संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
पुराणश्रवण

धर्मसिंधु - पुराणश्रवण

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तत्प्रकारः ब्राह्मणंवाचकंकुर्यान्नान्यवर्णजमादरात् ।

श्रावयेच्चतुरोवर्णान्‌कृत्वाब्राह्मणमग्रतः १ विस्पष्टमद्रुतंशान्तंस्पष्टाक्षरपदतथा ।

कलास्वरसमायुक्तं रसभावसमन्वितम् २ ब्राह्मणादिषुसर्वेषुग्रन्तार्थचार्पयेन्नृपः ।

यएवंवाचयेद्राजन्साविप्रोव्यासउच्यते ३ समाप्तेषुपुराणेषुशक्त्यातंतर्पयेन्नपः ।

वाचकःपूजितायेनप्रसन्नास्तस्यदेवताः ४ श्राद्धेयस्याद्विजोभुङ्क्तेवाचकःश्रद्धयान्विताः ।

भवन्तिपितरस्तस्य तृप्तावर्शशतंनृप५ इति कार्तिकस्नानकालेऽभिलाष्टकंकाशीखण्डोक्तं

पुत्राकामेनपठितव्यम् अत्रैवदुग्धव्रतंसमर्प्यदुग्धदानंकृत्वाद्विदलव्रतसंकल्पयेत्

अत्रोत्पत्तौयेषांदलद्वयंदृस्यतेतेवर्जनीयाइत्येके अन्येत्वेबलंक्षाअयांवचनाभावात्स्वरूपतोयेषांद्विदल्म

दृश्यतेतेवर्ज्यानतुअन्ये नापिपत्रपुष्पादिकमित्याहुः

एवमन्यान्यपिताम्बूलकेशकर्तनादिवर्जनरूपाणिव्रतानिज्ञेयानि अत्राकाशदीपउक्तः

सूर्यास्तेगृहाददूरेपुरुषप्रमाणयज्ञियकाष्ठंभूमौनिखन्यतस्यमूर्ध्निअष्टदलाद्याकृतिनिर्मितेदीपयन्त्रेमध्येमुख्यदीपंसमंततोष्टावितिसंस्थाप्यनिवेदयेत्

दामोदरायनभसितुलायांदोलयासह । प्रदीपंतेप्रयच्छामिनमोऽनन्तायवेधसे १

इतिमन्त्रःएवंमासमाकाशदिपदानान्महाश्रीप्राप्तिः ।

N/A

References : N/A
Last Updated : May 01, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP