संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ११५

ब्रह्मपुराणम् - अध्यायः ११५

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ पञ्चदशाधिकशततमोऽध्यायः
शेषतीर्थवर्णनम्
ब्रह्मोवाच
शेषतीर्थमिति ख्यातं सर्वकामप्रदायकम् ।
तस्य रूपं प्रवक्ष्यामि यन्मया परिभाषितम् ॥१॥

शेषो नाम महानागो रसातलपतिः प्रभुः ।
सर्वनागैः परिवृतो रसातलमथाभ्यगात् ॥२॥

राक्षसा दैत्यदनुजाः प्रविष्टा ये रसातलम् ।
तैर्निरस्तो भोगिपतिर्मामुवाचाथ विहवलः ॥३॥

शेष उवाच
रसातलं त्वया दत्तं राक्षसानां ममापि च ।
ते मे स्थानं न दास्यन्ति तस्मात्त्वां शरणं गतः ॥४॥

ततोऽहमब्रवं नागं गौतमीं याहि पन्नग ।
तत्र स्तुत्वा महादेवं लप्स्यसे त्वं मनोरथम् ॥५॥

नान्योऽस्ति लोकत्रितये मनोरथसमर्पकः ।
मद्वाक्यप्रेरितो नागो गङ्गामाप्लुत्य यत्नतः ॥
कृताञ्जलिपुटो भूत्वा तुष्टाव त्रिदशेश्वरम् ॥६॥

शेष उवाच
नमस्त्रैलोक्यनाथाय दक्षयज्ञविभेदिने ।
आदिकर्त्रे नमस्तुभ्यं नमस्त्रैलोक्यरूपिणे ॥७॥

नमः सहस्रशिरसे नमः संहारकारिणे ।
सोमसूर्याग्निरूपाय जलरूपाय ते नमः ॥८॥

सर्वदा सर्वरूपाय कालरूपाय ते नमः ।
पाहि शंकर सर्वेश पाहि सोमेश सर्वग ।
जगन्नाथ नमस्तुभ्यं देहि मे मनसेप्सितम् ॥९॥

ब्रह्मोवाच
ततो महेश्वरः प्रीतः प्रादान्नागेप्सितान्वरान् ।
विनाशाय सुरारीणां दैत्यदानवरक्षसाम् ॥१०॥

शेषाय प्रददौ शूलं जह्यनेनारिपुंगवान् ।
ततः प्रोक्तः शिवेनासौ शेषः शूलेन भोगिभिः ॥११॥

रसातसमथो गत्वा निजघान रिपून्रणे ।
निहत्य नागः शूलेन दैत्यदावराक्षसान् ॥१२॥

न्यवर्तत पुनर्देवो यत्र शेषेश्वरो हरः ।
पथा येन समायातो देवं द्रष्टुं स नागराट् ॥१३ ॥

रसातलाद्यत्र देवो बिलं तत्र व्यजायत ।
तस्माद्बिलतलाद्यातं गाङ्गं वार्यतिपुण्यदम् ॥१४॥

तद्वारि गङ्गामगमद्गङ्गायाः संगमस्ततः ।
देवस्य पुरतश्चापि कुण्डं तत्र सुविस्तरम् ॥१५॥

नागस्तत्राकरोद्धोमं यत्र चाग्निः सदा स्थितः ।
सोष्णं तदभवद्वापि गङ्गायास्तत्र संगमः ॥१६॥

देवदेवं समाराध्य नागः प्रीतो महायशाः ।
रसातलं ततोऽभीष्टं शिवात्प्राप्य तलं ययौ ॥१७॥

ततः प्रभृति तत्तीर्थं नागतीर्थमुदाहृतम् ।
सर्वकामप्रदं पुण्यं रोगदारिद्र्यनाशनम् ॥१८॥

आयुर्लक्ष्मीकरं पुण्यं स्नानदानाच्च मुक्तिदम् ।
शृणुयाद्वा पठेद्भक्त्या यो वाऽपि स्मरते तु तत् ॥१९॥

तीर्थं शेषेश्वरो यत्र यत्र शक्तिप्रदः शिवः ।
एकविंशतितीर्थानामुभयोस्तत्र तीरयोः ॥
शतानि मुनिलार्दूल सर्वसंपत्प्रदायिनाम् ॥२०॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये उभयतीरगतशेषतीर्थशेषेश्वरशूलेश्वराग्निकुण्डरसातलङ्गसंगमेष्णतीर्थाद्येकविंशतिशततीर्थवर्णनं नाम पञ्चदशाधिकशततमोऽध्यायः ॥११५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP