संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
व्यासपूजनविधीः

धर्मसिंधु - व्यासपूजनविधीः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

तत्रादौक्षौरंविधायद्वादशमृत्तिकास्नानानिप्राणायामादिविधिंचकृत्वाव्या सपूजांकुर्यात

अथसंक्षेपेणतद्विधिः देशकालौस्कीर्त्यचातुर्मास्यवाससंकल्पं

कर्तुश्रीकृष्णव्यासभाष्यकाराणांसपरिवाराणांपूजनंकरिष्यइतिसंकल्प्यकर्तुश्रीकृष्णव्यासभाश्यकाराणांसपरिवाराणांपूजनंकरिष्यइतिसंकल्प्य
मध्येश्रीकृष्णंतत्पूर्वतःप्रादक्षिण्येनवासुदेवसंकर्षणप्रद्युम्नानिरुद्धानावाह्य श्रीकृष्णपञ्चकदक्षिणेभागेव्यासंतत्पूर्वतः

प्रादक्षिण्येनसुमन्तुजैमिनिवैशंपायनपैलानितिव्यासपञ्चकमावाह्यश्रीकृष्णादिवामेभाष्यकारंश्रीशंकरंतत्पूर्वतः

प्रादक्षिण्येन पद्मपादविश्वरूपत्रोटकहस्तामलकाचार्यानावाह्य श्रीकृष्णपञ्चके श्रीकृष्णपार्श्वयोर्ब्रह्मरुद्रौपूर्वादिचतुर्दिक्षुसनकादीन्

श्रीकृष्णपञ्चकात्पुरतः

गुरुपरमगुरुपरमेष्ठिगुरूनब्रह्मवसिष्ठशक्तिपराशरव्यासशुक्रगौडपादगोविन्दपादशंकराचार्यान्‌ब्रह्मनिष्ठअंश्चावाह्यपञ्चकत्रयस्याग्नेये

गणेशं ईशान्ये क्षेत्रपालं वायव्येदुर्गा नैऋत्येसरस्वती प्रागाद्यष्टदिक्षु इन्द्रादिलोकपालांश्चावाह्यपूजयेत् तत्रनरायणाष्टक्षरेणश्रीकृष्णपूजा

अन्येषां प्रणवादिनमोन्तैस्तन्नाममन्त्रैः पूजाकार्या पूजान्तेअसतिप्रतिबन्धेचतुरोवावार्षिकान्मासानिहवसाम

इतिमनसासंकल्प्यअहंतावन्निवत्स्यामिसर्वभुतहितायवै । प्रायेण प्रावृषिप्राणिसंकुलंवर्त्मदृश्यते १

अतस्तेपामहिम्सार्थपक्षान्वैश्रुतिसंश्रयान् ।

स्थास्यामश्चतुरोमासानत्रैवासतिबाधके २ इतिवाचिकसंकल्पंकुर्यात ततोगृहस्थाःप्रतिब्रूयुः निवसन्तुसुखेनात्रगमिष्यामः कृतार्थताम् ।

यथाशक्तिच शुश्रूषांकरिष्यामोवयंमुदा १ इति ततोवृद्धानुक्रमेणयतीन्‌गृहस्थाः यथयश्चान्योन्यंनमस्कुर्यः एतद्विधिः

पौर्णमास्यामसंभवेद्वादश्यांकार्यः आषाढकृष्णद्वितीयायामशून्यशयनंव्रतम् अत्रलक्ष्मीयुतंविष्णुंपर्यङ्केसंपूज्य

पत्नीभर्तुर्वियोगंचभर्ताभार्यासमुद्भवम् ।

नाप्नुवन्तियथादुःखंदंपत्यानितथाकुरु १ इत्यादिभिर्दापत्याभङ्गप्रार्थनार्थेर्मन्त्रैःप्रार्थयेत् ततश्चन्द्रायार्घ्यदत्वानक्तभोजनं कार्यम् एवं

मासचतुश्टयेकृष्णद्वितीयासुसंपूज्यसपत्नीकायशय्यादानंकृत्वातांप्रतिमांचसोपस्करांददयात् अस्मिन्व्रते

अक्षय्यंदांपत्यसुखंपुत्रधनाद्यवियोगोगार्हस्थावियोगःसप्तजन्मनिभवति अत्रव्रतेचन्द्रोदयव्यापिनीतिथिर्ग्राह्या

चन्द्रोदयेपूजाद्युक्तेः दिनद्वयेसत्वेऽसत्वेवापरैव

इतिश्रीमदनन्तोपाध्यायसूनुकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारे आषाढमासनिर्णयोद्देशः ॥

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP