संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथश्रावणमासः

धर्मसिंधु - अथश्रावणमासः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

सिंहेपराःषोडशनाड्यःपुण्यकालः रात्रौतूक्तमेव अत्र

मासेएकभक्तव्रतंनक्तव्रतंविष्णुशिवाद्यभिषेकश्चोक्तः सिंहराशिगतेसूर्येयस्यगौः प्रसूयते

तेनव्याह्रतिभिर्घृताक्तायुतसंख्यसर्षपहोमंकृत्वासागौर्ब्राह्मणायदेयाए-वंनिशीथेगोःक्रन्दनेपिमृत्युंजयमन्त्रेणहोमआदिरूपाशान्तिकार्या

एवं श्रावणमासे दिवाश्विनीप्रसवोपिनिषिद्धः माघेबुधेचमहिषीश्रावणेवडवादिवा ।

सिंहेगावः प्रसूयन्तेस्वामिनोमृत्युदायकाः १ इत्युक्तेरत्रापिशान्तिःशान्तिग्रन्थतो ज्ञेया ।

सोमवारव्रतंकार्यंश्रावणेवैयथाविधि । शक्तेनोपोषणंकार्यमथवानिशिभोजनम् १ एवं श्रावणेभौमवारेगौरीपूजाप्युक्ता

श्रावणशुक्लचतुर्थीमध्याह्नव्यापिनीपूर्वयुताग्राह्या श्रावणशुक्लपञ्चमीनागपञ्चमी इयमुदयेत्रिमुहूर्तव्यापिनीपरविद्धाग्राह्या

परेद्युस्त्रिमुहूर्तन्यूनापञ्चमीपूर्वेद्युस्त्रिमुहूर्तन्यूनचतुर्थ्याविद्धातदापूर्वैव त्रिमुहूर्ताघिकचतुर्थीवेधेद्विमुहूर्तापिपरैव

मुहूर्तमात्रातुनग्राह्येतिममप्रतिभाति अस्यांभित्त्यादिलिखितामृन्मयावायथाचारंनागाःपूज्याः ।

श्रावणशुक्लद्वादश्यांमासंकृतस्यशाअवर्जनत्रतस्यसाङ्गतार्थब्राह्मणायशाकदानंकरिष्यइतिसंकल्प्यब्राह्मणंसंपूज्य

उपायनमिदंदेवव्रतसंपूर्णहेतवे ।

शाकंतुद्विजवर्यायसहिरण्यंददाम्यहम् १ इत्यादिमन्त्रेणपक्वमामंवाशाकंदद्यात् ततो दधिभाद्रपदेमासेवर्जयिष्येसदाहरे ॥

इतिदधिव्रतंसंकल्पयेत् अत्रदधिमात्रं वर्ज्यंतक्रादीनामनिषेधः अथपारणाहेद्वादश्यांविष्णोःपवित्रारोपणम् पारणाहे

द्वादश्यसत्वेत्रयोदश्यांपारणाहे तत्रासंभवे श्रवणर्क्षेपूर्णिमायांवाकार्यम् शिवपवित्रचतुर्दश्यामष्टम्यांवापौर्णमास्यांवाकार्यम् एवं

देवीगणेशदुर्गादीनांचतुर्दशी चतुर्थीतृतीयानवम्यादयोयथाकुलाचारंतिथयः तत्तत्तिथिष्वसंभवेसर्वदेवानांश्रावणपौर्णमास्यांकार्यम्

तत्राप्यसंभवेकार्तिक्यवधिर्गौणकालः इदंनित्यं अकुर्वाणोव्रजत्यधः तस्यसांवत्सरिपूजानिष्फलेत्याद्युक्तेः गौणकालेप्यकरणे

तदायुतंजपेन्मन्त्रंसोत्रंवापिसमाहित इत्युक्तेरयुतसंख्याकतद्देवतामूलमन्त्रजपः प्रायश्चित्तम्

तत्रपूर्वेद्युरधिवासनंपरेह्निपवित्रारोपणम् द्व्यहकालासंभवेसद्योधिवासनपूर्वकंतत्कार्यम् ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP