संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ यन्त्रदेवतानां होमः

अथ यन्त्रदेवतानां होमः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


१  ॐ श्रीगायत्रीदेव्यै नमः स्वाहा ।
२  ॐ श्रीगायत्रीदेव्यै नमः स्वाहा ।
३  ॐ श्रीसावित्रीदेव्यै नमः स्वाहा ।
४  ॐ श्रीसरस्वतीदेव्यै नमः स्वाहा ।
५  ॐ ब्रह्मणे नमः स्वाहा ।
६  ॐ विष्णवे नमः स्वाहा ।
७  ॐ रुद्राय नमः स्वाहा ।
८  ॐ श्रीगायत्रीदेव्यै नमः स्वाहा ।
९  ॐ श्रीसावित्रीदेव्यै नमः स्वाहा ।
१० ॐ श्रीसरस्वतीदेव्यै नमः स्वाहा ।
११ ॐ ब्रह्मणे नमः स्वाहा ।
१२ ॐ विष्णवे नमः स्वाहा ।
१३ ॐ रुद्राय नमः स्वाहा ।
१४ ॐ आदित्याय नमः स्वाहा ।
१५ ॐ भास्कराय नमः स्वाहा ।
१६ ॐ भानवे नमः स्वाहा ।
१७ ॐ रवये नमः स्वाहा ।
१८ ॐ उषायै नमः स्वाहा ।
१९ ॐ प्रज्ञायै नमः स्वाहा ।
२० ॐ प्रभायै नमः स्वाहा ।
२१ ॐ सन्ध्यायै नमः स्वाहा ।
२२ ॐ हृदयाय नमः स्वाहा ।
२३ ॐ शिरसे नमः स्वाहा ।
२४ ॐ शिखायै नमः स्वाहा ।
२५ ॐ कवचाय नमः स्वाहा ।
२६ ॐ नेत्रत्रयाय नमः स्वाहा ।
२७ ॐ अस्त्राय नमः स्वाहा ।
२८ ॐ अस्त्राय नमः स्वाहा ।
२९ ॐ अस्त्राय नमः स्वाहा ।
३० ॐ अस्त्राय नमः स्वाहा ।
३१ ॐ प्रह्लादिन्यै नमः स्वाहा ।
३२ ॐ प्रभायै नमः स्वाहा ।
३३ ॐ नित्यायै नमः स्वाहा ।
३४ ॐ विश्वम्भरायै नमः स्वाहा ।
३५ ॐ विलासिन्यै नमः स्वाहा ।
३६ ॐ प्रभावत्यै नमः स्वाहा ।
३७ ॐ जयायै नमः स्वाहा ।
३८ ॐ शान्त्यै नमः स्वाहा ।
३९ ॐ कान्त्यै नमः स्वाहा ।
४० ॐ दुर्गायै नमः स्वाहा ।
४१ ॐ सरस्वत्यै नमः स्वाहा ।
४२ ॐ विश्वरूपायै नमः स्वाहा ।
४३ ॐ विशालायै नमः स्वाहा ।
४४ ॐ ईशायै नमः स्वाहा ।
४५ ॐ व्यापिन्यै नमः स्वाहा ।
४६ ॐ विमलायै नमः स्वाहा ।
४७ ॐ तमोऽपहारिण्यै नमः स्वाहा ।
४८ ॐ सूक्ष्मायै नमः स्वाहा ।
४९ ॐ विश्वयोन्यै नमः स्वाहा ।
५० ॐ जयावहायै नमः स्वाहा ।
५१ ॐ पद्मालयायै नमः स्वाहा ।
५२ ॐ परायै नमः स्वाहा ।
५३ ॐ शोभायै नमः स्वाहा ।
५४ ॐ पद्मरूपायै नमः स्वाहा ।
५५ ॐ ब्राह्म्यै नमः स्वाहा ।
५६ ॐ माहेश्वर्यै नमः स्वाहा ।
५७ ॐ कौमार्यै नमः स्वाहा ।
५८ ॐ वैष्णव्यै नमः स्वाहा ।
५९ ॐ वाराह्यै नमः स्वाहा ।
६० ॐ इन्द्राण्यै नमः स्वाहा ।
६१ ॐ चामुण्डायै नमः स्वाहा ।
६२ ॐ अरुणायै नमः स्वाहा ।
६३ ॐ सूर्याय नमः स्वाहा ।
६४ ॐ चन्द्राय नमः स्वाहा ।
६५ ॐ भौमाय नमः स्वाहा ।
६६ ॐ बुधाय नमः स्वाहा ।
६७ ॐ बृहस्पतये नमः स्वाहा ।
६८ ॐ शुक्राय नमः स्वाहा ।
६९ ॐ शनैश्चराय नमः स्वाहा ।
७० ॐ राहवे नमः स्वाहा ।
७१ ॐ केतवे नमः स्वाहा ।
७२ ॐ इन्द्राय नमः स्वाहा ।
७३ ॐ अग्नये नमः स्वाहा ।
७४ ॐ यमाय नमः स्वाहा ।
७५ ॐ निरृतये नमः स्वाहा ।
७६ ॐ वरुणाय नमः स्वाहा ।
७७ ॐ वायवे नमः स्वाहा ।
७८ ॐ कुबेराय नमः स्वाहा ।
७९ ॐ ईशानाय नमः स्वाहा ।
८० ॐ ब्रह्मणे नमः स्वाहा ।
८१ ॐ अनन्ताय नमः स्वाहा ।
८२ ॐ वज्राय नमः स्वाहा ।
८३ ॐ शक्तये नमः स्वाहा ।
८४ ॐ दण्डाय नमः स्वाहा ।
८५ ॐ खङ्गाय नमः स्वाहा ।
८६ ॐ पाशाय नमः स्वाहा ।
८७ ॐ अङ्कुशाय नमः स्वाहा ।
८८ ॐ गदायै नमः स्वाहा ।
८९ ॐ त्रिशूलाय नमः स्वाहा ।
९० ॐ अब्जाय नमः स्वाहा ।
९१ ॐ चक्राय नमः स्वाहा ।

॥ इति श्रीगायत्र्याः यन्त्रदेवतानां होमः ॥

N/A

References : N/A
Last Updated : December 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP