संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अनन्तव्रतम्

धर्मसिंधु - अनन्तव्रतम्

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथभाद्रपदशुक्लचतुर्दश्यामनन्तव्रतम् तत्रोदयेत्रिमुहूर्तव्यापिनीचतुर्दशी ग्राह्येतिमुख्यःपक्षः

तदभावेद्विमुहूर्ताग्राह्येत्यनुकल्पः द्विमुहूर्तन्यूनातुपूवैवग्राह्या दिनद्वयेसूर्योदयव्यापित्वेसंपूर्णत्वात्पूर्वैव

अत्रपूर्वाह्णोमुख्यःकर्मकालः तदभावेमध्याह्नोपि

अत्रव्रतेसुवर्नप्रतिमायांचतुर्दशग्रन्थियुतदोरकेचानन्तपूजनादिविधिस्तदुद्यापनविधिश्चकौस्तुभादौज्ञैयः

पूजितदोरकनाशेतुरुगुरुंवृत्वातदनुज्ञयायथाशक्तिकृच्छ्रादिप्रायश्चित्तंविधायाष्टोत्तरशतमाज्येनद्वादशाक्षरवासुदेवमन्त्रेणहुत्वा

केशवादिचतुर्विंशतिनामभिःसकृत्सकृद्धुत्वाहोमशेषंसमाप्यनूतनदोरकेपूर्ववत्पूजनादिचरेत् ।

N/A

References : N/A
Last Updated : April 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP