संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ४५

ब्रह्मपुराणम् - अध्यायः ४५

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


पुरुषोत्तमक्षेत्र-वर्णनम्
मुनय ऊचुः
तस्मिन्क्षेत्रवरे पुण्ये वैष्णवे पुरुषोत्तमे ।
किं तत्र प्रतिमा पूर्वं न स्थिता वैष्णवी प्रभो ॥१॥

येनासौ नृपतिस्तत्र गत्वा सबलवाहनः ।
स्थापयामास कृष्णं च रामं भद्रां शुभप्रदाम् ॥२॥

संशयो नो महानत्र विस्मयश्च जगत्पते ।
श्रेतुमिच्छामहे सर्वं ब्रूहि तत्कारणं च नः ॥३॥

ब्रह्मोवाच
श्रृणुध्वं पूर्वसंवृत्तां कथां पापप्रणाशिनीम् ।
प्रवक्ष्यामि समासेन श्रिया पृष्टः सुरा हरिः ॥४॥

सुमेरोः काञ्चने श्रृङ्गे सर्वाश्चर्यसमन्विते ।
सिद्धविद्याधरैर्यक्षैः किंनरैरुपसोभिते ॥५॥

देवदानवगन्धर्वैर्नागैरप्सरसां गणैः ।
मुनिभिर्गुह्यकैः सिद्धैः सौपर्णैः समरुद्‌गणैः ॥६॥

अन्यैर्देवालयैः साध्यैः कश्यपाद्यैः प्रजेश्वरैः ।
जातरूपप्रतीकाशैर्भूषिते सूर्यसंनिभैः ॥७॥

कर्णिकारवनैर्दिव्यैः सर्वर्तुकुसुमोत्करैः ।
जातरूपप्रतीकासैर्भूषिते सूर्यसंनिभैः ॥८॥

अन्यैश्च बहुभिर्वृक्षैः शालतालादिभिर्वनैः ।
पुंनागासोकसरलन्यग्रोधाम्रातकार्जुनैः ॥९॥

पारिजाताम्रखदिरनीपबिल्वकटम्बकैः ।
धवखादिरपालाशशीर्षामलकतिन्दुकैः ॥१०॥

नारिङ्गकोलबकुललोध्राडिमदारकैः ।
सर्जैश्च कर्णैस्तगरैः शिशिभूर्जवनिम्बकैः ॥११॥

अन्यैश्च काञ्चनैश्चैव फलभारैश्च नामितैः ।
नानाकुसुमगन्धाढ्यैर्भूषिते पुष्पपादपैः ॥१२॥

मालतीयूथिकामल्लीकुन्दबाणकुरुण्टकैः ।
पाटलागस्त्यकुटजमन्दारकुसुमादिबिः ॥१३॥

अन्यैश्च विविधैः पुष्पैर्मनसः प्रीतिदायकैः ।
नानाविहगसंधैश्च कूजद्भिर्मधुरस्वरैः ॥१४॥

पुस्कोकिलरुतैर्दिव्यैर्मनसः प्रीतिदायकैः ।
एवं नानाविहगसंधैश्च कूजद्भिर्मधुरस्वरैः ॥१५॥

खगैर्नानाविधैश्चैव शोभिते सुरसेविते ।
तत्र स्तितं जगन्नाथं जगत्स्रष्टारमव्ययम् ॥१६॥

सर्वलोकविधातारं वासुदेवाख्यमव्ययम् ।
प्रणम्य शिरसा देवी लोकानां हितकाम्यया॥
पप्रच्छेमं महाप्रशनं पद्मजा तमनुत्तमम् ॥१७॥

श्रीरुवाच
ब्रहि त्वं सर्वलोकेश संशयं मे हृदि स्थितम् ।
मर्त्यलोके महाश्चर्ये कर्मभूमौ सुदुर्लभे ॥१८॥

लोभमोहग्रहग्रस्ते कामक्रोधमहार्णवे ।
येन मुच्येत देवेश अस्मात्संसारसागरात् ॥१९॥

आचक्ष्व सर्वदेवेश प्रणतं यदि मन्यसे ।
त्वदृते नास्ति लोकेऽस्मिन्वक्ता संशयनिर्णये ॥२०॥

ब्रह्मोवाच
श्रुत्वैवं वचनं तस्या देवदेवो जनार्दनः ।
प्रोवाच परया प्रीत्या परं सारामृतोपमम् ॥२१॥

श्रीभगवानुवाच
सुखोपास्यः सुसाध्यश्चाभिरामश्च सुसत्फलः ।
आस्ते तीर्थवरे देवि विख्यातः पुरषोत्तमः ॥२२॥

न तेन सदृशः कश्चित् त्रिषु लोकेषु विद्यते ।
कीर्तनाद्यस्य देवेशि मुच्यते सर्वपातकैः ॥२३॥

न विज्ञातोऽमरैः सर्वैर्न दैत्यैर्न च दानवैः ।
मरीच्याद्यैर्मुनिवरैर्गोपितं मे वरानने ॥२४॥

तत्तेऽहं संप्रवक्ष्यामि तीर्थराजं च सांप्रतम् ।
भावेनैकेन सुश्रोणि श्रुणुष्व वरवर्मिनि ॥२५॥

आसीत्कल्पे समुत्पन्ने नष्टे स्थावरजङ्गमे ।
प्रलीना देवगन्धर्वदैत्यविद्याधरोरगाः ॥२६॥

तमोभूतमिदं सर्वं न प्राज्ञायत किंचन ।
तस्मिञ्जागर्ति बूतात्मा परमात्मा जगद्‌गुरुः ॥२७॥

श्रीमांस्त्रिमूर्तिकृद्‌देवो जगर्त्क्ता महेश्वरः ।
वासुदेवेति विख्यातो योगात्मा हरिरीस्वरः ॥२८॥

सोऽसृजद्योगन्द्रान्ते नाब्यम्भोरुहमध्यगम् ।
पद्मकेशरसंकाशं ब्रह्माणं भूतमव्ययम् ॥२९॥

तादृग्भूतस्ततो ब्रह्मा सर्वलोकमहेश्वरः ।
पञ्चभूतसमायुक्तं सृजते च शनैः शनैः ॥३०॥

मात्रायोनीनि भूतानि स्थूलसूक्ष्माणि यानि च ।
चतुर्विधानि सर्वाणि स्थावराणि चराणि च ॥३१॥

ततः प्रजापतिर्ब्रह्मा चक्रे सर्वं चराचरम्‌ ।
संचिन्त्य मनसाऽऽत्मानं ससर्ज विविधाः प्रजाः ॥३२॥

मरीच्यादीन्मुनीन्सर्वान्देवासुरपितॄनपि ।
यज्ञविद्याधरांश्चान्यान्गङ्गद्याः सरितस्तथा ॥३३॥

नरवारसिंहांश्च विविधांश्च विहंगमान् ।
जरायूनण्डजान्देवि स्वेदजोभेद्‌जांस्तथा ॥३४॥

ब्रह्मक्षत्रं वैश्यं शूद्रं चैव चतुष्टयम् ।
अन्त्यजातांश्च म्लेच्छांश्च ससर्ज विविधान्पृथक् ॥३५॥

यत्किंचिज्जीवसंज्ञं तु तृणगुल्मपिपीलिकम् ।
ब्रह्मा भूत्वा जगत्सर्वं निर्ममे सचराचरम् ॥३६॥

दक्षिणाङ्गे तथाऽऽमानं संचिन्त्य पुरुषं स्वयम् ।
वामे चैव तु नारीं स द्विधा भूतमकल्पयत् ॥३७॥

ततः प्रभृति लोकेऽस्मिन्प्रजा मैथुनसंभवाः ।
अधमोत्तममध्याश्च वासुदेवात्मिकां तनुम् ॥३८॥

एवं संचिन्त्य देवोऽसौ पुरा सलिलयोनिजः ।
जगाम ध्यानमास्थाय वासुदेवात्मिकां तनुम् ॥३९
ध्यानमात्रेण देवेन स्वयमेव जनार्दनः ।
तस्मिन्क्षणे समुत्पन्नः सहस्राक्षः सहस्रपात् ॥४०॥
सहस्रशीर्षा पुरुषः पुण्डरीकनिभेक्षणः ।
सलिलध्वान्तमेघाभः श्रीमाञ्छ्रीवत्सलक्षणः ॥४१॥

अपश्यत्सहसा तं तु ब्रह्मा लोकपितामहः ।
आसनैर्ध्यपाद्यैश्च अक्षतैरभिनन्द्य च ॥४२॥

नष्टाव परमैः स्तोत्रैर्विरिञ्चिवः सुसमाहितः ।
ततोऽहमुक्तवान्देवं ब्रह्माणं कमलोद्‌भवम्॥
कारणं वद मां तात मम ध्यानस्य सांप्रतम् ॥४३॥

ब्रह्मोवाच
जगद्धिताय देवेश मर्त्यलोकैश्च दुर्लभम् ।
स्वर्गद्वारस्य मार्गाणि यज्ञदानव्रतानि च ॥४४॥

योगः सत्यं तपः श्रद्धा तीर्थानि विविधानि च ।
विहाय सर्वमेतेषां सुखं तत्साधनं वद ॥४५॥

स्थानं जगत्पते मह्यामुत्कृष्टं च यदुच्यते ।
सर्वेषामुत्तमं स्थानं ब्रूहि मे पुरुषोत्तम ॥४६॥

विधातुर्वचनं श्रुत्वा ततोऽहं प्रोक्तवान्प्रिये ।
श्रृणु ब्रह्मान्प्रवक्ष्यामि निर्मलं भुवि दुर्लभम ॥४७॥

उत्तमं सर्वक्षेत्राणां धन्यं संसारतारणम् ।
गोब्राह्मणहितं पुण्यं चातुर्वर्ण्यसुखोदयम् ॥४८॥

भुक्तिमुक्तिप्रदं नॄणं क्षेत्रं परमदुर्लभम् ।
महापुण्यं तु सर्वेषां सिद्धिदं वै पितामह ॥४९॥

तस्मादासीत्समुत्पन्नं तीर्थराजं सनातनम् ।
विख्यातं परमं क्षेत्रे चतूरायूगनिषेवितम् ॥५०॥

सर्वेषामेव देवानामृषीणां ब्रह्मचारिणाम् ।
दैत्यदानवसिद्धानां गन्धर्वोरगरक्षसाम् ॥५१॥

नानाविद्यादधेस्तीरे न्यग्रोधो यत्र तिष्ठति ।
दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम् ॥५२॥

दक्षिमस्योदधेस्तीरे न्यग्रोधो यत्र तिष्ठति ।
दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम् ॥५३॥

यस्तु कल्पे समुत्पन्ने महदु(त्यु) ल्कानिबर्हणे ।
विनाशं नैवमभ्येति स्वयं तत्रैवमास्थितः ॥५४॥

दृष्टिमात्रे वटे तस्मिंश्छायामाक्रम्य चासकृत् ।
ब्रह्महत्यात्प्रमुच्यते पापेष्वन्येषु का कथा ॥५५॥

प्रदक्षिणा कृता यैस्तु नमस्कारस्च जन्तुभिः ।
सर्वे विधूतपाप्मानस्ते गतः केशवालयम् ॥५६॥

न्यग्रोधस्योत्तरे किंचिद्‌दक्षिणे केशवस्य तु ।
प्रासादस्तत्र तिष्ठेत्तु पदं धर्ममयं हि तत् ॥५७॥

प्रतिमां तत्र वै दृष्ट्वा स्वयं देवेन निर्मिताम् ।
अनायासेन वै यानति भुवनं मे ततो नराः ॥५८॥

गच्छमानांस्तु तान्प्रेक्ष्य एकदाधर्मराट् प्रिये ।
मदन्तिकमनुप्राप्य प्रणम्य शिरसाऽब्रवीत् ॥५९॥

नमस्ते भगवन्देव लोकनाथ जगत्पते ।
क्षीरोदवासिनं देवं शेषभोगानुशायिनम् ॥६०॥

वरं वरेण्यं वरदं कर्तारमकृतं प्रभुम् ।
विश्वेश्वरमजं विष्णुं सर्वज्ञमपराजितम् ॥६१॥

नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणम् ।
सर्वज्ञं निर्गुणं शान्तं जगद्धातारमव्ययम् ॥६२॥

सर्वलोकविधातारं सर्वलोकसुखावहम् ।
पुराणं वुरुषं वेद्यं व्यक्ताव्यतं सनातनम् ॥६३॥

परावराणां स्रष्टारं लोकनाथं जगद्‌गुरुम् ।
श्रीवत्सोरस्कसंयुक्तं वनमालाविभुषितम् ॥६४॥

पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् ।
हारकेयूरसंयुक्तं मुकुटाङ्गदधारिणम् ॥६५॥

सर्वलक्षणसंपूर्णं सर्वेन्द्रियविवर्जितम् ।
कूटस्तमचलं सूक्ष्मं ज्योतीरूपं सनातनम् ॥६६॥

भावाभावविनिर्मुक्तं व्यापिनं प्रकृतेः परम् ।
नमस्यामि जगन्नाथमीस्वरं सुखदंप्रभुम् ॥६७॥

इत्येवं धर्मराजस्तु पुरा न्यग्रोधसंनिधौ ।
स्तुत्वा नानाविधैः स्तोत्रैः प्रणाममकरोत्तदा ॥६८॥

दुष्ट्वा तु महाभागे प्रणतं प्राञ्जलिस्थितम् ।
स्तोत्रस्य कारणं देवि पृष्टवानहमन्तकम् ॥६९॥

दैवस्वत महाबाहो सर्ववोत्तमो ह्यसि ।
किमर्थं स्तुतवान्मां त्वं संक्षेपात्तद्‌ब्रवीहि मे ॥७०॥

धर्मराज उवाच
अस्मिन्नायतने पुण्ये विख्याते पुरुषोत्तमे ।
इन्द्रनीलमयी श्रेष्ठा प्रतिमा सार्वकामिकी ॥७१॥

तां दुष्ट्वा पुण्डरीकाक्ष भावेनैकेन श्रद्धया ।
श्वेताख्यं भवनं यान्ति निष्कामाश्चैव मानवाः ॥७२॥

अतः कर्तु न शवनोमि व्यापारमरिसूदन ।
प्रसीद सुमहादेव संहर प्रतिमां विभो ॥७३॥

श्रुत्वा वैवस्वतस्यैतद्वाक्यमेतदुवाच ह ।
यम तां गोपयिष्यामि सिकताभिः समनन्ततः ॥७४॥

ततः सा प्रतिमा देवि वल्लिभिर्गोपिता मया ।
यथा तत्र न पस्यन्ति मनुजाः स्वर्गकाड्क्षिणः ॥७५॥

प्रच्छाद्य वल्लिकैर्देवि जातरूपपरिच्छदैः ।
यमं प्रस्थापयामास स्वां पुरीं दक्षिणां दिशम् ॥७६॥

ब्रह्मोवाच
लुप्तायां प्रतिमायां तु इन्द्रनीलस्य भो द्विजाः ।
तस्मिन्क्षेत्रवरै पुण्ये विख्याते पुरुषोत्तमे ॥७७॥

यो भूतस्तत्र वृत्तान्तो देवदेवो जनार्दनः ।
तं सर्वं कथयामास स तस्यै भगवान्पुरा ॥७८॥

इन्द्रद्युम्नस्य गमनं क्षेत्रसंदर्शनं तथा ।
क्षेत्रस्य वर्णनं चैव प्रासादकरणं तथा ॥७९॥

हयमेधस्य यजनं स्वप्नदर्शनमेव च ।
लवणस्योदधेस्तीरे काष्ठस्य दर्शनं तथा ॥८०॥

दर्शनं वासुदेवस्य शिल्पिराजस्य च द्विजाः ।
निर्माणं प्रतिमायास्तु यथावर्णं विशेषतः ॥८१॥

स्थापनं चैव सर्वेषां प्रासादे भुवनोत्तमे ।
यात्राकाले च विप्रेन्द्राः कल्पसंकीर्तनं तथा ॥८२॥

मार्कण्डेयस्य चरितं स्तापनं शंकरस्य च ।
पञ्चतीर्थस्य महात्म्यं दर्शनं शूलपाणिनः ॥८३॥

वटस्य दर्शनं चैव व्युष्टिं तस्य च भो द्विजाः ।
दर्शनं बलदेवस्य कृष्णस्य च विशेषतः ॥८४॥

सुभद्रायाश्च तत्रैव माहात्म्यं चैव सर्वशः ।
दर्शनं नरसिंहस्य व्यष्टिसंकीर्तनं तथा ॥८५॥

अनन्तवासुदेवस्य दर्शनं सुणकीर्तनम् ।
श्वेतमाधवमाहत्म्यं स्वर्गद्वारस्य दर्शनम् ॥८६॥

उदधेर्दर्शनं चैव स्नानं तर्पणमेव च ।
समुद्रस्नानमाहात्म्यमिन्द्रद्युम्नस्य च द्विजाः ॥८७॥

पञ्चतीर्थफलं चैव महाज्येष्ठं तथैव च ।
स्थानं कृष्णस्य हलिनः पर्वयात्राफलं तथा ॥८८॥

वर्णनं विष्णुलोकस्य क्षेत्रस्य च पुनः पुनः ।
पूर्वं कथितवान्सर्वं तस्यै स पुरुषोत्तमः ॥८९॥

इति श्रीमहापुराणे आदिब्राह्मेस्वयंभुऋषिसंवादे पूर्ववृत्तानुवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः॥ ४५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP