संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथ नवरात्रकर्मः

धर्मसिंधु - अथ नवरात्रकर्मः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अत्रकर्मणिब्राह्मणादिचतुर्वर्णस्यम्लेंच्छादेश्चाधिकारः तत्रविप्रेणजपहोमान्नबलिनैवेद्यैःसात्विकीपूजाकार्या नैवेद्यैश्चनिरामिषैः ।

मद्यंदत्त्वाब्राह्मणस्तुब्राह्मण्यादेवहीयते । मद्यमपेयमदेयमित्यादिनिषेधान्मांसमद्यादियुतराजसपूजायां ब्राह्मणस्यनाधिकारः

मद्यपानेमरणान्तप्रायश्चित्तोक्तेःस्पर्शेतदङ्गच्छेदोक्तेश्चाल्पप्रायश्चित्तेनदोषानपगमेनपातित्यापातात्‌

इत्थमेवसर्वेप्राचीनानवीनाश्चनिबन्धकारानिर्बंन्धेनलिखन्ति

नवीनतराभास्कररायप्रभृतयोपिसप्तशतीटीकादौप्राचीनग्रंथाननुसृत्यैवमेवपरिष्कुर्वन्तिसभायां चैतन्मतमेवश्लाघन्तेच

आचरणंत्वन्यथाकुर्वन्तितत्किस्वयंदुर्दैववशेनब्राह्मण्यभ्रष्टोभूवमन्येप्यवेंमाभूवन्नितिभूतदययावास्वपातित्य

गोपनायवान्येषांकलियुगस्थविप्राणामधिकाराभावालोचनयावेतिनवयंतत्त्वंजानीमः

क्षत्रियवैश्ययोर्मांसादियुतजपहोमसहितराजसपूजायामप्याधिकारः सचकेवलंकाम्यएवनतुनित्यः

निष्कामक्षत्रियादेः सात्त्विकपूजाकरणे मोक्षादिफलातिशयः

एवंशूद्रादरेपिशूद्रादेर्मन्त्रहीनाजपादिरहितामांसादिद्रव्यकातामसपूजापिविहिता शूद्रेणसप्तशत्यादिजपहोमसहिता

सात्त्विकी पूजाब्राह्मणद्वाराकार्या स्त्रीशूद्रादेःस्वतःपौराणमन्त्रपाठेपिनाधिकारः अतएवशूद्रः

सुखमवाप्नयादित्यत्रभाष्येस्त्रीशूद्रयोःश्रवणादेवफलंनतुपाठादित्युक्तम् एतेन

स्त्रीशूद्रयोर्गीताविष्णुसहस्त्रनामपाठोदोषायैवेतिज्ञेयम् अन्यत्रपौराणमन्त्रयुक्तपूजायांस्त्रीशूद्रयोःस्वतोप्यधिकारउक्तः

तेनगीतादेः पठनंनदोषायेतिसिद्ध्यति जपहोमादौविप्रद्वारैव म्लेंच्छादीनांतुब्राह्मण

द्वारापिजपहोमेसमन्त्रकपूजायांचनाधिकारः किंतुतैस्तत्तदुपचाराणांदेवीमुद्दिश्यमनसोत्सर्गमात्रंकर्तव्यम् ।

N/A

References : N/A
Last Updated : April 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP