संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
पीडानिरासार्थस्नानानि

धर्मसिंधु - पीडानिरासार्थस्नानानि

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


आदित्यादिसूचितपीडानिरासार्थस्नानानि मञ्जिष्ठागजमदकुंकुमरक्तचन्दनानिजलपूर्णेताम्रपात्रेप्रक्षिप्यस्नानंसूर्यपीडाहरम्

उशीरशिरीषकुंकुमरक्तचन्दनयुतशंकतोयेनस्नानंचन्द्रदोषहरम् खदिरदेवदारुतिलामलकयुतरौण्यपात्रजलेन

स्नानंभौमे गजमदयुतसङ्गमजलेनमृत्पात्रस्थेनस्नानं बुधे औदुम्बरबिल्ववटामलकानांफलैर्युतसौवर्णपात्रजलेनस्नानंगुरौ

गोरोचनगजमदशतपुष्पाशतावरीयुतराजतपात्रजलेनस्नानंशुक्रे तिलमाषप्रियङ्गुगन्धपुष्पयुतलोहपात्रस्थजलेन स्नानंशनौ

गुग्गुलुहिङ्गुहरितालमनःशिलायुतमहिषशृंगपात्रजलेनस्नानं राहौ वराहोत्खातपर्वताग्रमृच्छागक्षीरयुतखङ्गपात्रजलेनस्नानंकेतौ ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP