संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथ निर्णयः

धर्मसिंधु - अथ निर्णयः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


द्वादशस्वपिमासेषुश्राद्धेव्यतीपातादियोगस्यभरण्यादिनक्षत्रस्यचापराह्णव्याप्त्यादर्शवन्निर्णयोज्ञेयः

उपवासादौप्रचुराचाराभावान्नोक्तः अथचान्द्रसांब सरभेदाः प्रभवेविभवःशुक्लःप्रमोदोथप्रजापतिः ।

अङ्गिराःश्रीमुखोभावौवाधातातथैवच १ ईश्वरोबहुधान्यश्चप्रमाथीविक्रमोवृषः ।

चित्रभानुःसुभानुश्चतारणःपार्थिवोव्ययः २ सर्व जित्सर्वधारीचविरोधीविकृतिःखरः ।

नन्दनोविजयश्चैवजयोमन्मथदुर्मुखौ ३ हेमलम्बोविलम्बोथविकारीशार्वरीप्लवः ।

शुभकृच्छोभकृत्क्रोधीविश्वावसुपराभवौ ४ प्लवङ्गःकीलकःसौम्यः साधारणविरोधकृत ।

परिधावीप्रमादीच आनन्दोराक्षसोनलः ५ पिङ्गलःकालयुक्तश्चसिध्दार्थीरौद्रदुर्मती ।

दुन्दुभीरुधिरोद्गारीरक्ताक्षीक्रोधनःक्षयः ६ इति रवेःराशिसंक्रमवन्नक्षत्रसंक्रमेपिशोडशनाड्यः पूर्वत्रपरत्रचपुण्यकालः ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP