संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
व्द्यशीतितमोऽध्यायः

श्री नारदीयमहापुराणम् - व्द्यशीतितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


सनत्कुमार उवाच ॥
किं त्वं नारद जानसि पूर्वजन्मनि यत्त्वया ॥ प्राप्तं भगवतः साक्षाच्छूलिनो युइगलत्मकम् ॥१॥
कृष्णमंत्ररहस्यं च स्मर विस्मृतिमागतम् ॥ सूत उवाच ॥ इत्युक्तो नारदो विप्राः कुमारेण तु धीमता ॥२॥
ध्याने विवेदाशु चिरं पूर्वजन्मनः ॥ ततश्विरं ध्यानपरो नारदो भगवत्प्रियः ॥३॥
ज्ञात्वा सर्वं सुवृत्तांतं सुप्रसन्नाननोऽब्रवीत् ॥ भगवन्सर्ववृत्तांतः पूर्वकल्पसमुद्धवः ॥४॥
मम स्मृतिमनुप्राप्तो विना युगललंभनम् ॥ तच्छुत्वा वचनं तस्य नारदस्य महात्मनः ॥५॥
सनत्कुमारी भगवान् व्याजहार यथातथम् ॥ सनत्कुमार उवाच ॥ श्रुणु विप्र प्रवक्ष्यामि यस्मिञ्जन्मनि शूलिनः ॥६॥
प्राप्तं कृष्णरहस्यं वै सावधानो भवाधुना ॥ अस्मात्सारस्वतात्कल्पात्पूर्वस्मिन्पंचविंशके ॥७॥
कल्पे त्वं काश्यपो जातो नारदो नाम नामतः ॥ तत्रैकदा त्वं कैलांस प्राप्तः कृष्णस्य योगिनः ॥८॥
संप्रष्टुं परमं तत्व्म शिवं कैलासवासिनम् ॥ त्वया पृष्टो महादेवो रहस्यं स्वप्रकाशितम् ॥९॥
कथया मास तत्वेन नित्यलीलानुगं हरेः ॥ ततस्तदन्ते तु पुनस्त्वया विज्ञापितो हरः ॥१०॥
नित्यां लीलां हरेर्द्रष्टुं ततः प्राह सदाशिवः ॥ गोपीजन पदस्यांते वल्लभेति पदं ततः ॥११॥
चरणाच्छरणं पश्वात्प्रपद्ये इति वै मनुः ॥ मंत्रस्यास्य ऋषिः प्रोक्तो सुरभिश्छंद एव च ॥१२॥
गायत्री देवता चास्य बल्लवीवल्लभो विभुः ॥ प्रपन्नोऽस्मीति तद्धक्तौ विनियोग उदाह्रतः ॥१३॥
नास्य सिद्धादिकं विप्र शोधनं न्याससंकल्पनम् ॥ केवलं चितनं सद्यो नित्यलीलाप्रकाशकम् ॥१४॥
आभ्यंतरस्य धर्मस्य साधनं वच्मि सांप्रतम् ॥१५॥
संगृह्य मन्त्रं गुरुभक्तियुक्तो विचिंत्य सर्वं मनसा तदीहितम् ॥ कृपां तदीयां निजधर्मसंस्थो विभावयन्नात्मनि तोषयेद्धुरुम् ॥१६॥
सताः शिक्षेत वै धर्मांन्प्रन्नानां भयापहान् ॥ ऐहिकमुष्मिकीचिंताविधुरान् सिद्धिदायकान् ॥१७॥  
स्वेष्टदेवधिया नित्यं तोषयेद्वैष्णवांस्तभा ॥ भर्त्सनादिकमेतेषां न कदाचिद्विचिंतयेत् ॥१८॥
पूर्वकर्मवशाद्धव्यमैहिकं भोग्यमेव च ॥ आयुष्यकं तथा कृष्णः स्वयमेव करिष्यति ॥१९॥
श्रीकृष्ण नित्यलीलास्थं चिंतयेत्स्वधियानिशम् ॥ श्रीमदर्चावरतारेण कृष्णं परिचरेत्सदा ॥२०॥
अनन्यचिंतनीयोऽसौ प्रपन्नैः शरणर्थिभिः ॥ स्थेयं च देहगेहादावुदासीनतया बुधैः ॥२१॥
गुरोरवज्ञां साधूनां निंदां भेदं हरे हरौ ॥ वेदनिंदां हरेंर्नामबलात्पापसमीहनम् ॥२२॥
अर्थवादं हरे र्नाम्नि पाषंडं नामसंग्रहे नामसंग्रहे ॥ अलसे नास्तिके चैव हरिनामोपदेशनम् ॥२३॥
नामविस्मरणं चापि नाम्न्यनादरमेव च ॥ संत्यजेदू दूरतो वत्स दोषानेतान्सुदारुणान् ॥२४॥
प्रपन्नोऽस्मीति सततं चिंतयेद्धृद्धृतं हरिम् ॥ स एव पालनं नित्यं करिष्यति ममेति च ॥२५॥
तवास्मि राधिकानाथ कर्मणा मनसा गिरा ॥ कृष्णकांतेति चैवास्मि युगामेव गतिर्मम ॥२६॥
दासाः सखायः पितरः प्रेयस्यश्व हरेरिह ॥ सर्वे नित्या मुनिश्रेष्ठ चिंतनीया महात्मभिः ॥२७॥
गमनागमने नित्य करोति वनगोष्ठयोः ॥ गोचारणं वयस्यैश्व विनासुराविघातनम् ॥२८॥
सखायो द्वादशाख्याता हरेः श्रीदामपूर्वकाः ॥ राधिकायाः सुखीलाद्याः सख्यो द्वात्रिंशदीरिताः ॥२९॥
आत्मानं चिंतयेद्वत्स तासाम मध्ये मनोरमाम् ॥ रुपयौवनसंपन्नां किशोरीं च स्वलंकृताम् ॥३०॥
नानाशिल्पकलाभिज्ञांकृष्णभोगानुरुपिणीम् ॥ तत्सेवनसुखाह्रादभावेनातिसुनिर्वृताम् ॥३१॥
ब्राह्यं मुहूर्तमारभ्य यावदर्धनिशा भवेत् ॥ तावत्परिचरेत्तौ तु यथाकालानुसेवया ॥३२॥
सहस्त्रं च तयोर्न्नाम्रां पठेन्नित्यं समाहितः ॥ एतसाधनमुद्दिष्टं प्रपन्नानां मुनीश्वर ॥३३॥
नाख्येयं कस्यचित्तुभ्यं मया तत्त्वं प्रकाशितम् ॥ सनत्कुमार उवाच ॥ ततस्त्वं नारद पुनः पृष्टवान्वै सदाशिवम् ॥३४॥
नाम्रां सहस्त्रं तच्चापि प्रोक्तवां स्तच्छुणुष्व मे ॥ ध्यात्वा वृंदावने रम्ये यमुनातीरसंगतम् ॥३५॥
कल्पवृक्षं समाश्रित्यं तिष्ठंतं राधिकायुतम् ॥ पठेन्नामसहस्त्रं तु युगलाख्यं महामुने ॥३६॥
देवकीनंदनःशौखिर्वासुदेवो बलानुजः ॥ गदाग्रजः कंसमोहः कंससेवकमोहनः ॥३७॥
भिन्नार्गलो भिन्नलोहः पितृबाह्यः पितृस्तुतः ॥ मातुस्तुतः शिवध्येयो यमुनाजलभेदनः ॥३८॥
व्रजवासी व्रजानंदी नंदबालो दयानिधिः ॥ लीलाबालः पद्मेनेत्रो गोकुलोत्सव ईश्वरः ॥३९॥
गोपिकानंदनः कृष्णो गोपानंदः सतां गतिः ॥ बकप्राणहरो विष्णुर्बकमुक्तिप्रदो हरिः ॥४०॥
बलदोलाशयशयः श्यामलः सर्वसुंदरः ॥ पद्मनाभो ह्रषीकेशः क्रीडामनुजबालकः ॥४१॥
लीलाविध्वस्तशकटो वेदमंत्राभिषेचितः ॥ यशोदानंदनः कांतो मुनिकोटिनिषेवितः ॥४२॥
नित्यं मधुवनांवासी वैकुंठः संभवः ऋतुः ॥ रमापतिर्यदुपतिर्मुरारिर्मधुसूदनः ॥४३॥
माधवो मानहारी च श्रीपतिर्भूधरेः प्रभुः ॥ बृहद्वनमहालीलो नंदसूनुर्महासनः ॥४४॥
तृणवर्तप्राणहारी यशोदाविस्मयप्रदः ॥ त्रैलोक्यवक्रः पद्माक्षः पद्महस्तः प्रियंकरः ॥४५॥
ब्रह्मण्यो धर्मगोप्ता च भूपतिः श्रीधरः स्वराट् ॥ अजाध्यक्षः शिवाध्यक्षो धर्माध्यक्षो महेश्वरः ॥४६॥
वेदांतवद्यो ब्रह्मस्थः प्रजापतिरमोघट्टक्‍ ॥ गोपीकरावलंबी च गोपबालकसुप्रियः ॥४७॥
बालानुयायी बलवान् श्रीदामप्रिय आत्मवान् ॥ गोपीगृहांगणरतिर्भद्रः सुश्लोकमंगलः ॥४८॥
नवनीतहरो बालो नवनीताप्रियाशनः ॥ बालवृन्दी मर्कवृंदी चकिताक्षः पलायिते ॥४९॥
यशोदातर्जितः कंपी मायारुदितशोभनः ॥ दामोदरोऽप्रमेयात्मा दयालुर्भक्तवत्सलः ॥५०॥
सुबद्धोलूखले नम्रशिरा गोपीकदर्थितः ॥ वृक्षभंगी शोकभंगी धनदात्मजमोक्ष्णः ॥५१॥
देवर्षिवचश्लाघी भक्त वात्ससल्यसागरः ॥ व्रजकोलाहलकरो व्रजानदविवर्द्धनः ॥५२॥
गोपात्मा प्रेरकः साक्षी वृंदावननिवासकृत ॥ वत्सपालो वत्सपतिर्गोपदारकमंडनः ॥५३॥
बालक्रीडा बालरतिर्बालकः कनकांगदी ॥ पीताम्बरो हेममाली मणिमुक्ताविभूषणः ॥५४॥
किंकिणीकटकी सूत्री नूपुरी मुद्रि कान्वितः ॥ वत्सासुरपतिध्वंसी बकासुरविनाशनः ॥५५॥
अघासुरविनाशी च विनिद्रीकृतबालकः ॥ आद्य आत्मप्रदः संगी यमुनातीरभोजनः ॥५६॥
गोपालमंडलीमध्यः सर्वगोपालभूषणः ॥ कृतहस्ततलग्रासी व्यंजनाश्रितशाखिकः ॥५७॥
कृतबाहुश्रृंगयष्टिगुंजालंकृतकंठकः ॥ मयूरपिच्छमुकुटो वनमालाविभूषितः ॥५८॥
गैरिकाचित्रितवपुर्नमेघवपुः स्मरः ॥ कोटिकंदर्पलावण्यो लसन्मकरकुंडलः ॥५९॥
आजानुबाहुर्भगवान्निद्रारहितलोचनः ॥ कोटिसागरगाभीर्यः कालकालः सदाशिवः ॥६०॥
विरंचिमोहनवपुर्गोवत्सवपुर्द्धरः ॥ ब्रह्मांडकोटिजनको ब्रह्ममोहविनाशकः ॥६१॥
ब्रह्मा ब्रह्मेडितः स्वामी शक्रदर्पादिनापाशनः ॥ गिरिपूजोपदेष्टा च धृतगोवर्द्धनाचलः ॥६२॥
पुरंदरेडितः पूज्यः कामधेनुप्रपूजितः ॥ सर्वतीर्थाभिषिक्तश्व गोविंदो गोपरक्षकः ॥६३॥
कालियार्तिकरः क्रूरो नागपत्नीडितो विराट् ॥ धेनुकारिः प्रलंबारि र्वृषासुरविमर्दनः ॥६४॥
मायासुरात्मजध्वंसी केशिकंठविदारकः ॥ गोपगोप्ता धेनुगोप्ता दावाग्निपरिशोषकः ॥६५॥
गोपकन्यावस्त्रहारी गोपकन्यावरप्रदः ॥ यज्ञपत्न्यनभोजी च मुनिमानापहारकः ॥६६॥
जलेशमानमथनो नन्दगो पालजीवनः ॥ गन्धर्वशापमोक्ता च शंखचूडशिरो हरः ॥६७॥
वंशी वटी वेणुवादी गोपीचिन्तापहारकः ॥ सर्वगोप्ता समाह्रानः सर्वगोपीमनोरथः ॥६८॥
व्यंगधर्मप्रवक्ता च गोपीमण्डल मोहनः ॥ रासक्रीडासास्वादी रसिको राधिकाधवः ॥६९॥
किशोरीप्राणनाथश्व वृषभानसुताप्रियः ॥ सर्वगोपीनानंदी गोपीजनवि मोहनः ॥७०॥
गोपिकागीतचरितो गोपीनर्तनलालसः ॥ गोपीस्कन्धाश्रितकरो गोपिकाचुंबनप्रियः ॥७१॥
गोपिकामार्जितमुखो गोपीव्यंजनवीजितः ॥ गोपिकाकेशसंस्कारी गोपिकापुष्पसंस्तरः ॥७२॥
गोपिकाह्रदयालंबी गोपीवहनतत्परः ॥ गोपिकामदहारी च गोपिकापरमार्जितः ॥७३॥
गोपिकाकृतसंनीलो गोपिकासंस्मृतप्रियः ॥ गोपिकावन्दितपदो गोपिकावशवर्तनः ॥७४॥
राधा पराजितः श्रीमान्निकुञ्जेसुविहारवान् ॥ कुञ्जप्रियः कुञ्जवासी वृन्दावनविकासनः ॥७५॥
यमुनाजलसिक्तांगो यमुनासौख्यदायकः ॥ शशिसंस्तंभनः शूरः कामी कामविमोहनः ॥७६॥
कामाद्याः कामनाथश्व काममानसभेदनः ॥ कामदः कामरुपश्व कामिनीकामसंचयः ॥७७॥
नित्यक्रीडा महालीलः सर्वः सर्वगतस्तथा ॥ परमात्मा पराधीशः सर्वकारणकारणः (मू) ॥७८॥
गृहीतनारदवचा ह्यक्रूरपरिचिंतितः ॥ अक्रूरवन्दितपदो गोपिकातोषकारकः ॥७९॥
अक्रूरवाक्यसंग्राही मथुरावासकारणः (म्) ॥ अक्रूरतापशमनो रजकायुःप्रणाशनः ॥८०॥
मथुरानन्ददायी च कंसवस्त्रविलुण्ठनः ॥ कंसवस्त्रपरीधानो गोपवस्त्रप्रदायकः ॥८१॥
सुदामगृहगामी च सुदामपरिपूजितः ॥ तंतुवाय कंसप्रतिः कुब्जाचंदनलेपनः ॥८२॥
कुब्जारुपप्रदो विज्ञो मुकुंदो विष्टश्रवाः ॥ सर्वज्ञो मथुरालोकी सर्वलोकाभिनंदनः ॥८३॥
कृपा कटाक्षदर्शी च दैत्यारिर्देवपालकः ॥ सर्वदुःखप्रशमनो धनुभेङी महोत्सवः ॥८४॥
कुवलयापीडहंता दंतस्कंधबलाग्रणीः ॥ कल्परुपधरो धीरो दिव्यवस्त्रानुलेपनः ॥८५॥
मल्लरुपो महाकालः कामरुपो बलान्वितः ॥ कंसत्रासकरो भीमो मुष्टिकांतश्व कंसहा ॥८६॥
चाणूरघ्रो भयहरः शलारिस्तोशलांतकः ॥ वैकुंठवासी कंसारिः सर्वदुष्टनिषूदनः ॥८७॥
देवदुंदुभिनिघोषी पितृशोलनिवारणः ॥ यादर्वेद्रः सतांनाथो यादवारिप्रमर्द्दनः ॥८८॥
शौरिशोकविनाशो च देवकीतापनाशनः ॥ उग्रसेनपरित्राता उग्रनाभिपूजि ॥८९॥
उग्रसेनाभिषेकी च उग्रसेनदया परः ॥ सर्वसात्वतसाक्षी च यदूनामभिनंदनः ॥९०॥
सर्वमाथुरसंसेव्यः करुणो भक्तबांधवः ॥ सर्वगोपालधनदो गोपीगोपाललालसः ॥९१॥
शौरिदित्तोपर्वाती च उग्रसेन्दयाकरः ॥ गुरुभक्तो ब्रह्मचारी निगमाध्ययने रतः ॥९२॥
संकर्षणसहाध्यायी सुदामसुह्रदेव च ॥ विद्यानिधिः कलाकोशो मृतपुत्रप्रदस्तथा ॥९३॥
चक्रीं पांचजनी चैव सर्वनारदिमोचनः ॥ यमार्चितः परो देवो नामोच्चारवसो (शो) च्युत ॥९४॥
कुब्जा विलासी शुभगो दीनबंधुरनूपमः ॥ अक्रूरगृहगोप्ता च प्रतिज्ञापालकः शुभः ॥९५॥
जरासंधजयी विद्वान् यवनांतो द्विजाश्रयः ॥ मुचुकुंप्रियकरो जरासंधपलायितः ॥९६॥
द्वारकाजनको गूढो ब्रह्मण्य़ः सत्यसंगरः ॥ लीलाधरः प्रियकरो विश्वकर्मा यशःप्रदः ॥९७॥
रुक्मिणीप्रियसंदेशो रुक्मशोकविवर्द्धनः ॥ चैद्यशोकालयः श्रेष्ठो दुष्टराजन्यनाशनः ॥९८॥
रुक्मिवैरुप्यकरणो रुक्मिणीवचने रतः ॥ बलभद्रवचोग्राही मुक्तरुक्मी जनार्दनः ॥९९॥
रुक्मिणीप्राणनाथश्व सत्यभामपतिः स्वयम् ॥ भक्तिपक्षी भक्तिवश्यो ह्यक्रूरमणिदायकः ॥१००॥  
शतधन्वाप्रान्णहारी ऋक्षराजसुताप्रियः ॥ सत्राजितनयाकांतो मित्रविंदापहारकः ॥१०१॥
सत्यापतिर्लक्ष्मणजित्पूज्यो भद्राप्रियंकरः ॥ नरका सुरघाती च लीलाकन्याहरो जयी ॥१०२॥
मुरारिर्मदनेशोऽपि धरित्रीदुःखनाशनः ॥ वैनतेयी स्वर्गगामी अदित्य कुंडलप्रदः ॥१०३॥
इंद्रार्चितो रमाकांतो वज्रिभार्याप्रपूजितः ॥ पारिजातापहारी च शक्रमानापहारकः ॥१०४॥
प्रद्युम्नजनकः सांबतातो बहुसुतो विधुः ॥ गर्गाचार्यः सत्यगतिर्धमाधारो धराधरः ॥१०५॥
द्वारकामंडनः श्लोक्यः सुश्लोको निगमालयः ॥ पौंड्रकप्राणहारी च काशीराजशिरोहरः ॥१०६॥
अवैष्णवविप्रदाही सुदक्षिणभयावहः ॥ जरासंधविदारी च धर्मनन्दनयज्ञकृत् ॥१०७॥  
शिशुपालशिरश्छेदी दंतवक्रविनाशनः ॥ विदूरथांतकः श्रीशः श्रीदो द्विविदनाशनः ॥१०८॥
रुक्मिणीमानहारी च रुक्मिनीमानवर्द्धनः ॥ देवर्षिशापहर्ता च द्रौपदीवाक्यपालकः ॥१०९॥
दुर्वासो भयहांरी च पांचालीस्मरनागतः ॥ पाथेंदूतः पार्थमन्त्री पाथदुःखौघनाशनः ॥११०॥
पार्थमानापहारी च पार्थजीवनदायकः ॥ पांचाली वस्त्रदाता च विश्वपालकपालकः ॥१११॥
श्वेताश्वसारथिः सत्यः सत्यसाध्यो भयापहः ॥ सत्यसंधः सत्यरतिः सत्यप्रिय उदारधीः ॥११२॥
महासेनजयी चैव शिवसैन्यविनाशनः ॥ बाणासुरभुच्छेता बाणबाहुवरप्रदः ॥११३॥
तार्क्ष्यमानापहारी च तार्क्ष्यतेजोविवर्द्धनः ॥ रामस्वरुपधारी च सत्यभामामुदावह ॥११४॥
रत्नकरजक्रीडा व्रजलीलप्रदर्शकः ॥ स्वप्रतिज्ञापरिध्वंसी भीष्माज्ञापरिपालकः ॥११५॥
वीरायुधहरः कालः कालिकेशो महाबलः ॥ वर्वरीषशिरोहारी वर्वरीषशिरःप्रदः ॥११६॥
धर्मपुत्रजयी शूरदुर्योदनमदांतकः ॥ गोपिकाप्रीतिनिर्बधनित्यक्रीडो व्रजेश्वरः ॥११७॥
राधाकुंडरतिर्धन्यः सदांदोलसमाश्रितः ॥ सदामधुवनानन्दी सदवृंदावनप्रियः ॥११८॥
अशोकवन्नद्धः सदातिलसंगतः ॥ सदागोवर्द्धनरतिः सदा गोकुलवल्लभः ॥११९॥
भांडीरवटसंवासी नित्यं वंशीवटस्थितः ॥ नन्द ग्रामकृतावासो वृषभानुग्रहप्रियः ॥१२०॥
गृहीतकामिनीरुपो नित्यं रासविलासकृत् ॥ वल्लवीजसंगोप्ता वल्लीवीजनवल्लभः ॥१२१॥
देवशर्म कृपाकर्ता कल्पपादपसंस्थितः ॥ शिलानुगन्धनिलयः पादचारी घनच्छविः ॥१२२॥
अतसीकुसुमप्रख्यः सदा लक्ष्मीकृपाकरः ॥ त्रिपुरारि प्रियकरो ह्युग्रधन्वापराजितः ॥१२३॥
षड्रधुरध्वंसकर्ता च निकुंभप्राणहारकः ॥ वज्रनाभपुरध्वंसी पौंड्र्कप्राणहारकः ॥१२४॥
बहुला श्वप्रीतिकर्ता द्विजर्यप्रियंकरः ॥ शिवसंकटहारी च वृकासुरविनाशनः ॥१२५॥
भृगुसत्कारकारी च शिवसात्त्विकताप्रदः ॥ गोकर्नपूजकः सांबकुष्ठाविध्वंसकरणः ॥१२६॥
वेदस्तुतो वेदवेत्ता यदुवंशविवर्द्धनः ॥ यदुवंशविनाशी च उद्धवोद्धारकारकः ॥१२७॥
राधा च राधिका चैव आनंदा वृषभानुजा ॥ वृन्दावनेश्वरी पुण्या कुष्णमानसहारिणी ॥१२८॥
प्रगल्भा चतुरा कामा कामिनी हरिमोहिनी ॥ ललिता मधुरा माध्वी किशोरी कनकप्रभा ॥१२९॥
जितचंद्रा जितमृगा जितसिंहा जितद्विपा ॥ जितरंभा जितपिका गोविंदह्रदयोद्धवा ॥१३०॥
जितबिंबा जितशुका जितपद्मा कुमारिका ॥ श्रीकृष्णकर्षणा देवी नित्यं युग्मस्वरुपिणी ॥१३१॥
नित्यं विहारिनी कांता रसिका कृष्णवल्लभा ॥ आमोदिनी मोदवती नंदनंदनभूषिता ॥१३२॥
दिव्यांबर दिव्यहारा मुक्तामणिविभूषिता ॥ कुञ्जप्रिया कुञ्जवासा कुञ्जनायकनायिका ॥१३३॥
चारुरुपा चारुवक्रा चारुहेमांगदा शुभा ॥ श्रीकृष्ण वेणुसंगीता मुरलीहारिणी शिवा ॥१३४॥
भद्रा भगवती शांता कुमुदा सुन्दरी प्रिया ॥ कृष्णक्रीडा कृष्णरतिः श्रीकृष्णसहचारिणी ॥१३५॥
वंशीवटप्रियस्थाना युग्मायुग्मस्वरुपिणी ॥ भांडीरवासिनीं शुभ्रा गोपीनाथप्रिया सखी ॥१३६॥
श्रुतिनिःश्वसिता दिव्या गोविंदरस दायिनी ॥ श्रीकुष्णप्रार्थनीशाना महानन्दप्रदायिनी ॥१३७॥
वैकुंठजनसंसेख्या कोटिलक्ष्मीसुखावहा ॥ कोटिकंदर्पलावण्या रतिकोटि रतिप्रदा ॥१३८॥
भक्तिप्राह्या भक्तिरुपा लावण्यसरसी उमा ॥ ब्रह्मरुद्रादिसंराध्या नित्यं कौतूहलान्विता ॥१३९॥
नित्यलेला नित्यकामा नित्य श्रृंगारभूषिता ॥ नित्यवृन्दावनरसा नन्दनदनसंयुता ॥ १४०॥
गोपिकामण्डलीयुक्ता नित्यं गोपालसंगता ॥ गोरसक्षेपणी शूरा सानन्दा नन्ददायिनी ॥१४१॥
महालीला प्रकृष्टा च नागरी नगचारिणी ॥ नित्यमाघूर्णिता पूर्णा कस्तूरीतिलकान्विता ॥१४२॥
पद्मा श्यामा मृगाक्षी च सिद्धिरुपा रसावहा ॥ कोटिचन्द्रानना गौरी कोटिकोकिलसुस्वरा ॥१४३॥
शीलसौंदर्यनिलया नन्दन्दनलालिता ॥ अशोकवनसंवासा भांडीरवनसङुन्ता ॥१४४॥
कल्पद्रुमतलाविष्टा विश्वा हारिप्रिया ॥ अजागम्या भवागम्या गोवर्द्धनकृतालया ॥१४५॥
यमुनातीरनिलया शश्वद्वोविंदजल्पिनी ॥ शश्वन्मानवती स्निग्धा श्रीकृष्णपरिवान्दिता ॥१४६॥
कृष्णस्तुता कृष्णवृता श्रीकृष्णह्रदयालया ॥ देवद्रुमफला सेव्या वृन्दावनरसालया ॥१४७॥
कोटितीर्थमयी सत्या कोटिथीर्थफलप्रदा ॥ कोटियोगसुदुष्प्राप्या कोटियज्ञदुरा श्रया ॥१४८॥
मनसा शशिलेखा च श्रीकोटिसुभगोऽनघा ॥ कोटिमुक्तसुखा सौम्या लक्ष्मीकोटिविलासिनी ॥१४९॥
तिलोत्तमा त्रिकालस्था त्रिकालज्ञाप्यधीश्वरी ॥ त्रिवेदज्ञा तुरीयांतनिवासिनी ॥१५०॥
दुर्गाराध्या रमाराध्या विश्वाराध्या चिदात्मिका ॥ देवाराध्या पराराध्या ब्रह्माराध्या परात्मिका ॥१५१॥
शिवाराध्या प्रेमसाध्या भक्ताराध्या रसात्मिका ॥ कृष्णप्राणार्पिणी भामा शुद्ध प्रेमविलासिनी ॥१५२॥
कृष्णाराध्या भक्तिसाध्या भक्तवृन्दनिषेविता ॥ विश्वाधारा कृपाधारा जीवधारातिनायिका ॥१५३॥
शुद्धप्रेममयी लज्जा नित्यसिद्धा शिरोमणिः ॥ दिव्यरुपा दिव्यभोगा दिव्यवेषा मुदान्विता ॥१५४॥
दिव्यांगनावृन्दसारा नित्यनूतन यौवना ॥ परब्रह्मावृता ध्येया महारुपा महोज्ज्वला ॥१५५॥
कोटिसूर्यप्रभा कोटिचन्द्रबिंबाधिकच्छविः ॥ कोमलमृतवागाद्या वेदाद्या वेददुर्लभा ॥१५६॥
कृष्णासक्ता चन्द्रावलिनिषेविता ॥ कलाषोडशसंपूर्णा कृष्णदेहार्द्धधारिणी ॥१५७॥
कृष्णबुद्धिः कृष्णसारा कृष्णरुपविहारिणो ॥ कृष्णकान्ता कृष्णधना कृष्णमोहनकारिणी ॥१५८॥
कृष्णदृष्टिः कृष्णगोत्री कृष्णदेवी कुलोद्वहा ॥ सर्वभूतस्थितावात्मा सर्वलोकनमस्कृता ॥१५९॥
कृष्णदात्री प्रेमधात्री स्वर्णगात्री मनोरमा ॥ नगधात्री  महादेवी शुभंकरी ॥१६०॥
श्रीशेषदेवज ननी अवतारगणप्रसूः ॥ उत्पलांकारविंदांका प्रसादांका द्वितीयका ॥१६१॥
रथांका कुंडलांकपदस्थिता ॥ छत्रांका विद्युदंका च पुष्पमालांकितापि च ॥१६२॥
दंडांका मुकुटांका च पूर्णचन्द्रा शुकांकिता ॥ हारपाका च वृदाकुंजविहारिणी ॥१६३॥
कृष्णप्रबोधधनकरी कृष्णशेषान्नभोजिनी ॥ पद्मकेसरमध्यस्था संगीतागमवेदिनी ॥१६४॥
टिकल्पांतभ्रूभंगा अप्राप्तप्रलयाच्युता ॥ सर्वसत्त्वनिधिः पद्मशंखादिनिधिसेविता ॥१६५॥
अणिमादिगुणैश्वर्या देववृन्दाविमोहिनी ॥ सर्वानन्दप्रदा सर्वा सुवर्णतिकाकृतिः ॥१६६॥
कृष्णा भिसारसंकेता मालिनी नृत्यपंडिता ॥ गोपीसिंधुसकाशाह्रां गोपमंडपशोभिनी ॥१६७॥
श्रीकृष्णप्रीतिदा भीता प्रत्यंगपुलकांचिता ॥ श्रीकृष्णा लिंगनरता गोविंदाविरहाक्षमा ॥१६८॥
अनंतगुणसंपन्ना कृष्णकीर्तनलालसा ॥ बीजत्रयमयी मूर्तिः कृष्णानुग्रहवांछिता ॥१६९॥
विमलादि निषेव्या च ललिताद्यर्चिता सती । पद्मवृन्दस्थिता ह्रृष्टा त्रिपुरापरिसेविता ॥१७०॥
वृन्तावत्यर्चिता श्रद्धा दुर्ज्ञेया भक्तवल्लभा ॥ दुर्लभा सांद्रसौख्यात्मा श्रेयोहुतुः सुभोगदा ॥१७१॥
सारंगा शारदा बोधा सद्धृंदावनचारिणी ॥ ब्रह्मनन्दा चिदानन्दा ध्यानन्दार्द्धमात्रिका ॥१७२॥
गंधर्वा सुरतज्ञा च गोविंदप्राणसंगमा ॥ कृष्णांगभूषणा रत्नभूषणा स्वर्णभूषित ॥१७३॥
श्रीकृष्णत्दृदयावासमुक्ताकनकनालि (सि) का ॥ सद्रत्नंकंकणयुता श्रीमन्नीलगिरिस्थिता ॥१७४॥
स्वर्णनूपुरसंपन्ना स्वर्णकिंकिणिमंडिता ॥ अशेषरासकुतुका रंभोरुस्तनुमध्यमा ॥१७५॥
पराकृतिः परानन्दा परस्वर्गविहारिणी ॥ प्रसूनकबरी चित्रा महासिंदूरसुन्दरी ॥१७६॥
कैशोरवयसा बाला प्रमदाकुलशेखरा ॥ कृष्णाधरसुधा स्वादा श्यामप्रेमविनोदिनी ॥१७७॥
शिखिपिच्छलसच्चूडा स्वर्णचंपकभूषिता ॥ कुंकुमालक्तकस्तूरीमंडिता चापराजिता ॥१७८॥
हेमह रान्वितापुष्पा हाराढ्या रसवत्यपि ॥ माधुर्य्यमधुरा पद्मा पद्महस्ता सुविश्रुता ॥१७९॥
भ्रूभंगाभंगकोदंडकटाक्षशरसंधिनी ॥ शेषदेवा शिरस्था च नित्यस्थलविहारिणी ॥१८०॥
कारुण्यजलमध्यस्था नित्यमत्तधिरोहिणी ॥ अष्टभाषवती चाष्टनायिका लक्षणान्विता ॥१८१॥
सुनीतिज्ञा श्रुतिज्ञा च सर्वज्ञा दुःखहारिणी ॥ रजोगुणेश्वरी चैव जरच्चंद्रनिभानना ॥१८२॥
केतकीकुसुमाभासा सदा सिंधुवनस्थिता ॥ हेमपुष्पाधिककारा पञ्चशक्तिमयी हिता ॥१८३॥
स्तनकुभीं नराढ्या च क्षीणापुण्या यशस्विनी ॥ वैराजसूयजननी श्रीशा भुवनमोहिनी ॥१८४॥
महाशोभा महामाया महाकांतिर्महास्मृतिः ॥ महामोहा महाविद्या महाकीर्तिर्महारतिः ॥१८५॥
महाधैर्या महावीर्या महाशक्तिर्महाद्युतिः ॥ महागौरी महासंपन्महाभोगविलासिनी ॥१८६॥
समया भक्तिदाशोका वात्सल्यसदायिनी ॥ सुत्दृद्धक्तिप्रदा स्वच्छा माधुर्यरसवर्षिणी ॥१८७॥
भावभक्तिप्रदा शुद्धप्रेमभक्तिविधायिनी ॥ गोपरामाभिरामा च क्रीडारामा परेश्वरी ॥१८८॥
नित्यराम चात्मरामा कृष्णारामा रमेश्वरी ॥ एकानेकजगव्द्यासा विश्वलीलाप्रकाशिनी ॥१८९॥
सरस्वतीशा दुर्गेशा जगदीशा जगद्विधिः ॥ विष्णुवंशनिवासा च विष्णुवंशसमुद्धवा ॥१९०॥
विष्णुवंशस्तुता कर्त्री विष्णुवंशावनी सदा ॥ आरामस्था वनस्था च सूर्य्यपुत्र्यवगाहिनी ॥१९१॥
प्रीतिस्था नित्ययंत्रस्था गोलोकस्था विभूतिदा ॥ स्वानुभूतिस्थिता व्यक्ता सर्वलोकानिवासिनी ॥१९२॥
अमृता ह्यद्धुता श्रीमन्नारायणस मीडीता ॥ अक्षरापि च कूटस्था महापुरुषसंभवा ॥१९३॥
औदार्यभावसाध्या च स्थूलसूक्ष्मातिरुपिणे ॥ शिरीषपुष्पमृदुला गांगेयमुकुर प्रभा ॥१९४॥
नीलोत्पलजिताक्षी च सद्रत्नकवरान्विता ॥ प्रेमर्फ्यंकनिलया तेजोमंडलमध्यगा ॥१९५॥
कृष्णांगगोपनाऽभेदा लीला वरनानायिका ॥ सुधासिंधुसमुल्लासामृतास्यंदविधायिनी ॥१९६॥
कृष्णाचित्ता रासचित्ता प्रेमचित्ता हरिप्रिया ॥ अचिंतगुणग्रामा कृष्ण लीला मलापहा ॥१९७॥
राससिंधुशशांका च रासमंडलमंडिनी ॥ नतव्रता सिंहरीच्छा सुमूर्तिः सुरवंदिता ॥१९८॥
गोपीचूडामणिर्गोपी गणेड्या विरजाधिका ॥ गोपप्रेष्ठा गोपकन्या गोपनारी सुगोपिका ॥१९९॥
गोपधामा सुदामांबा गोपाली गोपमोहिनी ॥ गोपभूषा कृष्णभूषा श्रीवृन्दावनचंद्रिका ॥२००॥
वीणादिघोषनिरता रासोत्सवविकासिनी ॥ कृष्णचेष्टा परिज्ञाता कोटिकंदर्पमोहिनी ॥२०१॥
श्रीकृष्ण गुणानागाढ्या देवसुंदरिमोहिनी ॥ कृष्णचंद्रमनोज्ञा च कृष्णदेवसहोदरी ॥२०२॥
कृष्णाभिलाषिणी कृष्णप्रेमानुग्रहवांछिता ॥ क्षेमा च मधुरालापा भ्रुवोमाया सुभद्रिका ॥२०३॥
प्रकृतिः परमानंदा नीपद्रुमतलस्थिता ॥ कृपाकटाक्षा बिंबोष्ठी रंभा चारुनिंत बिनी ॥२०४॥
स्मरकेलिनिधाना च गंडताटंकमंडिता ॥ हेमाद्रिकांतिरुचिरा प्रेमाद्या मदमंथरा ॥२०५॥
कृष्णाचिंता प्रेमचिंता रतिचिन्ता च कृष्णदा ॥ रासचिंता भावचिंता महारसा ॥२०६॥
कृष्णादृष्टित्रुटियुगा दृष्टिपक्ष्मिविनिंदिनी ॥ कन्दर्प जननी मुख्या वैकुंठगतिदायिनी ॥२०७॥
रासभावा प्रियाश्लिष्टा प्रेष्ठा प्रथनायिका ॥ शुद्धा शुधादेहिनी च श्रीरामा रस मञ्जरी ॥२०८॥
सुप्रभावा सुभाचारा स्वर्णदी नर्मदांबिका ॥ गोमती चंद्रभागेड्या सरयूस्ताम्रपर्णिसूः ॥२०९॥
निष्कलंकचरित्रा च निर्गुणा च निरंजना ॥ एतन्नामसहस्त्रं तु युग्मरुपस्य नारद ॥२१०॥
पठनीयं प्रयत्नेन वृन्दावनरसावहे ॥ महापापप्रशमनं वंध्यात्वविनिवर्तकम् ॥२११॥
दारिघ्र शमनं रोगनाशनं कामदं महत् ॥ पापापहं वैरिहरं राधामाधवभक्तिदम् ॥२१२॥
नमस्तस्मै भगवते कृष्णायाकुंठमेधसे ॥ राधासंगसुधासिंधौ नमो नित्याविहारिणे ॥२१३॥
राधादेवी जगत्कत्रीं जगत्पालनतत्परा ॥ जगल्लयविधात्री च सर्वेशी सर्वसूतिका ॥२१४॥
तस्या नामसहस्त्रं वै प्रोक्तं मुनीश्वर ॥ भुक्तिमुक्तिप्रदं दिव्यं किं भूयः श्रोतुमिच्छसि ॥२१५॥
श्री बृहन्नारदीयपुराणे पूर्वभागे बृहपाख्याने तृतीयपदे राधाकृष्ण सहस्त्रनामकथनं नाम व्द्यशीतितमोऽध्यायः ॥८२॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP