संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथात्र संक्षेपतो व्रतविधिः

धर्मसिंधु - अथात्र संक्षेपतो व्रतविधिः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


सूर्योद्देशेनोपवासंसंकल्प्य

देवदारूशीर्कुंकुमैलामनःशिलापद्मकाष्ठतण्डुलान्मधुगव्याभ्याम्पेषयित्वाक्षीरालोडितेनकल्केनाङ्गंविलिप्यस्नायात् तत्रमंत्रः

आपस्त्वमसिदेवेशज्योतिषांपतिरवेच । पापं नाशयमेदेववाङ्मनःकायकर्मजम् १

ततःपञ्चगव्येनस्नात्वापञ्चपल्लवैर्मार्जयित्वामृत्तिकास्नानंकुर्यात्

तर्पणादिनित्यविधिंकृत्वावरुणंपूजयित्वासर्वतोभद्रमध्येकलशोपरितण्डुलादौपद्मं

लिखित्वातस्याष्टसुपुत्रेषुपूर्वादौसूर्यतपनंस्वर्णरेतसंरविमादित्यंदिवाकरंप्रभाकरं

सूर्यमित्यावाह्यमध्येसौवर्णरथेसूर्यमग्रेऽरुणंचावाह्यकरवीरार्कादिपुष्पैर्धूपादिभिःसंपूजयेत्

दिक्पालादिदेवताःसंपूज्यद्वादशार्घ्यान्सूर्यायदद्यात् सविस्तरःपूजाविधिर्द्वादशार्घ्यमन्त्राश्चकौस्तुभेज्ञेयाः

सूर्याग्रे प्रभाकरनमस्तुभ्यंसंसारान्मांसमुद्धर । भक्तिमुक्तिप्रदोयस्मात्तस्माच्छान्तिं प्रयच्छमे १

नमोनमस्तेवरदऋक्सामयजुषांपते । नमोस्तुविश्वरूपायविश्वधात्रे नमोस्तुते २ इतिप्रार्थ्य

उदुत्यमित्यादिसौरसूक्तानिजपित्वारात्रौजागरणं

कृत्वाप्रातराकृष्णेनेतिमन्त्रेणार्कसमिच्चर्वाज्यतिलैःप्रतिद्रव्यमष्टोत्तरशतंहुत्वाघण्टादिसर्वालंकारयुतांकपिलांगांमन्त्रैःसंपूज्य

विप्रायदद्यात् गोपूजामन्त्राःकौस्तुभेदानमन्त्रस्तु नमस्तेकपिलेदेविसर्वपापप्रनाशिनि । संसारार्णवमग्नमां गोमातस्रातुमर्हसि १

वस्त्रयुगच्छन्नांसघण्डामित्यादिविशेषणान्युक्त्वाइमांगांतुभ्यमहंसंप्रददेइतिदत्वासुवर्णदक्षिणांदद्यात्

ततस्तस्मैविप्रायरथंसूर्यप्रतिमांचदद्यात् तत्रमन्त्रः दिव्यमूर्तिर्जगच्चक्षुर्द्वादश्यात्मादिवाकरः ।

कपिलासहितोदेवोमममुक्तिप्रयच्छतु १ यथात्वंकपिलेपुण्यासर्वलोकस्यपावनी ।

प्रदत्तासहसूर्येणमममुक्तिप्रदाभव २ इत्यादि ततःकपिलाप्रार्थनादिविस्तारः कौस्तुभे

अथवोपोषणजागरहोमादिविधिमकृत्वाषष्ठ्यामेवस्नानरथादिपूजनकपिलादानादिकार्यम्

इतिसंक्षेपतः कपिलाषष्ठीव्रतविधिः इतिश्रीमदनन्तोपाध्यायसूनुकाशीनाथोपाध्यायविरचिते

धर्मसिन्धुसारेभाद्रपदमासकृत्यनिर्णयोद्देशः ।

N/A

References : N/A
Last Updated : April 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP