संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
ग्रन्थप्रयोजनः

धर्मसिंधु - ग्रन्थप्रयोजनः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


ग्रन्थप्रयोजनसमूलत्वादिकं । उक्त आद्यपरिच्छेदेसामान्येनविनिर्णयः ।

द्वितीयेस्मिन्परिच्छेदोविशेषेणनिर्णयः १ मीमांसाधर्मशास्त्रज्ञाःसुधियोनलसानराः ।

कृतकार्याःप्राङ्गनिबन्धैस्तदर्थंनायमुद्यमः २ येपुनर्मन्दमतयोलसाअज्ञाश्चनिर्नयम् ।

धर्मेवेदितुमिच्छन्तिरचितस्तदपेक्षया ३ निबन्धोयंधर्मसिन्धुसारनामासुबोधनः ।

अमुनाप्रीयतांश्रीमद्विठ्ठलोभक्तवत्सलः ४ सर्वत्रमूलवचना नीहज्ञेयानितद्विचारश्च ।

कौस्तुभनिर्णयसिन्धुश्रीमाधवकृतनिबन्धेभ्यः ५ प्रेम्णासाद्भिर्ग्रन्थःसेव्यःशब्दार्थतःसदोषोपि ।

संशोध्यवापिहरिणासुदाममुनिसतुषपृथुकमुष्टिरिव ६

इति श्रीमत्काश्युपाध्यायसूरिसूनुयज्ञेश्चरोपाध्यायानुजानन्तोपाध्यायसूरिसुतकाशीनाथोपाध्यायविरचिते

धर्मसिन्धुसारेप्रकीर्णनिर्णयोद्देशःसमाप्तः ॥

॥इतिद्वितीयपरिच्छेदःसमाप्तः॥

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP