संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथशिवरात्रिः

धर्मसिंधु - अथशिवरात्रिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथशिवरात्रिः सानिशीथव्यापिनीग्राह्यानिशीथस्तुरात्रेरष्टमोमुहुर्तइत्युक्तम्

तत्रपरदिनएवार्धरात्रौपरापूर्वत्रैवतद्व्याप्तौपूर्वा दिनद्वयेप्यर्धरात्रव्याप्त्यभावेपिपरैव

दिनद्वयेकार्त्स्न्येनैकदेशेनवार्धरात्रव्याप्तौपूर्वेतिहेमाद्याशयानुसारीकौस्तुभः

परैवेतिमाधवनिर्णयसिन्धुपुरुषार्थचिन्तामण्यादयोबहवः परेद्युर्निशीथैकदेशव्याप्तौपूर्वेद्युः

संपूर्णतद्याप्तौपुर्वैव पूर्वदिनेनिशीथैकदेशव्याप्तौपरदिनेसंपूर्णतद्याप्तौपरैव

इदंव्रतंरविवारभौमवारयोगे शिवयोगयोगेचातिप्रशस्तम् ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP