संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
विष्णुपरिवर्तनोत्सवः

धर्मसिंधु - विष्णुपरिवर्तनोत्सवः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


भाद्रपदशुक्लैकादश्यांद्वादश्यांवापारणोत्तरंविष्णुपरिवर्तनोत्सवः

तत्रश्रुतेश्वमध्येपरिवर्तमेतीतिवचनास्त्रेधाविभक्तश्रवणमध्यभागयोगस्यैकादश्यांसत्त्वे तत्रैव

द्वादश्यांसत्वेद्वादश्यामेवोभयत्रनक्षत्रयोगाभावेद्वादश्यामेवेत्यादिव्यवस्थाज्ञेया

तत्रसंध्यायांविष्णुंसंपूज्य वासुदेवजगन्नाथप्राप्तेयंद्वादशीतव ।

पार्श्वेनपरिवर्तस्वसुखंस्वपिहिमाधव १ इतिमन्त्रेणप्रार्थयेत् ।

N/A

References : N/A
Last Updated : April 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP