संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
श्रावणमास निर्णयोद्देशः

धर्मसिंधु - श्रावणमास निर्णयोद्देशः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


नभोमासस्यदर्शेतुशुचिर्दर्भान्समाहरेत् । अयातयामास्तेदर्भविनियोज्याः पुनः पुनः १ केचिद्भाद्रामायांदर्भग्रहणमाहुः कुशाः

काशायवादूर्वाउशीराश्चसकुन्दकाः । गोधूमाव्रीहयोमौञ्जादशदर्भाः सबल्वजाः१ विरिञ्चिनासहोत्पन्न परमेष्ठिनिसर्गज ।

नुदसर्वाणिपापानिदर्भस्वस्तिकरोभव २ एवंमन्त्रंसमुच्चार्यततः पूर्वोत्तरामुखः । हंफट्‌कारेणमन्त्रेण सकृच्छित्वासमुद्धरेत ३

चतुर्भिर्दर्भैर्विप्रस्य पवित्रं क्षत्रियादेरेकैकन्यूनम् सर्वेषांबाभवेत् द्वाभ्यांपवित्रंग्रंथितंनवा ॥

इतिश्रीमदनन्तोपाध्यायसूनुकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारेश्रावणमास निर्णयोद्देशः ।

N/A

References : N/A
Last Updated : April 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP