संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
होलिका पूजाविधिः

धर्मसिंधु - होलिका पूजाविधिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


पूजाविधिः देशकालौसंकीर्त्यसकुटुम्बस्यममढुण्ढाराक्षसीप्रीत्यर्थंतत्पीडापरिहारार्थहोलिकापूजनमहंकरिष्येइतिसंकल्प्य

शुष्काणांकाष्ठनांगोमयपिण्डानांचराशिकृत्वावह्निनाप्रदीप्यतत्र अस्माभिर्भयसंत्रस्तैःकृत्वात्वंहोलिकेयतः ।

अतस्त्वांपूजयिष्मामिभूतेभूतिप्रदाभव १ इतिपूजामन्त्रेणश्रीहोलिकायैनमोहोलिकामावायामीत्यावाह्य हो

लिकायैनमइतिमन्त्रेणासनपाद्यादिषोडशोपचारान्दत्त्वा तमग्निंत्रिःपरिक्रम्यगायस्तुचहसन्तुच ।

जल्पन्तुस्वेच्छयालोकानिःशङ्कायस्ययन्मतम् १ ज्योतिर्निबन्धे पञ्चमीप्रमुखास्तासुतिथयोनन्तपुण्यदाः ।

दशस्युःशोभनास्तासुकाष्ठस्तेयंविधीयते १ चाण्डालसूतिकागेहाच्छिशुहारितवह्निना ।

प्राप्तायांपूर्णिमायांतुकुर्यात्तत्काष्ठदीपनम् २ ग्रामाद्वहिश्चमध्येवातूर्यनादसमन्वितः ।

स्नात्वाराजाशुचिर्भूत्वास्वस्तिवाचनतत्परः ३ दत्त्वादानानिभूरीणिदीपयेद्धोलिकाचितिम् ।

ततोभ्युक्ष्युचितिसर्वासाज्येनपयसासुधीः ४ नारिकेलानिदेयानिबीजपूरफलानिच ।

गीतवाद्यैस्तथानृत्यै रात्रिःसानीयतेजनैः ५ तमग्नित्रिःपरिक्रम्यशब्दैर्लिङ्गभगाङिकतैः ।

तेनशब्देनसापापाराक्षसीतृप्तिमाप्नुयात् ६ एवंरात्रौहोलिकोत्सवंकृत्वा

प्रातःपतिर्पादेयःश्वपचंदृष्ट्‌वास्नानंकुर्यात् नतस्यदुष्कृतंकिंचिन्नाधयोव्याधयोपिच ।

कृत्वाचावश्यकार्याणिसंतर्प्यपितृदेवताः १ वन्दयेद्धोलिकाभूतिसर्वदुष्टोपशान्तये ।

वन्दनेमन्त्रःवन्दितासिसुरेन्द्रब्रह्मणाशंकरेणच ।

अतस्त्वंपाहिनो देविभूतेभूतिप्रदाभव १

इति होलिकादिनंकरिसंज्ञकतदुत्तरदिनंचशुभेवर्ज्यम् होलिकाग्रहणभावुकायनंप्रेतदाहदिवसोत्रपञ्चमः ।

तत्परंचकरिसंज्ञकं दिनंवर्जितंसकलकर्मसूभयम् इत्युक्तेः

ग्रहणायनप्रेतदाहेषुनिशीथविभागेनपूर्वदिनकरिदिनयोर्निणयोज्ञेयः नरोदोलागतंदृष्टावगोविन्दंपुरुषोत्तम् ।

फाल्गुन्यांसंयतोभूत्वागोविन्दस्यपुरंव्रजेत् १ ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP