संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
सिद्धिविनायकव्रतम्

धर्मसिंधु - सिद्धिविनायकव्रतम्

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


शुक्लचतुर्थीसिद्धिविनायकव्रतम् सामध्याह्नव्यापिनीग्राह्या दिनद्वयेसाकल्पेनमध्याह्नेव्याप्तावव्याप्तौवापूर्वा

दिनद्वयेसाम्येनवैषम्येणवैकदेशव्याप्तापिपूर्वैव वैषम्येणव्याप्ताधिकव्यापिनीचेत्परेतिकेचित् पूरेदिनेसर्वथामध्याह्नस्पर्शो नास्त्येव परदिने
एवमध्याह्नस्पर्शिनीतुदैवपरा पूर्वदिने एकदेशेमध्याह्नव्यापिनीपरदिनेसंपुर्णमध्याह्नव्यापिनीतदापिपरैव एवंमासान्तरेपिनिर्णयः

इयंरविभौमवारयोगेप्रशस्ता ।

N/A

References : N/A
Last Updated : April 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP