संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ४ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।मनो बुद्धिरहंकार इन्द्रियादि तथानघ ।अचेत्यचिन्मयं सर्वं क्व ते जीवादयः स्थिताः ॥१॥एकेनैवात्मना दत्ता नानातेयं महात्मना ।यथैकेनैव चन्द्रेण तिमिराप्पात्रदर्पणैः ॥२भोगतृष्णाविषावेशो यदैवोपशमं गतः ।तदैवमस्तमज्ञानमान्ध्यं ध्वान्तक्षयादिव ॥३॥अध्यात्मशास्त्रमन्त्रेण तृष्णाविषविषूचिका ।क्षीयते भावितेनान्तः शरदा मिहिका यथा ॥४॥मौर्ख्ये क्षीणे क्षतं विद्धि चित्तं राम सबान्धवम् ।विलीनाम्बुधरे व्योम्नि जाड्यं शाम्यत्यविघ्नतः ॥५॥अचित्तत्वं गते चित्ते क्षीयते वासनाभ्रमः ।हारमुक्तासमावेशश्छिन्ने तन्ताविवानघ ॥६॥रघुनाथ विघाताय शास्त्रार्थं भावयन्ति ये ।कृमिकीटत्वयोग्याय चेतसा संमिलन्ति ते ॥७॥नवतामरसाकारकान्तलोचनलोलता ।शान्ते मौर्ख्येऽक्षता वाते चलता सरसो यथा ॥८॥स्थिरतामुपयातोऽसि भावाभावविवर्जितः ।पदे परमविस्तारे नभसीव प्रभञ्जनः ॥९॥मन्ये मद्वचनैर्बोधमागतोऽसि रघूद्वह ।विगताज्ञाननिद्रोऽन्तर्नृपतिः पटहैरिव ॥१०॥सामान्ये च लगन्त्येव जने कुलगुरोर्गिरः ।अत्युदारमतौ राम न लगन्ति कथं त्वयि ॥११॥यत्रोपादेयवाक्यत्वं भावितं स्वेन चेतसा ।मद्वचोऽन्तर्विशत्युच्चैस्तप्ते क्षेत्रे यथा पयः ॥१२॥वयमिह हि महानुभाव नित्यंकुलगुरवो भवतां रघूद्वहानाम् ।मदुदितमिदमाशु धार्यमार्यशुभवचनं हृदि हारवत्त्वयेति ॥१३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु निर्वाणप्रकरणे पू० चित्ताभावप्रतिपादनं नाम चतुर्थः सर्गः ॥४॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP