संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ७० निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ७० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ७० Translation - भाषांतर श्रीवसिष्ठ उवाच ।जीवोऽजीवो भवत्याशु याति चित्तमचित्तताम् ।विचारादित्यविद्यान्तो मोक्ष इत्यभिधीयते ॥१॥मृगतृष्णाजलमिव मनोऽहंतादि दृश्यते ।असदेव मनागेव तद्विचारात्प्रलीयते ॥२॥संसृतिस्वप्नविभ्रान्तौ वेतालोदाहृतानिमान् ।प्रश्नानाकर्णय शुभान्प्रसङ्गात्स्मृतिमागतान् ॥३॥अस्ति विन्ध्यमहाटव्यां वेतालो विपुलाकृतिः ।स किंचिन्मण्डलं गर्वादाजगाम जिघांसया ॥४॥स वेतालोऽवसत्पूर्वं कस्मिंश्चित्सज्जनास्पदे ।बहुबल्युपहारेण नित्यतृप्ततया सुखी ॥५॥निर्निमित्तं निरागस्कं पुरोऽप्यभ्यागतं न सः ।क्षुधितोऽपि नरं हन्ति सन्तो हि न्यायदर्शकाः ॥६॥स कालेनाटवीगेहो जगाम नगरान्तरम् ।न्याययुक्त्या जनं भोक्तुं क्षुधा समभिचोदितः ॥७॥तत्र प्राप स भूपालं रात्रिचर्याविनिर्गतम् ।तमाह घनघोरेण शब्देनोग्रनिशाचरः ॥८॥वेताल उवाच ।राजँल्लब्धोऽसि भीमेन वेतालेन मयाधुना ।क्व गच्छसि विनष्टोऽसि भव भोजनमद्य मे ॥९॥राजोवाच ।हे रात्रिचर निर्न्याय्यं मां चेदत्सि बलादिह ।तत्ते सहस्रधा मूर्धा स्फुटिष्यति न संशयः ॥१०॥वेताल उवाच ।न त्वामद्म्यहमन्यायं न्यायोऽयं हि मयोच्यते ।राजासि सकलाशाश्च पूरणीयास्त्वयार्थिनाम् ॥११॥ममैतामर्थितां राजन्संभवार्थां प्रपूरय ।प्रश्नानिमान्मयोक्तांस्त्वं सम्यगाख्यातुमर्हसि ॥१२॥कस्य सूर्यस्य रश्मीनां ब्रह्माण्डान्यणवः कृशाः ।कस्मिन्स्फुरन्ति पवने महागगनरेणवः ॥१३॥स्वप्नात्स्वप्नान्तरं गच्छञ्छतशोऽथ सहस्रशः ।त्यजन्न त्यजति स्वच्छं कः स्वरूपं प्रभास्वरम् ॥१४॥रम्भास्तम्भो यथा पत्रमात्रमेवं पुनःपुनः ।अन्तरन्तस्तथान्तश्च तथा कोऽणुः स एव हि ॥१५॥ब्रह्माण्डाकाशभूतौघसूर्यमण्डलमेरवः ।अपरित्यजतोऽणुत्वं कस्याणोः परमाणवः ॥१५॥कस्यानवयवस्यैव परमाणुमहागिरेः ।शिलान्तर्निविडैकान्तरूपमज्जा जगत्त्रयी ॥१७॥इति कथयसि चेन्न मे दुरात्मं-स्तदिह निगीर्य भवन्तमात्मघातिन् ।फलमिव तव मण्डलं ग्रसेयंप्रसभमुपेत्य जगद्यथा कृतान्तः ॥१८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० वेतालप्रश्नो नाम सप्ततितमः सर्गः ॥७०॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP