संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ५७ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ५७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५७ Translation - भाषांतर श्रीभगवानुवाच ।इदं विद्धि महाश्चर्यमर्जुनेह हि यत्किल ।पूर्वं संजायते चित्रं पश्चाद्भित्तिरुदेति हि ॥१॥अभित्तावुत्थिते चित्रे दृश्यते भित्तिरातता ।अहो विचित्रा मायेयं मग्नं तुम्बं शिला प्लुता ॥२॥चित्तस्थचित्रसदृशे व्योमात्मनि जगत्त्रये ।व्योमात्मनस्ते किमियमहन्ताव्योमतोदिता ॥३॥सर्वं व्योमकृतं व्योम्ना व्योम्नि व्योम विलीयते ।भुज्यते व्योमनि व्योम व्योम व्योमनि चाततम् ॥४॥वेष्टितं वासनारज्ज्वा दीर्घसंसृति दामवत् ।वासनोद्वेष्टनेनैव तदिहोद्वेष्ट्यतेऽर्जुन ॥५॥प्रतिबिम्बं यथादर्शे तथेदं ब्रह्मणि स्वयम् ।अगम्यं छेदभेदादेराधारानन्यतावशात् ॥६॥अनन्यच्छेदभेदादि ब्रह्मणि ब्रह्मणाम्बरम् ।किं कथं कस्य केनैव च्छिद्यते वा क्व भिद्यते ॥७॥तेनेह वासनाभावो बोधात्संपन्न एव ते ।यो न निर्वासनो नूनं सर्वधर्मपरोऽपि सन् ॥८॥सर्वज्ञोऽप्यतिबद्धात्मा पञ्जरस्थो यथा हरिः ।यस्यास्ति वासनाबीजमत्यल्पं चितिभूमिगम् ॥९॥बृहत्संजायते तस्य पुनः संसृतिकाननम् ।अभ्यासाद्धृदि रूढेन सत्यसंबोधवह्निना ।निर्दग्धं वासनाबीजं न भूयः परिरोहति ॥१०॥दग्धं तु वासनाबीजं न निमज्जति वस्तुषु ।सुखदुःखादिषु स्वच्छं पद्मपत्रमिवाम्भसि ॥११॥शान्तात्मा विगतभयोज्झितामिताशोनिर्वाणो गलितमहामनोविमोहः ।सम्यक्त्वं श्रुतमवगम्य पावनं त-त्तिष्ठात्मन्यपहतिरेकशान्तिरूपः ॥१२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे पू० अर्जुनोपाख्याने अर्जुनविश्रान्तिवर्णनं नाम सप्तपञ्चाशः सर्गः ॥५७॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP