संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ११७ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ११७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ११७ Translation - भाषांतर श्रीवसिष्ठ उवाच ।भवतामादिपुरुष इक्ष्वाकुर्नाम भूपतिः ।इक्ष्वाकुवंशप्रभव यथा मुक्तस्तथा श्रृणु ॥१॥इक्ष्वाकुर्नाम भूपालः स्वराज्यं परिपालयन् ।कदाचिदेकान्तगतो मनसा समचिन्तयत् ॥२॥जरामरणसंक्षोभसुखदुःखभ्रमस्थितेः ।अस्य दृश्यप्रपञ्चस्य को हेतुः स्यादिति स्वयम् ॥३॥जगतो न विवेदासौ कारणं चिन्तयन्नपि ।अथैकदा पृच्छदसौ ब्रह्मलोकागतं मनुम् ॥४॥पूजितं स्वसभासंस्थं भगवन्तं प्रजापतिम् ।इक्ष्वाकुरुवाच ।मां योजयति धार्ष्ट्येन भगवन्करुणानिधे ॥५॥भवत्प्रसाद एवायं भवन्तं प्रष्टुमञ्जसा ।कुतः सर्गोऽयमायातः स्वरूपं चास्य कीदृशम् ॥६॥कियदेतज्जगत्कस्य कदा केनेति कथ्यते ।अहं कथं च विषमादस्मात्संसृतिविभ्रमात् ॥७॥विमुच्येय घनास्तीर्णाज्जालादिव विहंगमः ।मनुरुवाच ।अहो नु चिरकालेन विवेके सुविकासिनि ॥८॥वितथानर्थविच्छेत्ता सारः प्रश्नस्त्वया कृतः ।यदिदं दृश्यते किंचित्तन्नास्ति नृप किंचन ॥९॥यथा गन्धर्वनगरं यथा वारि मरुस्थले ।यत्तु नो दृश्यते किंचित्तन्न किंचिदिव स्थितम् ॥१०॥मनःषष्ठेन्द्रियातीतं यत्स्यादपि न किंचन ।अविनाशं तदस्तीह तत्सदात्मेति कथ्यते ॥११॥इयं तु सर्वदृश्याढ्या राजन्सर्गपरंपरा ।तस्मिन्नेव महादर्शे प्रतिबिम्बमुपागता ॥१२॥भाः स्वभावसमुत्पन्ना ब्रह्मस्फुरणशक्तयः ।काश्चिद्ब्रह्माण्डतां यान्ति काश्चिद्गच्छन्ति भूतताम्॥अन्यास्त्वन्यत्वमायान्ति भवत्येवं जगत्स्थितिः ।न बन्धोऽस्ति न मोक्षोऽस्ति ब्रह्मैवास्ति निरामयम् ।नैकमस्ति न च द्वित्वं संवित्सारं विजृम्भते ॥१४॥एकं यथा स्फुरति वारि तरङ्गभङ्गै-रेवं परिस्फुरति चिन्न च किंचिदेव ।त्वं बन्धमोक्षकलने प्रविमुच्य दूरेस्वस्थो भवाऽभवभयोऽभयसार एव ॥१५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० इक्ष्वाकुमनुसंवादे सप्तदशाधिकशततमः सर्गः ॥११७॥ N/A References : N/A Last Updated : September 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP