संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
सप्तसप्ततितमोऽध्यायः

श्री नारदीयमहापुराणम् - सप्तसप्ततितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


नारद उवाच ॥
साधु साधु महाप्राज्ञ सर्व तंत्राविशारद ॥ त्वया मह्यं समाख्यांत विधानं तंत्रगोपितम्‍ ॥१॥
अधुना तु महाभाग कीर्तवार्यहनूमतोः ॥ कवचे श्रोतुमिच्छामि तद्वदस्व कृपानिधे ॥२॥
सन्त्कुमार उवाच ॥
श्रृणु विप्रेन्द्र वक्ष्यामि कवचं परमाद्धुतम्‍ ॥ कार्तवीर्यस्य येनासौ प्रसन्नः कार्यसिद्धिकृत ॥३॥
सहस्त्रादित्यसंकाशे नानारत्नसमुज्ज्वले ॥ भास्वद्धजपताकाढ्य तुरगायुतभूषिते ॥४॥
महासंवर्तकांभोघिभीमराव विराविणि ॥ समुद्धतमहाछत्रवितानितवियत्पथे ॥५॥
महारथवरे दीप्त नानायुधविराजिते ॥ सुस्थितं विपुलोदारं सहस्त्रभुजमंडितम्‍ ॥६॥
वामैरुद्दंडकोदंडान्दधानमपरैः शरान्‍ ॥ किरीटहारमुकुटकेयूरवलयांगदैः ॥७॥
मुद्रिकोदरबन्धाधैर्मौजीनूपुरकादिभिः ॥ भूषितं विविधाकल्पैर्भास्वरैः सुमहाधनैः ॥८॥
आबद्धकवचं वीरं सुप्रसन्नाननांबुजम्‍ ॥ धनुर्ज्या सिंहानादेन कंपयंत जगत्रयम्‍ ॥९॥
सर्वशत्रुक्षयकरं सर्वव्यधिविनाशनम्‍ ॥ सर्वसंपत्प्रदातार्म विजयश्रीनिषेवितम्‍ ॥१०॥
सर्वसौभाग्यदं भद्रं भक्ताभयविधायिनम्‍ ॥ दिव्यमाल्यानुलेपाढ्यं सर्वलक्षणसंयुतम्‍ ॥११॥
रथनागाश्वपादातवृंदमध्यगमीश्वरम्‍ ॥ वरदं चक्रवर्तीनं सर्वलोकैकपाल कम्‍ ॥१२॥
समानोदितसाहस्त्रदिवाकरसमद्युतिम्‍ ॥ महायोगभवैर्यकीर्त्याक्रांतजगत्रयम्‍ ॥१३॥
श्रीमच्चंक्र हरेरंशादवतीर्णं महीतले ॥ सम्यगात्मादिभेदेन ध्यात्वा रक्षामुदीरयेत ॥१४॥
अस्यांगमूर्तयः पंच पांतु मां स्फटिकोज्ज्वलाः ॥ अग्नीशासुरवायव्यकोणेषु ह्रदयादिकाः ॥१५॥
सर्वतोस्त्रज्वलद्रूपा दरचर्मासिपाणयः ॥ अव्याहतबलैश्वर्यशक्तिसामर्थ्यविग्राहः ॥१६॥
क्षेमंकरीशक्तियुतश्वौरवर्गविभञ्जनः ॥ प्राचीं दिश्म रक्षतु मे बाणाबाणासनायुघः ॥१७॥
श्रीकरीशक्तिसहितो मारीभयविनाशकः ॥ शरचापधरः श्रीमान्‍ दिशं मे पातु दक्षिणाम्‍ ॥१८॥
महावश्यकरी युक्तः सर्वशत्रुविनाशकृत ॥ महेषुचापधृक्पातृ मम प्राचेतसीं दिशम्‍ ॥१९॥
यशःकर्या समायुक्तो दैत्यसंघविनाशनः ॥ परिरक्षतु मे सम्यग्विदिशं चैत्रभानवीम्‍ ॥२०॥
विद्याकरीसमायुक्तः सुमहद्दुःखनाशनः ॥ पातु मे नैऋतीं चापपणिर्विदिशमीश्वरः ॥२१॥
धनकर्या समायुक्तो महादुरित नाशनः ॥ इष्वासनेषुधृक्पातु विदिशं मम वायवीम्‍ ॥२२॥
आयुःकर्या युतः श्रीमान्महाभयविनाशनः चापिषुधारी शैवीं मे विदिशं परिरक्षतु ॥२३॥
विजयश्रीयुतः साक्षात्सहस्त्रारधरो विभुः ॥ दिशमूर्द्धामवतु मे सर्वदुष्टभयंकरः ॥२४॥
शंखभृत्सुमहाशक्तिसंयुतोऽप्यधरां दिशम्‍ ॥ परिक्षतु मे दुःखध्वांत्सम्भेदभास्करः ॥२५॥
महायोगसमायुक्तः सर्वदिक्चक्रमंडलः ॥ महायोगीश्वरः पातु सर्वतो मम पद्मभृत्‍ ॥२६॥
एतास्तु मूर्तयो रक्ता रक्तमाल्यांशुकावृताः प्रधानदेवतारुपाः पृथग्रथवरे स्थिताः ॥२७॥
शक्तयः पद्महस्ताश्व नीलेंदीवरसन्त्रिभाः ॥ शुल्कमाल्यानुवसनाः सुलिप्ततिलकोज्ज्वलाः ॥२८॥
तत्पार्षदेश्वराः स्वस्ववाहनायुधभूषणाः ॥ स्वस्वदिक्षु स्थिताः पांतु मामिंद्राद्या महाबलाः ॥२९॥
एतास्तस्य समाख्याताः सर्वावरनदेवताः ॥ सर्वतो मां सदा पांतु सर्वशक्तिसमन्विताः ॥३०॥
ह्रदये चोदरे नाभौ जठरे गुह्यमण्डले ॥ तेजोरुपाः स्थिताः पांतु वांछासुरवनद्रुमाः ॥३१॥
दिशं चान्ये महावर्णा मन्त्ररुपा महोज्ज्वलाः ॥ व्यापकत्वेन पांत्वस्मानापदतलमस्तकम्‍ ॥३२॥
कार्तवीर्यः शिरः पातु ललांट हैहयेश्वरः ॥ सुमुखो मे मुख पातु कर्णौ व्याप्तजगत्रयः ॥३३॥
सुकुमारो हनुं पातु भ्रूयुग्म मे धनुर्धरः ॥ नयनं पुंडरीकाक्षो नासिकां मे गुणाकारः ॥३४॥
अधरोष्ठी सदा पातु ब्रह्मज्ञेयो द्विजान्कविः ॥ सर्वशास्त्रकलाधारी जिह्रां चिबुकमव्ययः ॥३५॥
दत्तात्रेयप्रियः कंठे स्कंधौ राजकुलेश्वरः ॥ भुजौ दशास्यदर्पघ्नो ह्रदयं मे महाबलः ॥३६॥
कुर्क्षि रक्षतु मे विद्वान्‍ वक्षः परपुरंजयः ॥ करौ सर्वार्थदः पातु कराग्राणि जगत्प्रियः ॥३७॥
रेवांबुलीलासंदृप्तो परिक्षतु ॥ वीरशूरस्तु मे नाभिं पार्श्वो मे सर्वदुष्टहा ॥३८॥
सहस्त्रभुजनृत्पृष्ठं सप्तद्वीपाधिपः कटिम्‍ ॥ उरु माहिषमतेनाथो जानुनी वल्लभो भुव ॥३९॥
जंघे वीराधिपः पातु पातु पादौ मनोजवः ॥ पातु सर्वायुधधरः सर्वांग सर्वमर्मसु ॥४०॥
सर्वदुष्टांतकः पातु धात्वष्टकाकलेवरम्‍ ॥ प्राणादिदशजीवेशान्सर्वशिष्टेदोऽवतु ॥४१॥
वशीकृतेंद्रियग्रामः पातु सर्वेन्द्रियाणि मे ॥ अनुक्तमपि यत्स्थान शरीरांतर्बहिश्व यत्‍ ॥४२॥
तत्सर्वं पातु मे सर्वलोकनाथेश्वरेश्वरः ॥ वज्रात्सारतरं चेदं शरीरं कवचावृतम्‍ ॥४३॥
बाधाशतविनिर्मुक्त मस्तु मे भयवर्जितम्‍ ॥ बद्धदें कवचं दिव्यमभेद्यं हैहयेशितुः ॥४४॥
विचरामि दिवा रात्रौ निर्भयनांतरात्मना ॥ राजमार्गे महादुर्गे मार्गे चौरा दिसंकुले ॥४५॥
विषमे विपिने घोरे दावाग्रौ  गिरिकंदरे ॥ संग्रामे शस्त्रसंघाते सिंहव्याघ्रनिषेविते ॥४६॥
गह्ररे सर्वसंकीर्णै संध्याकाले नृपालये ॥ विवादे विपुलावर्ते समुद्रे च नदीतटे ॥४७॥
परिपंथिजनकीर्णे देशे दस्युगनावृते ॥ सर्वस्वहरणे प्राप्ते प्राणस्य संकटे ॥४८॥
नानारोगज्वरावशे पिशाचप्रेतयातने ॥ मारीदुःखप्नपीडासु क्लिष्टे विश्वासघातके ॥४९॥
शारीरे च महादुःखे मानसे च महाज्वरे ॥ आधिव्यां धिभये विघ्नज्वालोपद्रवकेऽपि च ॥५०॥
न भवेत्तु भयं किंचित्कवचेनावचेनावृतस्य मे ॥ आगंतुकामानखिलानस्मद्वसुविलुंपकान्‍ ॥५१॥
निवारण्यतु दोर्दंडसहस्त्रेण महारथः ॥ स्वकरोद्धृतसाहस्त्रपाशबद्वान्सुदुर्जयान्‍ ॥५२॥
संरुद्धगतिसामर्थ्यान्करोतु कृतवीर्यजः ॥ सृणिसाहस्त्रनि र्भिन्नान्सहस्त्रशरखंडितान्‍ ॥५३॥
राजचूडामणिः क्षिप्रं करोत्वस्मद्विरोधकान्‍ ॥ खङुसाहस्त्रदलितान्सहस्त्रमुशला र्दितान्‍ ॥५४॥
चौरादि दुष्टसत्त्वौघानकरोतु कमलेक्षणः ॥ स्वशंखनादसंस्त्रस्तान्सहस्त्रारसहस्त्रभृत ॥५५॥
अवतारो हरः साक्षात्पालयत्वखिलं मम ॥ कार्तवीर्य महावीर्य सर्वदुष्टविनाशन ॥५६॥
सर्वत्र सर्वदा दुष्टचौरान्नाशाय नाशय ॥ किं त्वं स्वपिषि दुष्टघ्न किं तिष्ठसि चिरायसि ॥५७॥
उत्तिष्ठ पाहि नः सर्वभयेभ्यः स्वसुतानिव ॥ ये चौरा वप्सुहर्तारो विद्विषो ये हिंसकाः ॥५८॥
साधुभीतिकरा दुष्टाश्छ्द्मका ये दुराशयाः ॥ दुत्दृअदो दुष्टभूयाला दुष्टानात्याश्व पापकाः ॥५९॥
ये च कार्यविलोतारो ये खलाः परिपंथितः ॥ सर्वस्वहारिणां ये च पंच मायाविनोऽपरे ॥६०॥
महाल्केशकरा म्लेच्छा दस्यवो वृषलाश्व ये ॥ येऽग्रिदा गरदातारो वंचकाः शस्त्रपाणयः ॥६१॥
ये पापा दुष्टकर्मायो दुःखदा दुष्टबुद्धयः ॥ व्याजका कुपथासक्ता ये च नानाभयप्रदाः ॥६२॥
छिद्रान्वेषरता नित्यं येऽस्मान्बाधितुसुद्यताः ॥ ते सर्व कार्तवीर्यस्य महाशंखखा हताः ॥६३॥
सहसा विलयं यान्तु दूरादेव विमोहिताः ॥ ये दानवा महादित्या ये यक्षा ये च राक्षसाः ॥६४॥
पिशाचा ये महासत्त्वा ये भूतब्रह्मराक्षसाः ॥ अपस्मारग्रहा ये च ये ग्रहाः पिशितानशाः ॥६५॥
महालेहितभोक्तारो वेताला ये च गुह्यकाः ॥ गंधर्वाप्सरसः सिद्धा ये च देवादियेनयः ॥६६॥
डाकिन्यो द्रुणसाः प्रेताः क्षेत्रपाला विनायकाः ॥ महाव्याघ्रमहामेघा महातुरगरुपकाः ॥६७॥
महागजा महासिंहा महामहिषयोनयः ॥ ऋक्षवाराहशुनकवानरोलूकमूर्तयः ॥६८॥
महोष्ट्रखरमार्जारसर्पगोवृषमस्तकाः ॥ नानारुपा महासत्त्वा नानाल्केश्वसहस्त्रदाः ॥६९॥
नानारोगकराः क्षुद्रा महावीर्या महाबलाः ॥ वातिकाः पैत्तिका घोरा श्लैष्मिकाः सान्निपातिकाः ॥७०॥
माहेश्वरा वैष्णवाश्व वैरिंच्याश्व महाग्रहः ॥ स्कांदा वैनायकाः क्रूरा ये च प्रमथगुह्यकाः ॥७१॥
महाशत्रुग्रहा रौद्रा महामारीमसूरिकाः ॥ ऐकाहिका व्द्याहिकाश्व त्र्याहिकाश्व महाज्वराः ॥७२॥
चातुर्थिकाः पाक्षिकाश्व मास्याः षाण्मासिकाश्व ये ॥ सांवत्सरा दुर्निवार्या ज्वराः परमदारुणाः ॥७३॥
स्वाप्निका ये महोत्पाता ये च दुःखाप्निका ग्रहाः ॥ कूष्मांडा जृंभिका भौमा द्रोणाः सान्निध्यवंचकाः ॥७४॥
भ्रमिकाः प्राणहर्तारो ये च बालग्रहादयः ॥ मनोबुद्धिन्द्रियहराः स्फोटकाश्व महाग्रहाः ॥७५॥
महाशना बलिभुजो महाकुणभोजनाः ॥ दिवाचरा रात्रिचरा ये च संध्यासु दारुणाः ॥७६॥
प्रमत्ता वाऽप्रमत्ता वै ये मां बाधितुमुद्यताः। ते सर्वे कार्त्तवीर्यस्य धनुर्मुक्तशराहताः ॥७७॥
सहस्त्रधा प्रणश्यंतु भग्रसत्त्वबलोद्यमाः ॥ ये सर्पा ये महानागा महागिरेबिलेशयाः ॥७८॥
कालव्याला महादंष्ट्रा महाजगरसंज्ञकाः ॥ अनंतशूलिकाद्याश्व दंष्ट्राविषमहाभयाः ॥७९॥
अनेकेशत शीर्षाश्व खंडपुच्छाश्व दारुणाः ॥ महाविषजलौकाश्व वृश्विका रुक्तपुच्छकाः ॥८०॥
आशीविषाः कालकूटा महाहालाहलाह्रयाः ॥ जलसर्पा जल व्याला जलग्राहाश्व कच्छपाः ॥८१॥
मत्स्यका विषपुच्छाश्व ये चान्ये जलवासिनः ॥ जलजाः स्थलजाश्वैव कृत्रिमाश्व महाविषाः ॥८२॥
गुप्तरुपा गुप्तविषा मूषिका गृहरोधिकाः ॥ नानाविषाश्व घोरा महोपविषसंज्ञकाः ॥८३॥
येऽस्मान्बाधितुमिच्छंति शरीरप्राणनाशकाः ॥ ते सर्वे कार्तवीर्यस्य खङुसाहस्त्रदारिताः ॥८४॥
दूरदेव विनश्यंतु प्रणष्टेंद्रियसाहसाः ॥ मनुष्याः पशवो त्वृक्षवानरा वनगोचराः ॥८५॥
सिंह व्याघ्रवराहाश्व महिषा ये महामृगाः ॥ गजास्तुरंगा गवया रासभाः शरभा वृकाः ॥८६॥
शुनका द्वीपिनः शुभ्रा मार्जारा बिललोलुपाः श्रृगालाः शशंकाः श्येना गरुत्मन्तो विहंगमाः ॥८७॥
भेरुंडा वायसा गुध्रां हंसाद्याः पक्षिजातयः ॥ उद्धिज्जाश्वांडजाश्वैव स्वेदजाश्व जरायुजः ॥८८॥
नानाभेदकुले जाता नानाभेदाः पृथिग्विधाः ॥ येऽस्मान्बाधितुमिच्छंति सेध्यासु च दिवा निशि ॥८९॥
ते सर्वे कार्तवीर्यस्य गदासाहस्त्रदारिताः ॥ दूरादेव विनश्यंतु विनष्टगतिपौरुषाः ॥९०॥
ये चाक्षेमप्रदातारः कूटमायाविनश्व ये ॥ मारणेत्सादनोन्मूलद्वेषमोहनकारकाः ॥९१॥
विश्वास घातका दुष्टा ये च स्वामिद्रुहो नराः ॥ ये चाततायिनी दुष्टा ये पापा गोप्यहारिणः ॥९२॥
दाहोपघातगरलशस्त्रंपातातिदुःखदाः ॥ क्षेत्रवित्तादिहरणबंधनादिभयप्रदाः ॥९३॥
ईतयो विविधाकारा ये चान्ये दुष्टजातयः ॥ पीडाकरा ये सततं छिद्रमिच्छंति बाधितुम्‍ ॥९४॥
ते सर्वे कार्तवीर्यस्य चक्रसाहस्त्रदारिताः ॥ दूरादेव क्षयं यांतु विनष्टबलसाहसाः ॥९५॥
ये मेघा ये महावर्षा ये वाता याश्व विद्युतः ॥ ये महा शनयो दीप्ता ये निर्घाताश्व दारुणाः ॥९६॥
उल्कापाताश्व ये घोरा महेंद्रायुधादयः ॥ सर्येदुकुजसौम्याश्व गुरुकाव्यशनैश्वराः ॥९७॥
राहुश्व केतवो घोरा नक्षत्रा राशयस्तथा ॥ तिथयः संक्रमा मासा हायना युगनायकाः ॥९८॥
मन्वंतराधिपाः सिद्धा ऋषयो योगसिद्धयः ॥ निधयो ऋग्यजुःसामाथर्वाणश्वैव वह्रयः ॥९९॥
ऋतवो लोकपालाश्व पितरो देवसंहतिः ॥ विद्याश्वैव चतुःषष्टिभेदा या भुवनत्रये ॥१००॥
ये त्वत्र कीर्तिताः सर्वे ये चान्ये नानुकीर्तिताः ॥ ते संतु नः सदा सौम्याः सर्वकालसुखावहाः ॥१०१॥
आज्ञया कार्तवीर्यस्य योगीन्द्र स्यामितद्युतेः ॥ कार्तवीर्यार्जुनो धन्वी राजेन्द्रो हैहयेश्वरः ॥१०२॥
दशास्यदर्पहा रेवालीलादृप्तः सुदुर्जयः ॥ दुःखहा चौरदमनो राजराजे श्वरः प्रभुः ॥१०३॥
सर्वज्ञः सर्वदः श्रीमान्‍ सर्वशिष्टेष्टदः कृती ॥ राजचूडामणिर्योगी सप्तद्वीपाधिनायकः ॥१०४॥
विजयी विश्वजिद्वाग्मी महागतिलोलुपः ॥ यज्वा विप्रप्रियो विद्वान्‍ ब्रह्मज्ञेयः सनातनः ॥१०५॥
माहिष्मतीपतिर्यो धा महाकीर्तिर्महाभुजः ॥ सुकुमारो महावीरो मारीघ्नो मदिरेक्षणः ॥१०६॥
शत्रुघ्नः शाश्वतः शूरः शंखभृद्योगिवल्लभः ॥ महाभागवती धीमान्महाभयविनाशनः ॥१०७॥
असाध्यी विग्रहो दिव्यो भावो व्याप्तजगत्रयः ॥ जितेंद्रियो जितारातिः स्वच्छंद्रोऽनंतविक्रम्‍ ॥१०८॥
चक्रभृत्परचक्रघ्नः संग्रामविधिपूजितः ॥ सर्वशास्त्र कलाधारी विरजा लोकवंदितः ॥१०९॥
वीरो विमलसत्त्वाढ्यो महाबलपराक्रमः ॥ विजयश्रीमहामान्यो जितारिर्मंत्रनायकः ॥११०॥
खङु भृत्कामदः कांतः कालघ्नः कमलेक्षणः ॥ भद्रवादप्रियो वैद्यो विबुधो वरदो वशी ॥१११॥
महाधनो निधिपतिर्महायोगीए गुरुप्रियः ॥ योगाढ्यः सर्वरोगघ्नो राजिताखिलभूतलः ॥११२॥
दिव्यास्त्रभृदमेयात्मा सर्वगोप्ता महोज्ज्वलः ॥ सर्वायुधधरोऽभीष्टप्रदः प्रपुरंजयः ॥११३॥
योगसिद्धो महाकायो महावृंदशताधिपः ॥ सर्वज्ञाननिधिः सर्वसिद्धिदानकृतोद्यमः ॥११४॥
इत्यष्टशतनामोक्तया मूर्तयो दश दिक्पथि ॥ सम्यग्दशादिशो व्याप्य पालयंतु च मां सदा ॥११५॥
स्वस्थाः सर्वेन्द्रियाः संतु शांतिस्तु सदा मम ॥ शेषाद्या मूर्तयोऽष्टौ च विक्रमेणैव भास्वराः ॥११६॥
आग्निऋतिवाय्वीशकोणगाः पांतु मां सदा ॥ मम सौख्यमसंबाधमारोग्यमपराजयः ॥११७॥
दुःखहानिरघ्नश्व प्रजावृद्धिः सुखोदयः ॥ वांछाप्तिरतिकल्याणमवैषम्यमनामयम्‍ ॥११८॥
अनालस्यमभीष्टं स्यान्मृहानिर्बलोन्नतिः ॥ भयहानिर्यशः कांतिर्विद्या ऋद्धिर्महाश्रियः ॥११९॥
अनष्टद्रव्यता चैव नष्टस्य पुनरागमः ॥ दीर्घायुष्यं मनोहर्षः सौकुमार्यमभीप्सितम्‍ ॥१२०॥
अप्रधृष्यतमत्वं च महासामर्थ्यं च ॥ संतु मे कार्तवीर्य्यस्य हैहयेंद्रस्य कीर्तनात्‍ ॥१२१॥
य इदं कार्तवीर्य्यस्य कवचं पुण्यवर्द्धनम्‍ ॥ सर्वपापप्रशमनं सर्वोपद्रवनाशनम्‍ ॥१२२॥
सर्वशांतिकरं गुह्यं समस्तभयनाशनम्‍ ॥ विजयार्थप्रदं नृणां सर्वसंपत्प्रदं शुभम्‍ ॥१२३॥
श्रृणुयाद्वा पठेद्वापि सर्वकामानवाप्नुयात्‍ ॥ चौरेर्ह्रतं यदा पश्येत्पश्वादिधनमात्मनः ॥१२४॥
सप्तवारं तदा जप्येन्निशि पश्चिमदिङ्‌मुखः ॥ सप्तरात्रेण लभते  नष्टद्रव्यं न संशयः ॥१२५॥
सप्तविंशतिधा जप्त्वा प्राचीदिग्वदनः पुमान्‍ ॥ देवासुरनिंभ चापि परचक्रं निवारयेत्‍ ॥१२६॥
विवादे कलहे घोरे पंचधा यः पठेदिदम्‍ ॥ विजयो जायते तस्य न कदाचित्पराजयः ॥१२७॥
सर्वरोगप्रपीढासु त्रेधा वा पंचधा पठेत्‍ ॥ स रोगमृत्युवेतालभूतप्रेतैर्न बाध्यते ॥१२८॥
सम्यग्द्वादशधा रात्रौ प्रजपेद्दंधमुक्तये ॥ त्रिदिनान्निडाद्वद्धो मुच्यते नात्र संशयः ॥१२९॥
अनेनैव विधानेन सर्वसा धनकर्मणि ॥ असाध्यप्नपि सप्ताहात्साधयेन्मंत्रवित्तमः ॥१३०॥
यात्राकाले पठित्वेदं मार्गे गच्छति यः पुमान्‍ ॥ न दुष्टचौरव्याघ्रर्भयं स्यात्परिंपंथिभिः ॥१३१॥
जपन्नासेचनं कुर्वञ्जलेनांजलिना तनौ ॥ न चासौ विषकृत्यादिरोगस्फोटैः प्रबाध्यते ॥१३२॥
कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली ॥ सहस्त्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥१३३॥
रक्तगंधोररक्तमाल्यो राजा स्मर्तुरभीष्टदः ॥ द्वादशैतानि नामानि कार्त वीर्यस्य यः पठेत्‍ ॥१३४॥
संपदास्तस्य जायंते जनास्तस्य वशे सदा ॥ यः सेवते सदा विप्र श्रीमच्चक्रवतारकम्‍ ॥१३५॥
तस्य रक्षां सदा कुर्याच्चक्रं विष्णोर्महात्मनः ॥ मयैतत्कवचं विग्र दत्ताअत्रेयान्मुनीश्वरात्‍ ॥१३६॥
श्रुतं तुभ्यं निगदितं धारयस्वाखिलेष्टदम्‍ ॥१३७॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे कार्तवीर्यकवचकथनं नाम सप्तसप्ततितमोऽध्यायः ॥७७॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP