संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथात्रचतुर्दश्यांपित्राः

धर्मसिंधु - अथात्रचतुर्दश्यांपित्राः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथात्रचतुर्दश्यांपित्रादित्रयमध्ये एकस्यापिशस्त्रविषाग्निजलादिशृङ्गिव्याघ्रसर्पादिनिमित्तेनदुर्मरणेमृतस्यैकोद्दिष्टविधिनाश्राद्धंकार्यम्

पित्रादिद्वयोःशस्त्रादिहतत्वेद्वे एकोद्दिष्टेकार्ये पित्रादीनांत्रयाणांशस्त्रादिहतत्वे पार्वणमेवकार्यम् केचिदेकोद्दिष्टत्रयं कार्यमित्याहुः

सहगमनेप्रयागादौचविधिप्राप्तेऽग्निजलादिमरणेचतुर्दशीश्राद्धंनकार्यम् युद्धप्रायोपवेशनयोर्वैधत्वेपीदंकार्यम्

अत्रशस्त्रादिहतपितृव्यभ्रात्रादेरप्यपुत्रस्यैकोद्दिष्टंकार्यम् इदंधूरिलोचनसंज्ञकदेवसहितंकार्यम्

अत्रसंबंधगोत्रनामाद्युच्चार्यामुकनिमित्तेनमृतस्यचतुर्दशीनिमित्तमेकोद्दिष्टं श्राद्धं सदैवसपिण्डंकरिष्यइतिसंकल्प्य

प्रत्येकोद्दिष्टमेकार्घ्यैकपवित्रैकपिण्डयुतंश्राद्धं कार्यम् पित्रादेर्भ्रात्रादेश्वशस्त्रहतत्वेपृथक्पाकादिनामहालयवत्सहतन्त्रेणवैकोद्दिष्टद्वयादि

एव्चतुर्दश्यामेकोद्दिष्टंकृत्वापित्रादिसर्वपितृगणोद्देशेनसकृन्महालयस्तिथ्यन्तरेऽवश्यंकार्यः

अस्यांचतुर्दश्यांयदिशस्त्रादिमृतयोर्मातापित्रोर्मृताहस्तदाचतुर्दशीनिमित्तमेकोद्दिष्टंकृत्वापुनस्तदैवमृतादित्रयोद्देशेनसांवत्सरिकं

पार्वणविधिनाकार्यमितिश्राद्धसागरे कौस्तुभादौतुसांवत्सरिकपार्वनेनैवचतुर्दशी श्राद्धसिद्धिर्नपृथक्कार्यमित्युक्तम्

दिनान्तरेचसकृन्महालयःकार्यः अत्रचतुर्दशीश्राद्धस्यकथंचिद्विघ्नेतुअत्रैवपक्षेऽग्रिमपक्षेवा

दिनान्तरेतत्पार्वणविधनैवकार्यंतत्वेकोद्दिष्टम्

अत्रैकोद्दिश्टेपराह्णव्यापिन्येवचतुर्दशीग्राह्यानवितत्रैकोद्दिष्टतिथिवन्मध्याह्नव्यापिनीतिकौस्तुभे ।

N/A

References : N/A
Last Updated : April 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP