संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ७६ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ७६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ७६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथैकदा पुरे श्रेष्ठे कस्मिंश्चिन्मण्डलान्तरे ।अनपत्ये नृपं मृत्युरहन्मत्स्य इवामिषम् ॥१॥तत्र प्रकृतयः खिन्ना नष्टदेशक्रमा नृपम् ।अन्विष्यन्ति स्म संयुक्तं गुणलक्ष्म्या विशालया ॥२॥तं भगीरथमासाद्य स्थिरं भिक्षाचरं मुनिम् ।परिज्ञाय समानीय सैन्ये चक्रुर्महीपतिम् ॥३॥भगीरथः क्षणेनैव प्रावृषीवाम्बुना सरः ।वलितः सेनया गुर्व्या झटित्याशिश्रिये गजम् ॥४॥भगीरथो जगन्नाथो जयतीति जनारवैः ।नीरन्ध्रतामुपाजग्मुर्गिरीन्द्राणां महागुहा ॥५॥तत्र तं पालयन्तं तद्राज्यं राजानमादृताः ।आजग्मुः प्राक्प्रकृतयः प्राहुरित्थं नृपाधिपम् ॥६॥प्रकृतय ऊचुः ।राजन्नस्माकमधिपो यस्त्वया स पुरस्कृतः ।मृत्युना विनिगीर्णोऽसौ मत्स्येनेवामिषं मृदु ॥७॥तत्तत्पालयितुं राज्यं प्रसादं कर्तुमर्हसि ।अप्रार्थितोपयातानां त्यागोऽर्थानां च नोचितः ॥८॥श्रीवसिष्ठ उवाच ।इति संप्रार्थितो राजा तदङ्गीकृत्य तद्वचः ।सप्तसागरचिह्नायाः स बभूव भुवः पतिः ॥९॥समः शान्तमना मौनी वीतरागो विमत्सरः ।प्राप्तकार्यैककरणः स तिरोहितविस्मय ॥१०॥पातालतलनष्टानां सागराकारकारिणाम् ।पितामहानां गङ्गाम्बु शुश्रुवे तारणक्षमम् ॥११॥तदा किल स्वर्गनदी वहति स्म न भूतले ।पितॄणां भूतविख्योऽभूत्तेन गङ्गाजलाञ्जलिः ॥१२॥भगीरथेन च महीमवतारयितुं दिवः ।गङ्गां गृहीतो नियमस्ततःप्रभृति भूभृता ॥१३॥ततो राज्यं परित्यज्य मन्त्रिणां भूपतिः शमी ।तपसे कार्यकार्येहो जगाम विजनं वनम् ॥१४॥तत्र वर्षसहस्रैश्च समाराध्य पुनःपुनः ।ब्रह्माणं शंकरं जह्नुं भुवि गङ्गामयोजयत् ॥१५॥ततः प्रभृत्यमलतरङ्गभङ्गिनीजगत्पतेः शशिविभृदङ्गसङ्गिनी ।नभस्तलान्निपतति गां त्रिमार्गगामहात्मनामिव बहुपुण्यसंततिः ॥१६॥स्फुरत्तरङ्गभङ्गिनी स्वफेनपुञ्जहासिनीप्रसन्नपुण्यमञ्जरीयुतेव धर्मसंततिः ।भगीरथे महीपतौ यशःप्रचारवीथिकातदा हि सा त्रिमार्गगा महीतले बभूव ह ॥१७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० गङ्गावतरणं नाम षट्सप्ततितमः सर्गः ॥७६॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP