संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
यमद्वितीयाः

धर्मसिंधु - यमद्वितीयाः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथद्वितीया यमोयमुनयापूर्वभोजितःस्वगृहेस्वयम् । अतोयमद्वितीयासाप्रोक्तालोकेयुधिष्ठिर १

अस्यांनिजगृहेनभोक्तव्यंयत्‍नेनभगिनीहस्ताद्भोक्तव्यम् तेनधनधान्यसुखलाभः वस्त्रालंकरणैःसर्वाभगिन्यःपूज्याः

स्वभगिन्यभावे इत्रादिभगिन्यःपूज्याः भगिन्याअपिभ्रातृपूजनेअवैधव्यंभ्रातुश्चिरजीवनं तदकरणेसप्तजन्मसुभ्रातृनाशः

इयंपूर्वेद्युरेवापराह्णव्याप्तौपूर्वा उभयत्रव्याप्त्यव्याप्त्यादिपक्षान्तरेषुपरैव

अस्यांयमुनास्नानमपराह्णेचित्रगुपयमदूसहितमपूजनंयमायार्घ्यदानंचविहितम् ।

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP