संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथाषाढेदक्षिणायनसंज्ञाकर्कसंक्रान्तिः

धर्मसिंधु - अथाषाढेदक्षिणायनसंज्ञाकर्कसंक्रान्तिः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

कर्कसंक्रान्तौ पूर्वंत्रिंशन्नाड्यः पुण्यकालः तत्रापिसंक्रांन्तिसन्निहितानाड्यःपुण्यतमाः

रात्रावर्धरात्रात्प्राक्‌परतश्चसंक्रमेपिपूर्वदिनेपुण्यकालःतत्रापिमध्याह्नात्परतः पुण्यतमत्वम्

सूर्योदयोत्तरंघटीद्वयात्प्राक्‌संक्रमेपरतएवपुण्यम् ज्योतिर्ग्रन्थेतुसूर्योदयात्प्राक्‌घटीत्रयात्मक

संध्यासमयेपिकर्कसंक्रमेपरदिनेएवपुण्यमित्युक्तम्

अत्रदानोपवासादिप्रथमपरिच्छेदेउक्तम् कर्ककन्याधनुःकुम्भस्थेरवौ केशकर्तनादिकांनीनिषिद्धम्

आषाढेमासमेकभक्तव्रतेकृतेबहुधनधान्यपुत्रप्राप्तिः अत्रमासेउपानच्छत्रलवणामलकानिवामनप्रीत्यैदेयानि

आषाढशुक्लद्वितीयायांपुष्यनक्षत्रयुतायांकेवलायांवा श्रीरामस्यरथोत्सवः

आषाढशुक्लपक्षेदशमीपौर्णमासीचमन्वादिः तन्निर्णयस्तूक्तः

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP