संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
नामैकोननवतितमोऽध्यायः

श्री नारदीयमहापुराणम् - नामैकोननवतितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


सनत्कुमार उवाच ॥
अथ सामावृतिस्थानां शक्तीनां समयेन च ॥ नाम्रां सहस्त्रं वक्ष्यामि गुरुध्यानपुरः सरम्‍ ॥१॥
नाथा नव प्रकाशाद्याः सुभगांताः प्रकीर्तिताः ॥ भूम्यादिनि शिवांतानि विद्धि तत्त्वानि नारद ॥२॥
गुरुजन्मादिपर्वाणि दशांन्तानि सप्त वे ॥ एतानि प्राडुमओवृत्त्या चिंतयेत्साधकोत्तमः ॥३॥
गुरुस्तोत्रं जपेच्चापि तद्धतेनांतरात्मना ॥ नमस्ते नाथ भगवाञ्शिवाय गुरुरुपिणे ॥४॥
विद्यावतारसंसिद्धयै स्वीकृतानेकविग्रह ॥ नवाय नवरुपाय परमार्थैकरुपिणे ॥५॥
सर्वाज्ञानतमोभेदमानवे चिद्धनाय ते ॥ स्वतंत्राय दयाक्लप्तविग्रहाय शिवात्मनो ॥६॥
परतंत्राय भक्तानां भव्यानां भव्यरुपिणे ॥ विवेकिनां विवेकाय विमर्शाय विमर्शिनाम्‍ ॥७॥
प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानिरुपिणे ॥ पुरस्तात्पार्श्वयोः पृष्ठे नमः कुर्यामुपर्यधः ॥८॥
सदा मच्चित्तसदने विधेहि भवदासनम्‍ ॥ इति स्तुत्वा गुरुं भक्तया परां देवीं विचिंतयेत्‍ ॥९॥
गणेशग्रहनक्षत्रयोगिनीराशिरुपिणीम्‍ ॥ देवीं मंत्रमयीं नौमि मातृकापीठरुपिणीम्‍ ॥१०॥
प्रणमामि महादेवीं मातृकां परमेश्वरीम्‍ ॥ कालह्रल्लोहलोल्लोकलानाशनकारिणीम्‍ ॥११॥
यदक्षरै कमात्रेऽपि संसिद्धे स्पर्द्धते नरः ॥ रविताक्ष्यैदुकर्न्दैपः शंकरानलविष्णुभीः ॥१२॥
यदक्षरशशिज्योत्स्नामंडितं भुवनत्रयम्‍ ॥ वन्दे सर्वेश्वरीं देवीं महाश्रीसिद्धमातृकाम्‍ ॥१३॥
यदक्षरमहासूत्रप्रोतमेतज्जगत्रयम्‍ ॥ ब्रह्मांडादिकटाहांत तां वन्दे सिद्धमातृकाम्‍ ॥१४॥
यदेकादशमाधारं बीजं कोणत्रयोद्धवम्‍ ॥ ब्रह्मांडदिकटाहांतं जगदद्यापि दृश्यते ॥१५॥
अकचादिटतोन्नद्धपयशाक्षरवर्गिणीम्‍ ॥ ज्येष्ठांगबाहुत्दृत्कंठकटिपाद निवासिनीम्‍ ॥१६॥
नौमीकाराक्षरोद्धारां सारात्सारां परात्पराम्‍ ॥ प्रणमामि महादेवीं परमानंदरुपिणीम्‍ ॥१७॥
अथापि यस्या जानंति न मनागपि देवताः ॥ केयं कस्मात्क्क केनेति सरुपारुपभावनाम्‍ ॥१८॥
वंदे तामहमक्षय्यां क्षकारक्षररुपिणीम्‍ ॥ देवीं कुलकलोल्लोलप्रोल्लसन्तीं शिवां पराम्‍ ॥१९॥
वर्गानुक्रमयोगेन यस्याख्योमाष्टक स्थिता ॥ वन्दे तामष्टगोत्थमहासिद्धयादिकेश्वरीम्‍ ॥२०॥
कामपूर्णजकाराख्य सुपीठांतर्न्निवासिनीम्‍ ॥ चतुराज्ञाकोशभूतां नौमि श्रीत्रिपुरामहम्‍ ॥२१॥
एतत्स्तोत्रं तु नित्यानां यः पठेत्सुसमाहितः ॥ पूजादौ तस्य सर्वाता वरदाः स्युर्न संशयः ॥२२॥
अथ ते कवचं देव्या वक्ष्ये नवरतात्मकम्‍ ॥ येन देवासुरनरजयी स्यात्साधकः सदा ॥२३॥
सर्वतः सर्वातात्मानं ललिता पातु सर्वगा ॥ कामेशी पुरतः पातु भगमाली त्वनंतरम्‍ ॥२४॥
दिशं पातु तथा दशापार्श्वे मे पातु सर्वदा ॥ नित्यक्लिन्नाथ भेरुण्डा दिशं मे पातु कोणपीम्‍ ॥२५॥
तथैव पश्चिम भागं रक्षताद्वह्रिवासिनी ॥ महावज्रेश्वरी नित्या वायव्ये मां सदावतु ॥२६॥
वामपार्श्वे सदा पातु इतीमेलरिता ततः ॥ माहेश्वरी दिशं पातु सिद्धिदायिनी ॥२७॥
पातु मासूर्द्वतः शश्वद्देवताकुलसुंदरी ॥ अधो नीलपताकाख्या विजया सर्वतश्व माम्‍ ॥२८॥  
करोतु मे मंगलानि सर्वदा सर्वमंगला ॥ देहेंद्रियमनः प्राणाञ्ज्वालामालिनिविग्रहा ॥२९॥
पालयत्वनिशं चित्ता चित्तं मे सर्वदावतु ॥ कामात्क्रोधात्तथा लोभान्मोहान्मानान्मदादपि ॥३०॥
पापान्मां सर्वतः शोकात्स्वंक्षयात्सर्वतः सदा ॥ असत्यात्क्रूरचिंतातो हिंसातश्वौरतस्तथा ॥
स्तैमित्याच्च सदा पांतु प्रेरयंत्यः शुभं प्रति ॥३१॥
नित्याः षोडश मां पांतु गजारुढाः स्वशक्तिभि ॥ तथा हयसमारुढाः पांतु मां सर्वतः सदा ॥३२॥
सिंहारुढास्तथा पांतु पांतु ऋक्षगता अपि ॥ रथारुढाश्व मां पांतु सर्वतः सर्वदा रणे ॥३३॥
तार्क्ष्यारुढाश्व मां पांतु तथा व्योमगताश्व ताः ॥ भूतगाः सर्वगाः पांतु पांतु देव्यश्व सर्वदा ॥३४॥
भूतप्रेतपिशाचाश्व परकृत्यादिकान्‍ गदान्‍ ॥ द्रावयंतु स्वशक्तिनां भूषणैरायुधर्मम ॥३५॥
गजाश्वद्वीपिपंचास्यतार्क्ष्यारुढाखिलायुधाः ॥ असंख्याः शक्तयो देव्यः पांतु मां सर्वतः सदा ॥३६॥
सायं प्रातर्जपन्नित्याकवचं सवर्रक्षकम्‍ ॥ कदाचिन्नाशुभं पश्येत्स्सर्वदानंदमास्थितः ॥३७॥
इत्येतत्कवचं प्रोक्तं ललितायाः शुभावहम्‍ ॥ यस्य संधारणान्मर्त्यो निर्भयो विजयी सुखी ॥३८॥
अथ नान्नां सहस्त्रं ते वक्ष्ये सावरणार्चनम्‍ ॥ षोडशानामपि मुने स्वस्वक्रमगतात्मकम्‍ ॥३९॥
ललिता चापि वा कामेश्वरी च भगमालिनी ॥ नित्यक्लिन्ना च भेरुंडा कीर्तिता वह्रिवासिनी ॥४०॥
वज्रेश्वरी तथा दूती त्वरिता कुलसुंदरी ॥ नित्या संवित्तथा नीलपताका विजयाह्रया ॥४१॥
सर्वमंगलिका चापि ज्वालामालिनिसंज्ञिता ॥ चित्रा चेति क्रमान्नित्याः षोडशापरिष्टिविग्रहाः ॥४२॥
कुरुकुल्ला च वाराही द्वे एते चेष्टविग्रहे ॥ वशिनी चापि कामेशी मोहिनी विमलारुणा ॥४३॥
तपिनी च तथा सर्वेश्वरी चाप्यथ कौलिनी ॥ मुद्राणंतनुरिष्वर्णरुपा चापार्णाविग्रहा ॥४४॥
पाशवर्णशरीरा चाकुर्वर्णसुवपुर्द्धरा ॥ त्रिखंडा स्थापनी सन्निरोधनी चावगुंठनी ॥४५॥
सन्निधानेषु चापाख्या तथा पाशांकुशाभिधा ॥ नमस्कृतिस्तथा संक्षोभणी विद्रावणी तथा ॥४६॥
आकर्षणी च विख्याता तथैवावे शकारिणी ॥ उन्मादिनी महापूर्वा कुशाथो खेचरी मता ॥४७॥
बीजा शक्त्युत्थापना च स्थूलसूक्ष्मपराभिधा ॥ अणिमा लघिमा चैव महिमा गरिमा तथा ॥४८॥
प्राप्तिः प्रकामिता चापि चेशिता वशिता तथा ॥ मुक्तिः सिद्धिस्तथैवेच्छा सिद्धिरुपा च कीर्तिता ॥४९॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ वाराहींद्राणी चामुंडा महालक्ष्मीस्वरुपिणी ॥५०॥
कामा बुद्धिरहंकारशब्दस्पर्शस्वरुपिणी ॥ रुपरुपा रसाह्रा च गंधवित्तधृतिस्तथा ॥५१॥
नाभबीजमृताख्या च स्मृतिदेहात्मरुपिणी ॥ कुसुमा मेखला चापि मदना मदनातुरा ॥५२॥
रेखा संवेगिनी चैव ह्यंकुशा मालिनीति च ॥ संक्षो भिणी तथा विद्राविण्याकर्षणरुपिणी ॥५३॥
आह्रादिनीति च प्रोक्तातथा समोहिनीति च ॥ स्तंभिनी जंभिनी चैव वंशर्यथ रंजिनी ॥५४॥
उन्मादिनी तथैवार्थसाधिनीति प्रकीर्तिता ॥ संपोत्तिपूर्ण सा मंत्रमयी द्वंद्वक्षयंकरी ॥५५॥
सिद्धिः संपत्प्रदा चैव प्रियमंगल कारिणी ॥ कामप्रदा निगदिता तथा दुःखविमोचिनी ॥५६॥
मृत्युप्रशमनी चैव तथा विघ्ननिवारिणी ॥ अंगसुंदरिका चैव तथा सौभाग्यदायिनी ॥५७॥
ज्ञानैर्श्वयप्रदा ज्ञानमयी चैव च पंचमी ॥ विंध्यवासनका घोरस्वरुपा पापहारिणी ॥५८॥
तथानंदमयी रक्षा रुपेप्सितफलप्रदा ॥ जयिनी विमला चाथ कामेशी वज्रिणी भगा ॥५९॥
त्रैलोक्यमोहना स्थाना सर्वाशापरिपूरणी ॥ सर्वसक्षोभणगता सौभाग्यप्रदसंस्थिता ॥६०॥
सर्वार्थसाधकागारा सर्वरोगरास्थिता ॥ सर्वरक्षाकरास्थाना सर्वसिद्धिप्रदस्थिता ॥६१॥
सर्वानंदमयाधारबिंदुस्थानशिवात्मिका ॥ प्रकृष्टा च तथा गुप्ता ज्ञेया गुप्तरापि च ॥६२॥
संप्रदायस्वरुपा च कुलकौलनिगर्भगा ॥ रहस्यापरापरप्राकृत्तथैवातिरहस्यका ॥६३॥
त्रिपुरा त्रिपुरेशी च तथैव पुरवासिनी ॥ श्रीमालिनी च सिद्धान्ता महात्रिपुरसुंदरी ॥६४॥
नवरत्नमयद्वीपनवखंडविराजिता ॥ कल्पकोद्यानसंस्था च ऋतुरुपें द्रिर्याचका ॥६५॥
कालमुद्रा मातृकाख्या रत्नदेशोपदेशिका ॥ तत्त्वाग्रहाभिधा मूर्तिस्तथैव विषयद्विपा ॥६६॥
देशकालाकरशब्दरुपा संगी तयोगिनी ॥ समस्तगुप्तप्रकटसिद्धयोगिनिचक्रयुक्‍ ॥ ६७॥
वह्रिसूर्येन्दुभूताह्रा तथात्माष्टाक्षराह्रया ॥ पंचधार्चास्वरुपा च नानाव्रतसमाह्रया ॥६८॥
निषिद्धाचाररहिता सिद्धचिह्रस्वरुपिणी ॥ चतुर्द्धा कूर्मभागस्था नित्याद्यर्चास्वरुपिणी ॥६९॥
दमनदिसमभ्यर्चा षट्कर्मसिद्धिदायिनी ॥ तिथिवारपृथग्द्रव्यसमर्चनशुभावहा ॥७०॥
वायोश्यनंगकुसुमा तथैवानंगमेखला ॥ अनंगमदनानंगमदनातुरसाह्रया ॥७१॥
मददे गिनिका चैव तथा भुवनपालिनी ॥ शशिलेखा समुद्दिष्टा गतिलेखाह्रया मता ॥७२॥
श्रद्धा प्रीती रतिश्वैव धृतिः कांतिर्मनोरमा ॥ मनोहरा समाख्याता तथैव हि मनोरथा ॥७३॥
मदनोन्मादिनी चैव मोदिनी शंखिनी तथा ॥ शोषिणी चैव शंकारी सिंजिनी सुभगा तथा ॥७४॥
पूषाचेद्वासुमनसा रतिः प्रीतिर्धृतिस्तथा ॥ ऋद्धिः सौम्या मरिचिश्व तथैव ह्यंशुमालिनी ॥७५॥
शशिनी चांगिरा छाया तथा संपूर्णमंडला ॥ तुष्टिस्तथामृताख्या च डाकिनी साथ लोकपा ॥७६॥
बटुकेभास्वरुपा च दूर्गा क्षेत्रेशरुपिणी ॥ कामराजस्वरुपा च तथा मन्मथरुपिणी ॥७७॥
कंदर्प्परुपिणी चैव तथा मकरकेतना ॥ मनोभवस्वरुपा च भारती वर्णरुपिणी ॥७८॥
मदना मोहिनी लीला जंभिनी चोद्यमा शुभा ॥ ह्रादिनी द्राविणी प्रीती रति रक्ता मनोरमा ॥७९॥
सर्वोन्मादा सर्वमुखा ह्यभंगा चामितोद्यमा ॥ अनल्पाव्यक्तविभवा विविधाक्षोभविग्रहा ॥८०॥
रागशक्तिर्द्वेषशक्तिस्तथा शब्दादिरुपिणी ॥ नित्या निरंजना क्लिन्ना क्लेदिनी मदनातुरा ॥८१॥
मदद्रवा द्राविणी च द्रविणी चेति कीर्तिता ॥ मदाविला मंगला च मन्मथानी मनस्विनी ॥८२॥
मोहा मोदा मानमयी माया मंदा मितावती ॥ विजया विमला चैव शुभा विश्वा तथैव च ॥८३॥
विभ्रूतिर्विनता चैव विविधा विनता क्रमात्‍ ॥ कमला कामिनी चैव किराता कीर्तिरु पिणी ॥८४॥
कुट्टिनी च समुद्दिष्टा तथैव कुलसुंदरी ॥ कल्याणी कालकोला च डाकिनी शाकिनी तथा ॥८५॥
लाकिनी काकिनी चैव राकिनी काकिनी तथा ॥ इच्छाज्ञाना क्रियाख्या चाप्यायुधाष्टक धारिणी ॥८६॥
कपर्दिनी समुद्दिष्टा तथैव कुलसुंदरी ॥ ज्वालिनी विस्फुलिंगा च मंगला सुमनोहरा ॥८७॥
कनका किनवा विद्या विविधा च प्रकीर्तिता ॥ मेषा वृषाह्रया चैव मिथुना कर्कटा तथा ॥८८॥
सिंहा कन्या तुला कीटा चापा च मकरा तथा ॥ कुम्भा मीना च सारा च सर्वभक्षा तथैव च ॥८९॥
विश्वात्मा विविधोद्धूतचित्ररुपा च कीर्तिता ॥ निःसपत्ना निरातंका याचनाचिंत्यवैभवा ॥९०॥
रक्ता चैव ततः प्रोक्ता विद्याप्राप्तिस्वरुपिणी ॥ ह्रल्लेखा क्लेदिनी क्लिन्ना क्षोभिणी मदनातुरा ॥९१॥
निरंजना रागवती तथैव मदनावती ॥ मेखला द्राविणी वेगवती चैव प्रकीर्तिता ॥९२॥
कमला कामिनी कल्पा कला च कलिताद्धुता ॥ किराता च तथा काला कदना कौशिका तथा ॥९३॥
कंबुवादनिका चैव कातरा कपटा तथा ॥ कीर्तिश्वापि कुमारी च कुंकुमा परिकीर्तिता ॥९४॥
भञ्जिनी वेगिनी नागा चपला पेशला सती ॥ रतिः श्रद्धा भोगलोला मदोन्मत्ता मन स्विनी ॥९५॥
विह्रला कर्षिणी लोला तथा मदनमालिनी ॥ विनोदा कौतुका पुण्या पुराणा परिकीर्तिता ॥९६॥
वागीशी वरदा विश्वा विभवा विघ्नकारिणी ॥ बीजविघ्नहरा विद्या सुमुखी सुंदरी तथा ॥९७॥
सारा च सुमना चैव प्रोक्ता सरस्वती ॥ समया सर्वगा विद्द्धा शिवा वाणी च कीर्तिता ॥९८॥
दूरसिद्धा तथा प्रोक्ताथो विग्रहवती मता ॥ नादा मनोन्मनी प्राणप्रतिष्ठारुणवैभवा ॥९९॥
प्राणापाना समाना च व्यानोदाना च कीर्तिता ॥ नागा कूर्मा च कृकला देवदत्ता धनञ्जया ॥१००॥
फट्‌कारी किंकराराध्या जया च विजया तथा ॥ हुंकारी खेचरी चंड छेदिनी क्षपिणी तथा ॥१०१॥
स्त्रीहुंकारी क्षेमकारी चतुरक्षरुपिणी ॥ श्रीविद्यामतवर्णांगी काली याम्या नृपार्णका ॥१०२॥
भाषा सरस्वती वाणी संस्कृती प्राकृता परा ॥ बहुरुपा चित्तरुपा रम्यानंदा च कौतुका ॥१०३॥
त्रयाख्या परमात्माख्याप्यमेयविभवा तथा ॥ वाक्य्स्वरुपा बिंदुसर्गरुपा विश्वात्मिका तथा ॥१०४॥
तथा त्रैपुरकंदाख्या ज्ञात्रादित्रिविधात्मिका ॥ आयुर्लक्ष्मीकीर्तिभो सौंदयारोग्यदायिका ॥१०५॥
ऐहिकामुष्मिकज्ञानमयी च परिकीर्तिता ॥ जीवाख्या विजयाख्या च तथैव विश्वविनन्मयी ॥१०६॥
ह्रदविहिदा रुपादिभानुरुपाः जगद्वपुः ॥ विश्वमो हनिका चैव त्रिपुरामृतसंज्ञिका ॥१०७॥
सर्वाप्यायनरुपा च मोहिनी क्षोभणी तथा ॥ क्लेदिनी च समाख्याता तथैव च महोदय ॥१०८॥
संपत्करी हलक्षाणी सीमामातृतनू रतिः ॥ प्रतिर्मनोभवा वापि प्रोक्ता वाराधिपा तथा ॥१०९॥
त्रिकूटा चापि षट्‌कूटा विशुद्धगा ॥ अनाहत गता चैव मणिपूरकसंस्थिता ॥११०॥
स्वाधिष्टानसमासीनाधारस्थाज्ञासमास्थिता ॥ षट्‌त्रिंशत्कूटरुपा च पंचाशान्मिथुनात्मिका ॥१११॥
पादुकादिकसिद्धीशा तथा विजयदायिनी ॥ कामरुपप्रदा वेतालरुपा च पिशाचिका ॥११२॥
विचित्रा विभ्रमां हंसी भीषणी जनरंजिका ॥ विशाला मदना तुष्टा कालकंठी महाभया ॥११३॥
माहेंद्री शंखिनी चैंद्री मंगला वटवासिनी ॥ मेखला सकला लक्ष्मीर्मालिनी विश्वनायिका ॥११४॥
सुलोचना सुशोभा च कामदा च विलासिनी ॥ कामेश्वरी नंदिनी च स्वर्णरेखा मनोहरा ॥११५॥
प्रमोदा रागिणी सिद्धा पद्मिनी च रतिप्रिया ॥ कल्याणदा कलादक्षा ततश्व सुरसुन्दरी ॥११६॥
विभ्रमा वाहका वीरा विकला कोरका कविः ॥ सिंहनादा महानादा सुग्रीवा मर्कटा शठा ॥११७॥
बिडालाक्षा बिडालास्या कुमारी खेचरी भवा ॥ मयूरा मंगला भीमा द्विपवक्रा खरानना ॥११८॥
मातंगी च निशाचारा वृषग्राहा वृकानना ॥ सैरिभास्या गजमुखा पशुवक्रा मृगानना ॥११९॥
क्षोभका मणिभद्रा च क्रीडका सिंहचक्रका ॥ महोदरा स्थूलशिखा विकृतास्या वरानना ॥१२०॥
चपला कुक्कुटास्या च पाविनी मदनालस ॥ मनोहरा दीर्घजंघा स्थूलदन्ता दशानन ॥१२१॥
सुमुखा पंडिता क्रुद्धा वराहास्या सटामुखा ॥ कपटा कौतुका काला किंकरा कितवा खला ॥१२२॥
भक्षका भयदा सिद्धा सर्वगा च प्रकीर्तिता ॥ जया च विजया दुर्गा भद्रा भद्रकरी तथा ॥१२३॥
अम्बिका वामदेवी च महामायास्वरुपिणी ॥विदारिका विश्वमयी विश्वा विश्वविंभ जिता ॥१२४॥
वीरा विक्षोभणी विद्या विनोदा बीजविग्रहा ॥ वीतशोका विषग्रीवा विपुला विजयप्रदा ॥१२५॥
विभवा विविधा विप्रा तथैव परिकीर्तिता ॥ मनोहरा मंगला च मदोत्सिक्ता मनस्विनी ॥१२६॥
मानिनी मधुरा माया मोहिनी च तथा स्मृता ॥ भद्रा भवानी भव्या च विशालाक्षी शुचिस्मिता ॥१२७॥
ककुभा कमला कल्पा कलाथो पूरणी तथा ॥ नित्या चाप्यमृता चैव जीविता च तथा दया ॥१२८॥
अशोका ह्यमला पूर्णा भाग्योद्यता तथा ॥ विवेका विभवा विश्वा वितता च प्रकीर्तिता ॥१२९॥
कामिनी खेचरी गर्वा पुराणा परमेश्वरी ॥ गौरी शिवा ह्यमेया च विमला विजया परा ॥१३०॥
पवित्रा पद्मिनी विद्या विश्वेशी शिववल्लभा ॥ अशेषरुपा ह्यानंदांबुजाक्षी चाप्य निंदिता ॥१३१॥
वरदा वाक्यदा वाणी विविधा वेदविग्रहा ॥ विद्या वागीश्वरी सत्या संयता च सरस्वती ॥१३२॥
निर्मलानन्दरुपा च ह्यमृता मानदा तथा ॥ पूषा चैव तथा पुष्टिस्तुष्टिश्वापि रतिर्धृतिः ॥१३३॥
शशिनी चंद्रिका कांतिर्ज्योत्स्त्रा श्रीः प्रीतिरंगदा ॥ पूर्णापूर्णामृता कामदयिनीन्दुकलात्मिका ॥१३४॥
तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः ॥ सुषुमना भोगदा विश्वा बाधिनी धारिणी क्षमा ॥१३५॥
धूम्रार्चिरुष्मा ज्वलिनी ज्वालिनी विस्फुलिंगिनी ॥ सुश्रीः स्वरुपा कपिला हव्यकव्यवहा तथा ॥१३६॥
घस्मरा विश्वकवला लोलाक्षी लोलजिह्रिका ॥ सर्वभक्षा निःसंगा च गतिप्रिया ॥१३७॥
अचिंत्याचाप्रमेया च पूर्णरुपा दुरासदा ॥ सर्वा संसिद्धिरुपा च पावनीत्येकरुपिणी ॥१३८॥
तथा यामलवेधाख्या शाक्ते वेदस्वरुपिनी ॥ तथा शांभववेधा च भावनासिद्धिसूचिनी ॥१३९॥
वह्रिरुपा तथा दस्त्रा ह्यमा विघ्ना भुजंगमा ॥ षण्मुखा रविरुपा च माता दुर्गा दिशा तथा ॥१४०॥
धनदा केशवा चापि यमी चैव हरा शशा ॥ अश्विनी च यमी वह्रि रुपा धात्रीति कीर्तिता ॥१४१॥
चंद्रा शिवादितिर्जीआ सर्पिणी पितृरुपिणी ॥ अर्यम्णा च भगा सूर्या त्वाष्ट्रिमारुतिसंज्ञिका ॥१४२॥
इंद्राग्निरुपा मित्रा चापींद्राणी निऋतिर्जला ॥ वैश्वदेवे हरितभूर्वासवी वरुणा जया ॥१४३॥
अहिर्बुध्न्या पूषणीं च तथा कारस्करामला ॥ उदुंबरा जंबुका च खदिरा कृष्णरुपिणी ॥१४४॥
वंशा च पिप्पला नागा रोहिणा च पलाशका ॥ पक्षका च तथाम्बष्ठा बिल्वा चार्जुनरुपिणी ॥१४५॥
विकंकता च ककुभा सरला चापि सर्जिका ॥ वंजुला पनसार्का च शमी हलिप्रियाम्रका ॥१४६॥
निम्बा मधूकसंज्ञा चाप्यश्वत्था च गजाह्रया ॥ नागिनी सर्पिणी चैव शुनी चापि बिडालिकी ॥१४७॥
छागी मार्जारिका मूषी वृषभा माहिषी तथा ॥ शार्दूली सैरिभी व्याघ्री हरिणी च मृगी शुनी ॥१४८॥
कपिरुपा च गोघंटा वानरी च नराश्विनी ॥ नगा गौर्हस्तिनी चेति तथा षट्रचक्रवासिनी ॥१४९॥
त्रिखंडा तीरपालाख्या भ्रामर्णो द्रविणी तथा ॥ सोमा सूर्या तिथिर्वारा योगाक्षी करणात्मिका ॥१५०॥
यक्षिणी तारणा व्योमशब्दाद्या प्राणिनी च धीः ॥ क्रोधिनी स्तंभिनी चंडोच्चंडा ब्राह्यादिरुपिणी ॥१५१॥
सिंहस्था व्याघ्रगा चैव गजाश्वगरुडस्थित ॥ भौमाप्या तैजसी वायुरुपिणी नाभसा तथा ॥१५२॥
एकवक्रा चतुर्वक्रा नववक्रा कलानना ॥ पंचविंशतिवक्रा च षड्विंशद्वदना तथा ॥१५३॥
ऊनपंचाशदास्या च चतुःषष्टि मुखा तथा ॥ एकाशीतिमुखा चैव शतानसमन्विता ॥१५४॥
स्थूलरुपा तेजोविग्रहधारिणी ॥ वृणावृत्तिस्वरुपा च नाथावृत्तिस्वरुपिणी ॥१५५॥
तत्त्वाघृत्तिस्वरुपापि नित्यावृत्तिवपुर्द्धरा ॥१५६॥
अंगावृत्तिस्वरुपा चाप्यायुधावृत्तिरुपिणी ॥ गुरुपांक्तस्वरुपा च विद्यावृत्तितनुस्तथा ॥१५७॥
ब्रह्मद्यावृत्तिरुपा च परा पश्यंतिका तथा ॥ मध्यमां वैखरी शीर्षकण्ठल्वोष्ठदन्तगा ॥१५८॥
जिह्रामूलगता नासागतोरःस्थलगामिनी ॥ पदवाक्यस्वरुपा च वेदभाषास्वरुपिणी ॥१५९॥
सेकाव्या वीक्षणाख्या चोपदेशा ख्या तथैव च ॥ व्याकुलाक्षरसंकेता गायत्री प्रणवादिका ॥१६०॥
जपहोमार्चनध्यानयंत्रर्पणरुपिणी ॥ सिद्धसारस्वता मृत्युंजया च त्रिपुरा तथा ॥१६१॥
गारुडा चान्नपूर्णा चाप्यश्वारुढा चवात्मिका ॥ गौरी च देवी ह्रदया लक्षदा च मतंगिनी ॥१६२॥
निष्कत्रयपदा चेष्ट वादिनी च प्रकीर्तिता ॥ राजलक्ष्मीर्महालक्ष्मीः सिद्धलक्ष्मीर्गवानना ॥१६३॥
इत्येवं ललितादेव्या दिव्यं नामसहस्त्रकम्‍ ॥ सर्वार्थसिद्धिदं प्रोक्तं चतुर्वर्गफलप्रदम्‍ ॥१६४॥
एतन्नित्यमुषःकाले यो जपेच्छुद्धमानसः ॥ स योगी ब्रह्मविज्ज्ञानी शिवयोगी तथात्मवित्‍ ॥१६५॥
द्विरावृत्त्या प्रजपतो ह्यायुरोग्यसंपदः ॥ लोकानुरंजनं नारीनृपावर्जनकर्म च ॥१६६॥
अपृथक्तेन सिद्धंयति साधकस्यास्य निश्वितम्‍ ॥ त्रिरावृत्त्यास्य वै पुंसो विश्वं भूयाद्वशेऽखिलम्‍ ॥१६७॥
चतुरावृत्तितश्वास्य समीहितमनारतम्‍ ॥ फलत्येव प्रयोगार्हो लोकरक्षाकरो भवेत्‍ ॥१६८॥
पंचावृत्त्या नरा नार्यो नृपा देवाश्व जंतवः ॥ भंजत्येनं साधकं च देव्यामाहितचेतस ॥१६९॥
षडावृत्त्या तन्मयः स्यात्साधकश्वास्य सिद्धयः ॥ अचिरेणैव देवीनां प्रसादात्संभवंति च ॥१७०॥
सप्तावृत्त्यारिरोगादिकृत्यापस्मारनाशनम्‍ ॥ अष्टावृत्त्या नरो भूपान्निग्रहानुग्रहक्षमः ॥१७१॥
नवावृत्त्या मन्मथाभो विक्षोभयति भूतलम्‍ ॥ दशावृत्त्या पठेन्नित्यं वाग्लक्ष्मीकांतिसिद्धये ॥१७२॥
रुद्रावृत्त्याखिलर्द्धिश्व तदायत्तं जगद्धवेत्‍ ॥ अर्कावृत्त्या सिद्धिभिः स्याद्दिग्भर्मर्त्यो हरोपमः ॥१७३॥
विश्वावृत्त्या तु विजयी सर्वतः स्यात्सुखी नरः ॥ शक्रावृत्त्याखिलेष्टाप्तिः सर्वतो मंगलं भवेत्‍ ॥१७४॥
तिथ्यावृत्त्याखिलानिष्टानयत्नादाप्नुयान्नरः ॥ षोडशावृत्तितो भूयान्नरः साक्षान्महेश्वरः ॥१७५॥
विश्वं स्त्रष्टुं पालयितुं संहतु च क्षमो भवेत्‍ ॥ मंडलं मासमात्रं वा यो जपेद्यद्यदाशयः ॥१७६॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे ललितास्तोत्र कवचसहस्त्रनामकथंन नामैकोननवतितमोऽध्यायः ॥८९॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP