संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
त्रिनवतितमोऽध्यायः

श्री नारदीयमहापुराणम् - त्रिनवतितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


ब्रह्योवाच ॥
श्रृणु पुत्र प्रवक्ष्यामि पुराणं पद्मसंज्ञकम्‍ ॥ महत्पुण्यप्रदं नृणां श्रृण्वताम पठतां मुदा ॥१॥
यथा पंचेंद्रियः सर्वः शरीरिति निगद्यते ॥ तथेदं पंचभिः खंडैरुदितं पापनाशनम्‍ ॥२॥
पुलस्त्येन तु भीष्माय सृष्टयादिक्रमतो द्विज ॥ नानाख्योनेतिहासाद्यैर्यत्रोक्तो धर्मविस्तरः ॥३॥
पुष्करस्य च माहात्म्यं विस्तरेण प्रकीर्तितम्‍ ॥ ब्रह्मयज्ञविधानं च वेदपाठादिलक्षणम्‍ ॥४॥
दानानां कीर्तनं यत्र व्रतानां च पृथक्पृथक्‍ ॥ विवाहः शैलजायाश्व तारकाख्यानकं महत्‍ ॥५॥
माहात्म्यं च गवादीनां कीर्तितं सर्वपुण्यदम्‍ ॥ कालकेयादिदेत्यानां वधो यत्र पृथक्पृथक्‍ ॥६॥
ग्रहाणामर्चनं दानं यत्र पोक्तं द्विजोत्तम्‍ ॥ तत्सृष्टिखंडमुद्दिष्टं व्यासेन सुमहत्मना ॥७॥
पितृमात्रादिपूज्यत्वे शिवशर्मकथा पुरा ॥ सुव्रतस्य कथा पश्वाद्वृत्रस्य च वधस्तथा ॥८॥
पृथोर्वैनस्य चाख्यानं सुनीथायाः कथा तथा ॥ सुकलाख्यानकं चैव धर्माख्यानं ततः परम्‍ ॥९॥
पितृशुश्रूषणाख्यानं नहुषस्य कथा ततः ॥ ययातिचरितं चैव गुरुतीर्थनिरुपणम्‍ ॥१०॥
राज्ञा जैमिनिसंवादो बह्राश्वर्य्यकथायुत ॥ कथा ह्यशोकसुंदर्या हुंडदैत्यवधान्विता ॥११॥
कामोदाख्यानंक तत्र विहुंडवधसंयुतम्‍ ॥ कुंजलस्य च संवादश्व्यवनेन महात्मना ॥१२॥
सिद्धाख्यानं ततः प्रोक्तं खंडस्यास्य फलोहनम्‍ ॥ सूतशौनकसंवाद्म भूमिखंडमिदं स्मृतम्‍ ॥१३॥
ब्रह्माण्डोत्पत्तिरुदिता यत्रर्षिभिश्व सौतिना ॥ सभू मिलोकसंस्थानं तीर्थख्यानं ततः परम्‍ ॥१४॥
नर्मदोत्पत्तिकथनं तत्तीर्थानां कथाः पृथक्‍ ॥ कुरुक्षेत्रादितीर्थानां कथा पुण्या प्रकीर्तिता ॥१५॥
कालिंदीपुण्यकथनं काशीमाहात्म्यवर्णनम्‍ ॥ गयायाश्वैव महात्म्यं प्रयागस्य च पुण्यकम्‍ ॥१६॥
वर्णाश्रमानुरोधेन कर्मयोगनिरुपणम्‍ ॥ व्यासजमिनिसंवादः पुण्यकर्मकथान्वितः ॥१७॥
समुद्रमथनाख्यानं व्रताख्यानं ततः परम्‍ ॥ ऊर्ज्जपंचाहमाहाम्यं स्तोत्रं सर्वापराधनुत्‍ ॥१८॥
एतत्सवर्गाभिधं विप्र सर्वपातकनाशनम्‍ ॥ रामाशमेधं प्रथमं रामराज्यभिषेचनम्‍ ॥१९॥
अगस्त्याद्यागमश्वैव पौलस्त्या न्वयकीर्त्तनम्‍ ॥ अश्वमेधोपदेशश्व हयचर्या तथ परम्‍ ॥२०॥
नानाराजकथाः पुण्या जगन्नाथानुवर्णनम्‍ ॥ वृन्दावनस्य माहात्म्यं सर्वपापप्रणाशनम्‍ ॥२१॥
नित्यलिलानुकथनं यत्र कृष्णावतारिणः ॥ माधवस्नानमाहात्म्यं स्नानदानार्चने फलम्‍ ॥२२॥
धरावराहससंवादो यमब्राह्मणयोः कथा ॥ संवादो राजदूतानां कृष्णस्त्रोत्रनिरुपणम्‍ ॥२३॥
शिवशंभुसमायोगी दधीचाख्यानकं ततः ॥ भस्ममाहात्म्यमतुलं शिवमाहात्म्य मुत्तमम्‍ ॥२४॥
देवरातसुताख्यानं पुराणज्ञप्रशंसनम्‍ ॥ गौतमाख्यानकं चैव शिवगीता ततः स्मृता ॥२५॥
कल्पांतरे रामकथा भारद्वाजाश्रम स्थिता ॥ पातालखंडमेतद्धि श्रृण्वतां पठतां सदा ॥२६॥
सर्वपापप्रशमनं सर्वाभीष्टफलप्रदम्‍ ॥ पर्वताख्यानंक पूर्व गौर्यै प्रोक्तं शिवेन वै ॥२७॥
जालंधरकथा पश्वाच्छ्रीशैलाद्यनुकीर्तनम्‍ ॥ सगरस्य कथा पुण्या ततः परमुदीरितम्‍ ॥२८॥
गंगाप्रयागकाशीनां गयायाश्वाधिपुण्यकम्‍ ॥ अन्नादि दानमाहात्म्यं माघस्नानफलं ततः ॥२९॥
चतुर्विशैकादशीनां महात्म्यं पृथगीरितम्‍ ॥ विष्णुधर्मसमाख्यानं विष्णुनामसहस्त्रकम्‍ ॥३०॥
कार्त्तिकव्रतमाहात्म्यं माघस्नानफलं ततः ॥ जम्बूद्वीपस्य तीर्थानाम माहात्म्यं पापनाशनम्‍ ॥३१॥
साभ्रमत्याश्व माहात्म्यं बहुतीर्थकथान्वितम्‍  देवशर्मादिकाख्यानं गीतामाहात्म्यवर्णनम्‍ ॥३२॥
भक्तयाख्यानं च माहात्म्यं श्रीमद्धागवतस्य ह ॥ इन्द्रप्रस्थस्य माहात्म्यं बहुतीर्थकथान्वितम्‍ ॥३३॥
मन्त्ररत्नाभिधानं च त्रिपाद्धूत्यनुवर्णनम्‍ ॥ अवतारकथाह पुण्या मत्स्यादीनामतः परम्‍ ॥३४॥
रामनामशतं दिव्यं तन्माहात्म्यं च वाडव ॥ परीक्षणं च भृगुणा श्रीविष्णोर्वैभवस्य च ॥३५॥
इत्येतदुत्तरं खण्डं पंचमं सर्वपुण्यदम्‍ ॥ पंचरखंडयुतं पाद्मं यः श्रृणोति नरोत्तमः ॥३६॥
स लभेद्वैष्णवं धाम भुक्ता भोगानिहोप्सितान्‍ ॥ एतद्वै पंचपंचाशत्सहस्त्रं पद्मसंज्ञकम्‍ ॥३७॥
पुराणं लेखयित्वा वै ज्येष्ठ्यां स्वर्णाब्जसंयुतम्‍ ॥ यः प्रदद्यात्सुसत्कृत्य पुराणज्ञाय मानद ॥३८॥
स याति वैष्णवं धाम सर्वदेवनमस्कृतः ॥ पद्मानुक्रमणीमेतां यः पठेच्छृणुयात्तथा ॥३९॥
सोऽपि पद्मपुराणास्य लभेच्छवणजं फलम्‍ ॥४०॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे पद्मपुराणानुक्रमणिकावर्णनं नाम त्रिनवतितमोऽध्यायः ॥९३॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP