त्यजाम्यहं दहामम तात तवाऽऽमजम् ॥२१॥

ब्रह्मोवाच
ततस्तेनापमानेन सती दुःखादमर्षिता ।
अब्रवीद्वचनं देवी नास्कृत्य स्वयम्भव ॥२२॥

सत्युवाच
येनाहमपदेहा वे पुनर्देहेन भास्वता ।
तत्राप्यहमसम्मूढा सम्भूता धार्म्मिकी पुनः ।
गच्छेयं धर्म्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः ॥२३॥

ब्रह्मोवाच
तत्रैवाथ समासीना रुष्टाऽऽत्मानं समादधे ।
धारयामास चाऽऽग्नेयीं धारणामात्मनाऽऽत्मनि ॥२४॥

ततः स्वात्मानमुत्थाप्य वायुना समुदीरितः ।
सर्व्वाङ्गेभ्यो विनिःसृत्य वह्निर्भस्म चकार ताम् ॥२५॥

तदुपश्रुत्य निधनं देव्याः स शूलधृक् ।
संवादञ्च तयोर्बृद्‌ध्वा याथातथ्येन शङ्करः ।
दक्षस्य च विनाशाय चुकोप भगवान् प्रभुः ॥२६॥

श्रीशङ्कर उवाच
यस्मादवमता दक्ष सहसैवाऽऽगता सती ।
प्रशस्ताश्चेतराः सर्व्वास्त्वित्सुता भर्त्तृभिः सह ॥२७॥

तस्माद्वैवस्वते प्राप्ते पुनरेते महर्षयः ।
उत्पत्स्यन्ति द्वितीये वै तव यज्ञे ह्ययोनिजाः ॥२८॥

हुते वै ब्रह्मणः सत्रे चाक्षुषस्यान्तरे मनोः ।
अभिव्याहृत्य सप्तर्षोन् दक्षं सोऽभ्यशपत् पुनः ॥२९॥

भविता मानुषो राजा चाक्षुषस्यान्तरे मनोः ।
प्राचीनबर्हिषः पौत्रः पत्रश्चापि प्रचेतसः ॥३०॥

दक्ष इत्येव नाम्ना त्वं मारिषायां जनिष्यसि ।
कन्यायां शाखिनाञ्चैव प्राप्ते वै चाक्षुषान्तरे ॥३१॥

अहं इत्येव नाम्ना त्वं मारिषायां जनिष्यसि ।
कन्यायां शाखिनाञ्चैव प्राप्ते वै चाक्षुषान्तरे ।
ततो वै व्याहृतो दक्षो रुद्रं सोऽभ्यशपत् पुनः ॥३३॥

दक्ष उवाच
यस्मात्त्वं मत्कृते क्रूर ऋषीन् व्याहृतवानसि ।
तस्मात् सार्द्ध सुरैर्यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः ॥३४॥

कृत्वाऽऽहुतिं तव क्रूर स्पृशन्ति कर्म्मसु ।
इहैव वत्स्यसे लोके दिवं हित्वाऽऽयुगक्षयात् ।
ततो देवैस्तु ते सार्द्धं न तु पूजा भविष्यति ॥३५॥

चातुर्व्वर्ण्यन्तु देवानां ते चाप्येकत्र भुञ्जते ।
न भोक्ष्ये सहितस्तैस्तु ततो भोक्ष्याम्यहं पृथक् ॥३६॥

सर्वेषाञ्चैव लोकानामादिर्भूर्लोंक उच्यते ।
तमहं धारयाम्येकः स्वेच्छया न तवाऽऽ५याः ॥३७॥

तस्मिन् धृते सर्व्व (स्वर्ग) लोकाः सर्व्वे तिष्ठन्ति शास्वताः ।
तस्मादहं वसामीह सततं न तवाज्ञया ॥३८॥

ब्रह्मोवाच
ततोऽभिव्याहृतो दक्षो रुद्रेणामिततेजसा ।
स्वायम्भुवीं तनुं त्वक्त्वा उत्पन्नो मानुषेष्विह ॥३९॥

यदागृहपतिर्दक्षो यज्ञानामीश्वरः प्रभुः ।
समस्तेनेह यज्ञेन सोऽयजद्‌दैवतैः सह ॥४०॥

अथ देवी सती (यत्ते) जज्ञे प्राप्ते वैवस्वतेऽन्तरे ।
मेनायां तामुमां देवीं जनयामास सैलराट् ॥४१॥

सा तु देवी सती पूर्व्वमासीत् पस्चादुमाऽभवत् ।
सहव्रता भवस्यैषा नेतया मुच्यते भवः ॥४२॥

यावदिच्छति संस्थानं प्रभुर्मन्वन्तरेष्विह ।
मारीचं कस्यपं देवी यथाऽदितिरनुव्रताः ॥४३॥

साऽद्धै नारायणं श्रीस्तु मघवन्तं शची यथा ।
विष्णुं कीर्त्तिरुषा सूर्य्यं वसिष्ठं चाप्यरुन्धती ॥४४॥

नैतांस्तु विजहत्येता भर्त्तृन् देव्यः कथञ्चन ।
एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषेऽन्तरे ॥४५॥

प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसाम् ।
दशभ्यस्तु प्रचेतोभ्यो मारिषायां पुनर्ननृप ॥४६॥

जज्ञे रुद्राभिशापेन द्वितीयमिति नः श्रुतम् ।
भृग्वादयस्तु ते सर्व्वे जज्ञिरे वै महर्षयः ॥४७॥

आद्ये त्रेतायुगे पूर्व्वै मनोर्वैवस्वतस्य ह ।
देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥४८॥

इत्येषोऽनुशयो ह्यासीत्तयोर्जात्यन्तरं गतः ।
प्रजापतेश्च दक्षस्य त्र्यम्बकस्य च धीमतः ॥४९॥

तस्मान्नानुशयः कार्य्यों वरेष्विह कदाचन ।
जात्यन्तरगतस्यापि भावितस्य शुभाशुभैः ।
जन्तोर्न भूतये ख्यातिस्तन्न कार्य्यं विजानता ॥५०॥

मुनय ऊचुः
कथं रोषेण स पूर्व्वं दक्षस्य दुहिता सती ।
त्यक्त्वा देहं पुनर्जाता गिरिराजगृहे प्रभो ॥५१॥

देहान्तरे कथं तस्याः पूर्व्वदेहो भभूव ह ।
भवेन सह संयोगः संवादश्च तयोः कथम् ॥५२॥

स्वयंवरः कथं वृत्तस्तस्मिन् महति जन्मनि ।
विवाहश्च जगन्नाथ सर्व्वाश्चर्य्यसमन्वितः ॥५३॥

तत्सर्व्वं विस्तराद्‌ब्रह्मन् वक्तुमर्हसि साम्प्रतम् ।
श्रोतुमिच्छामहे पुण्यां कथां चातिमनोहराम् ॥५४॥

ब्रह्मोवाच
श्रृषुध्वं मुनिशाद्‌र्दूलाः कथां पापप्रणाशिनीम् ।
उमाशङ्करयोः पुण्यां सर्व्वकामफलप्रदाम् ॥५५॥

कदाचित् स्वगृहात् प्राप्तं कश्यपं द्विपदां वरम् ।
अपृच्छद्धिमवान् वृत्तं लोके ख्यातिकरं हितम् ॥५६॥

केनाक्षयाश्च लोकाः स्युः ख्यातिश्च परमा मुने ।
तथैव चार्च्चनीयत्वं सत्सु तत्कथयस्वस मे ॥५७॥

कश्यप उवाच
अपत्येन महाबाहो स्व्वमेतदवाप्यते ।
ममाऽऽख्यातिरपत्येन ब्रह्मणा ऋषिभिः सह ॥५८॥

किं न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि ।
वर्त्तयिष्यामि यच्चापि यथादृष्टं पुराऽचल ॥५९॥

वाराणसीमहं गच्छन्नपश्यं संस्थितं दिवि ।
विमानं सुनवं दिव्यमनौपम्यं महर्द्धिमत् ॥६०॥

तस्याधस्तादार्त्तनादं गर्त्तस्थाने श्रृणोम्यहम् ।
तमहं तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः ॥६१॥

अथागात्तत्र शैलेन्द्र विप्रो नियमवान् शुचिः ।
दीर्थाभिषेकपूतात्मा परे तपसि संस्थितः ॥६२॥

अथ स प्रजमानस्तु व्याघ्रेणाऽऽभीषितो द्विजः ।
विवेश तं तदा देशं स गर्तो यत्र भूधर ॥६३॥

गर्त्तायां वीरणस्तम्बे लम्बमानांस्तदा मुनीन् ।
अपश्यदार्त्तोदुःखार्त्तांस्तानपृच्छच्च स द्विजः ॥६४॥

द्विज उवाच
के यूयं वीरणस्तम्बे लम्बमाना ह्यधोमुखाः ।
दुःखिताः केन मोक्षश्च युष्माकं भविताऽनघाः ॥६५॥

पितर ऊचुः
वयं ते कृतपुण्यस्य पितरः सपितामहाः ।
प्रपितामहाश्च क्लिश्यामस्तव दुष्टेन कर्म्मणा ॥६६॥

नरकोऽयं महाभाग गर्त्तरूपेण संस्थितः ।
त्वं चापि वीरणस्तम्बस्त्वयि लम्बामहे वयम् ॥६७॥

यावत्त्वं जीवसे विप्र तावदेव वयं स्थिताः ।
मृते त्वयि गमिष्यामो नरकं पापचेतसः ॥६८॥

यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम् ।
उत्पादयसि तेनास्मान् मुच्येम वयमेनसः ॥६९॥

नान्येन तपसा पुत्र तीर्थानाञ्च फलेन च ।
एतत् कुरु महाबुद्धे तारयस्व पितृन् भयात् ॥७०॥

कश्यप उवाच
स तथेति प्रतिज्ञाय आराध्य वृषभध्वजम् ।
पितृन् गर्त्तात्समुद्धृत्य गणपान् प्रचाकार ह ॥७१॥

स्वयं रुद्रस्य दयितः सुवेशो नाम नामतः ।
सम्मतो बलवांश्चैव रुद्रस्य गणपोऽभवत् ॥७२॥

तस्मात् कृत्वा तपो घोरमपत्यं गुणवद्‌भृशम् ।
उत्पादयस्व शैलेन्द्र सुतां त्वं वरवर्णिनीम् ॥७३॥

ब्रह्मोवाच
स एवमुक्त्वा ऋषिणा शैलेन्द्रो नियमस्थितः ।
तपश्चकाराप्यतुलं येन तुष्टिरभून्मम ॥७४॥

तदा तमुत्पपाताहं वरदोऽस्मीति चाब्रवम् ।
ब्रूहि तुष्टोऽस्मि शैलेन्द्र तपसानेन सुव्रत ॥७५॥

हिमवानुवाच
भगवन् पुत्रमिच्छामि गुणैः सर्व्वैरलङ्कृतम् ।
एवं वरं प्रयच्छस्व यदि तुष्टोऽसि मे प्रभो ॥७६॥

ब्रह्मोवाच
तस्य तद्वचनं श्रुत्वा गिरिराजस्य भो द्विजाः ।
तदा तस्मै वरं चाहं दत्तवान्मनसेप्सितम् ॥७७॥

कन्या भवित्री शैलेन्द्र तपसाऽनेन सुव्रत ।
यस्याः प्रभावात्सर्व्वत्र कीर्त्तिमाप्स्यसि शोभनाम् ॥७८॥

अर्च्चितः सर्व्वदेवानां तीर्थकोटिसमावृतः ।
पावनश्चैव पुण्येन देवानामपि सर्व्वतः ॥७९॥

ज्येष्ठा च सा भवित्री ते अन्ये चात्र ततः शुभे ॥८०॥

सोऽपि कालेन शैलेन्द्रो मेनायामुदपादयत् ।
अपर्णामेकपर्णाञ्च तथा चैवैकपाटलाम् ॥८१॥

न्यग्रोधमेकपर्णन्तु पाटलञ्चैकपाटलाम् ।
अशित्वा त्वेकपर्णान्तु अनिकेतस्तपोऽचरत् ॥८२॥

शतं वर्षसहस्राणां दुश्चरं देवदानवैः ।
आहारमेकपर्णं तु एकपर्णा समाचरत् ॥८३॥

पाटलेन तथैकेन विदधे चैकपाटला ।
पूर्णे वर्षसहस्रे तु आहारं ताः प्रचक्रतुः ॥८४॥

अपर्णा तु निराहारा तां माता प्रत्यभाषत ।
निषेधयन्ती चोमेति मातृस्नेहेन दुःखिता ॥८५॥

सा तथोक्ता तया मात्रा देवी दुश्चरचारिणी ।
तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता ॥८६॥

एतत्तु त्रिकुमारीकं जगत्स्थावरजङ्गमम् ।
एतासां तपसां वृत्तं यावद्‌भूमिर्धरिष्यति ॥८७॥

तपःशरीरास्ताः सर्व्वास्तिस्रो योगं समाश्रिताः ।
सर्व्वाश्चैव महाभागास्तता च स्थिरयौवना ॥८८॥

ता लोकमातरश्चैव ब्रह्मचारिण्य एव च ।
अनुगृह्णन्ति लोकांश्च तपसा स्वेन सर्व्वदा ॥८९॥

उमा तासां वरिष्ठा च ज्येष्ठा च वरवर्णिनी ।
महायोगबलोपेता महादेवमुपस्थिता ॥९०॥

दत्तकश्चोशना तस्य पुत्रः स भृगुनन्दनः ।
आसीत्तस्यैकपर्णा तु देवलं सुषुवे सुतम् ॥९१॥

या तु तासां कुमारीणां तृतीया ह्येकपाटला ।
पुत्रं सा तमलर्कस्य जैगीषव्यमुपस्थिता ॥९२॥

तस्याश्च शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ ।
उमा तु या मया तुभ्यं कीर्त्तिता वरवर्णिनो ॥९३॥

अथ तस्यास्तपोयोगात्त्रैलोक्यमखिलं तदा ।
प्रधूपितमिहाऽऽलक्ष्य वचस्तामहमब्रवम् ॥९४॥

देवि किं तपसा लोकांस्तापयिष्यसि शोभने ।
त्वया सृष्टमिदं सर्व्वं मा कृत्वा तद्विनाशय ॥९५॥

त्वं हि धारयसे लोकानिमान् सर्व्वान् स्वतेजसा ।
ब्रूहि किं ते जगन्मातः प्रार्थितं सम्प्रतोह नः ॥९६॥

देव्युवाच
यदर्थं तपसो ह्यस्य चरणं मे पितामह ।
त्वमेव तद्विजानीषे ततः पृच्छसि किं पुनः ॥९७॥

ब्रह्मोवाच
ततस्तामब्रवं चाहं यदर्थं तप्यसे शुभे ।
स त्वां स्वयमुपागम्य इहैव वरयिष्यति ॥९८॥

शर्व्वं एव पतिः श्रेष्ठः सर्व्वलोकेश्वरेश्वरः ।
वयं सदैव यस्येमे वश्या वै किङ्कराः शुभे ॥९९॥

स देवदेवः परमेश्वरः स्वयं, स्वयम्बुरायास्यति देवि तेऽन्तिकम् ।
उदाररूपो विकृतादिरूपः, समानरूपोऽपि न यस्य कस्यचित् ॥१००॥

महेश्वरः पर्व्वतलोकवासी, चराचरेशः प्रथमोऽप्रमेयः ।
विनेन्दुना हीन्द्रसमानवर्च्चसा, विभीषणं रूपमिवास्तितो यः ॥१०१॥

इति श्री आदिब्राह्मे महापुरामे स्वयम्भु-ऋषि-संवादे चतुस्त्रिंशोऽध्यायः॥ ३४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP