संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथधात्रीमूलेदेवपूजाविधिः

धर्मसिंधु - अथधात्रीमूलेदेवपूजाविधिः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


सर्वपापक्षयद्वाराश्रीदामोदरप्रीत्यर्थंधात्रीमूले श्रीदामोदरपूजांकरिष्ये

पुरुषसूक्तेनषोडशोपचारैःसंपूज्यगन्धपुष्पफलयुतमर्घ्यंदद्यात् अर्घ्यंगृहाणभगवन्सर्वकामप्रदोभव ।

अक्षयासंततिर्मेस्तुदामोदरनमोस्तुते १ ततोपराधसहस्त्राणीतिप्रार्थ्यधात्रीकुंकुमगन्धादिनाभ्यचर्यपुष्पैः

पूजयेत् धात्र्यैनमः शान्त्यैन० मेधायै० प्रकृत्यै० विष्णुपत्न्यै० महालक्ष्म्यै० रमायै० कमलायै० इन्दिरायै०

लोकमात्रे० कल्याण्यै० कमनीयायै० सावित्र्यै० जगद्धात्र्यै० गायत्र्यै० सुधृत्यै० अव्यक्तायै० विश्वरूपायै०

सुरूपायै० अब्धिभवायै० ततोधात्रीमूलेसव्येनतर्पणंकार्यम् पितापितामहश्चान्येअपुत्रायेचगोत्रिणः ।

तेपिबन्तुमयादत्तंधात्रीमूलेऽक्षयंपयः १ आब्रह्मस्तम्बपर्यन्तं० । दामोदरनिवासायैधात्र्यैदेव्यैनमोस्तुते ।

सूत्रेणानेनबध्नामिसर्वदेवनिवासिनीम् १ इतिसूत्रेण वेष्टयेत् धात्र्यैनमइतिचतुर्दिक्षुबलीनदत्त्वाऽष्टदीपान्दद्यात्

अष्टकृत्वःप्रदक्षिणीकृत्यनमेत् धात्रीदेविनमस्तुभ्यंसर्वपापक्षयंकरि ।

पुत्रान्देहिमहाप्राज्ञेयशोदेहिबलंचमे १ प्रज्ञांमेधांचसौभाग्यंविष्णुभक्तिंचशाश्वतीम् ।

नीरोगं कुरुमांनित्यंनिष्पापंकुरुसर्वदा २ ततोघृतपूर्णसहेमकांस्यपात्रंदद्यादितिसंक्षेपः ।

कार्तिकशुक्लद्वादश्यंरेवतीयोगरहितायांपारणं अपरिहार्ययोगे चतुर्थपादोवर्ज्य

इत्यादिविशेषः श्रवणनिर्णय प्रकरणोक्तोद्रष्टव्यः ।

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP