संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथबलिदानं

धर्मसिंधु - अथबलिदानं

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


ब्राह्मणेनमाषादिमिश्रान्नेकूष्माण्डेनवाकार्यम् यदाघृतमयंयवपिष्टादिमयंवासिंहव्याघ्रनरमेषादिकंकृत्वाखड्‌गेनधातयेत्

ब्राह्मणेनपशुमांसमद्यादिबलिदानेब्राह्मण्यभ्रष्टता

सकामेनक्शत्रियादिनासिंहव्याघ्रनरमहिषछागसूकरमृगपक्षिमत्स्यनकुलगोधादिप्राणिस्वगात्ररुधिरादिमयोबलिर्देयः

कृष्णसारमृगःक्षत्रियादिभिरपिनदेयः अत्रबलिदानमन्त्रादिप्रकारःसिन्धौज्ञेयः अत्रशतचण्डीसहस्त्रचण्डीप्रयोगः

कौस्तुभादौज्ञेयःद्विविधाशौचेऽपिनवम्यांहोमंघटादिदेवतोत्थापनंचब्राह्मणद्वाराकारयित्वास्वयंपारणं

कृत्वाऽऽशौचान्तेब्राह्मणभोजनंदक्षिणादिदानंचकार्यम् एवंरजस्वलापिपारणाकालेपारणंकृत्वाशुद्धौदानादिकं

कुर्यात् विधवायास्तुरजोदोषे भोजननिषेधात्पारणापिशुद्धयुत्तरमेव एवंव्रतान्तरप्युह्यम्

प्रतिपदादियावदष्टमीलोहाभिसारिकंकर्मराज्ञांविहितम्

तत्रछत्रचामरादिराजचिह्नांगजाश्वादीनांचापादिशस्त्राणांदुन्दुभ्यादीनांचपूजाहोमादिकंकार्यम्

येहयान्पालयन्तितेराजभिन्नाअपिस्वातीयुतामाश्विनप्रतिपदं द्वितीयांवारभ्यनवमीपर्यन्तं

वाजिनीराजनाख्यंकर्मकुर्युः तत्रोच्चैश्रवःपूजारैवतपूजाचप्रतिमायांकार्या प्रत्यक्षमश्वपूजानीराजनंचकार्यम्

कर्मद्वयेऽपितत्पूजामन्त्राहोमादिमन्त्राः सविस्तरप्रयोगश्चकौस्तुभे इदानीमश्ववन्तःप्राकृतजनास्तुविजया

दशम्यामश्वांस्तोयेऽवगाह्यपुष्पमालाभिर्विभूष्याश्वशलायांप्रवेशयन्ति तत्र गंधर्वकुलजातस्त्वंमाभूयाःकुलदूषकः ।

ब्रह्मणः सत्यवाक्येनसोमस्यवरुणस्यच १ प्रभावाच्चहूताशस्यावर्धयत्वंतुरंगमान् ।

रिपून्विजित्यसमरेसहभर्त्रासुखीभव २ इतिमन्त्रेणकेवलाश्वपूजापिकर्तुमुचिता ।

N/A

References : N/A
Last Updated : May 01, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP