संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
चतुर्नवतितमोऽध्यायः

श्री नारदीयमहापुराणम् - चतुर्नवतितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


श्रीब्रह्योवाच ॥
श्रॄणु वत्स प्रवक्ष्यामि पुराणं वैष्णवं महत‍ ॥ त्रयोविंशतिसाहस्त्रं सर्वपातकनाशनम्‍ ॥१॥
यत्रादिभागे निर्दिष्टाः षडंशाः शक्तिजेन ह ॥ मैत्रयायदिमे तत्र पुराणस्यावतारिकाम्‍ ॥२॥
आदिकारणसर्गश्व देवादीनां च संभवः ॥ समुद्रमथनाख्यानं दक्षादीनां ततोऽन्वयः ॥३॥
ध्रुवस्य चरितं चैव पृथोश्वरितमेव च ॥ प्राचेतसं तथाख्यानं प्रह्रादस्य कथानकम्‍ ॥४॥
पृथग्राज्याधिकाराख्या प्रथमोंऽश इतीरितः ॥ प्रियव्रताऽन्वयाख्यानं द्वीपवर्षानिरुपणम्‍ ॥५॥
पातालनख्यानं सप्तस्वर्गनिरुपणम्‍ ॥ सूर्यादिवारकथनं पृथग्लक्षणसंयुतम्‍ ॥६॥
चरितं भरतस्याथ मुक्तिमार्गनिदर्शनम्‍ ॥ निदाघऋभुसंवादो द्वितोयोंऽश उदाहृतः ॥७॥
मन्वन्तरसमाख्यानं वेदव्यासावतारकम्‍ ॥ नरको द्धारकं कर्म गदितं च ततः परम्‍ ॥८॥
सगरस्यौर्वसंवादे सर्वधर्मनिरुपणम्‍ ॥ श्राद्धकल्पं तथोद्दिष्टं वर्णाश्रमनिबन्धनम्‍ ॥९॥
सदाचारश्व कथितो मायामोहकथा ततः ॥ तृतीयोंऽशोऽयमुदितः सर्वपापप्रणाशनः ॥१०॥
सूर्यवंशकथा पुण्या सोमवंशाऽनुकीर्तनम्‍ ॥ चतुर्थेऽशेमुनिश्रेष्ठ नानाराजकथान्वितम्‍ ॥११॥
कृष्णावतारसंप्रश्नो गोकुलीया कथा ततः ॥ पूतनादिवधो बाल्ये कौमारेऽघादिंहिसनम्‍ ॥१२॥
कैशोरे कंसहननं माथुरं चरितं तथा ॥ ततस्तु यौवने प्रोक्ता लीला द्वारवतीभवा ॥१३॥
सर्वदैत्यवधो यत्र विवाहाश्व पृथग्विधाः ॥ यत्र स्थित्वा जगन्नाथः कृष्णो योगेश्वरेश्वरः ॥१४॥
भूभारहरणं चक्रे परेषां हननादिभिः ॥ अष्टावक्रीयमाख्यानं पंचमोऽश इतीरितः ॥१५॥
कलिजं चरितं प्रोक्तं चातुर्विध्यं लयस्य च ॥ ब्रह्मज्ञानसमुद्देशः खांडिक्यस्य निरुपितः ॥१६॥
केशिध्वजेन चेत्येष षष्ठोंऽशः परिकीर्तितः ॥ अतः परंतु सूतेन शौनकादिभिरादरात्‍ ॥१७॥
पृष्टेन चोदिताः शश्वद्विष्णुधर्मोत्तराह्रयाः ॥ नानाधर्मकथाः पुण्या व्रतानि नियमा यमाः ॥१८॥
धर्मशास्त्रं चार्थशास्त्रं वेदांतं ज्योतिषं तथा ॥ वंशाख्यानं प्रकरणात्‍ स्तोत्राणि मनवस्तथा ॥१९॥
नानाविद्यास्तथा प्रोक्ताः सर्वलोकोपका रिकाः ॥ एतद्विष्णुपुराणं वै सर्वशास्त्रार्थसंग्रहम्‍ ॥२०॥
वाराहकल्पवृत्तांतं व्यासेन कथितं त्विह ॥ यो नरः पठते भक्त्या यः श्रृणोति च सादरम्‍ ॥२१॥
तावुभौ विष्णुलोकं हि व्रजेतां भुक्तभोगकौ ॥ तल्लिखित्वा च यो दद्यादाषाढ्यां घृतधेनुना ॥२२॥
सहितं विणुभक्ताय पुराणार्थविदे द्विज ॥ स याति वैष्णव धाम विमानेनार्कवर्चसा ॥२३॥
यश्व विष्णुपुराणस्य समनुक्रमणीं द्विज ॥ कथयेच्छृणुयाद्वापि स पुराणफलं लभेत्‍ ॥२४॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे विष्णुपुराणानुक्रमणीनिरुपणं नाम चतुर्नवतितमोऽध्यायः ॥९४॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP