संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः

श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


एवं निर्मितासु सप्तधारासु दक्षिणत आरभ्योदक्संस्थं श्र्यादिसप्तवसोर्धाराणामावाहनं कार्यम् । यथा - ॐ मनसxकाममाकूतिंव्वाचx सत्त्यमशीय ॥ पशूनाxरूपमन्नस्यरसोवशxश्री x श्रयताम्मयिस्वाहा ॥४/३९॥ ॐ भू० श्रियै नमः श्रियम् आ० स्था० ॥१॥
ॐ श्रीश्च्चतेलक्ष्मीश्च्चपत्क्न्यावहोरात्त्रेपार्श्र्श्र्वनक्षत्राणिरूपमश्र्श्र्चिनौव्व्यात्तम् ॥ इष्ण्णन्निषाणामुम्मऽइषाणसर्व्वलोकम्मऽइषाण ॥२२/३१॥ ॐ भू० लक्ष्म्यै नमः लक्ष्मीम् आ० स्था० ॥२॥
ॐ इहरतिरिहरमद्ध्वमिहधृतिरिहस्वधृतिx स्वाहा ॥ उपसृजन्धरुणम्मात्त्रे धरुणोमातरन्धयन् ॥ रायस्प्पोषमस्म्मासु दीधरत्त्स्वाहां ॥५१/८॥ ॐ भू० धृत्यै नमः धृतिम् आ० स्था० ॥३॥
ॐ मेधाम्मेव्वरुणो ददातुमेधामग्निxप्प्रजापतिx ॥ मेधामिन्द्रश्च्च व्वायुश्च्च मेधान्धाताददातुमेस्वाहां ॥१५/३२॥ ॐ भूर्भुवः स्वः मेधायै नमः मेधाम् आवाहयामि स्थापयामि ॥४॥
ॐ देवी जोष्ट्रीसरस्वत्त्यश्श्विनेन्द्रमवर्द्धयन् ॥ श्रोत्त्रन्नकर्ण्णयोर्व्यशोजोष्ट्रीब्भ्यान्दधुरिन्द्रियंव्वसुवनेव्वसुधेयस्यव्वयन्तुयज ॥५१/२१॥ ॐ भू० पुष्ट्यै नमः पुष्टिम् आ० स्था० ॥५॥
ॐ व्व्रतेनदीक्क्षामाप्प्नोतिदीक्षयाप्प्नोतिदक्क्षिणाम् ॥ दक्क्षिणाश्श्रद्धामाप्प्नोति श्रद्धयासत्त्यमाप्प्यते ॥३०/१९॥ ॐ भू० श्रद्धायै० नमः श्रद्धाम् आ० स्था० ॥६॥
ॐ देवीस्तिस्रस्तिस्रोदेवीxपतिमिन्द्रमवर्द्धयन् ॥ अस्पृक्षद्द्भारतीदिवxरुद्द्रैर्य्यज्ज्ञxसरस्वस्तीडाव्वसुमती गृहान्न्वसुवनेव्वसुधेयस्यव्व्यन्तुxज ॥१८/२८॥ ॐ भू० सरस्वत्यै नमः सरस्वतीम् आ० स्था० ॥७॥
ॐ मनोजूति० ॥१३/२॥ ॐ भू० श्र्यादिसप्तवसोर्धाराः सुप्रतिष्ठिता वरदा भवत ॥ ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः इत्यनेन दशोपचारैः पूजयेत् ॥
ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः । पादयोः पाद्यं समर्पयामि ॥१॥
ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः । हस्तयोरर्ध्यं सम० ॥२॥
ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः । आचमनीयं सम० ॥३॥
ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः । स्नानं समर्पयामि ॥४॥
ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः । वस्त्रं समर्पयामि ॥५॥
ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः । चन्दनार्थे कुंकुमं सम० ॥६॥
ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः । दूर्वाङ्कुरान्रक्तपुष्पाणि च सम० ॥७॥
ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः । गुडधूपं समर्पयामि ॥८॥
ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः । घृतदीपं दर्शयामि ॥९॥
ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः । गुडसर्पिभ्यां नैवेद्यं निवेदयामि ॥१०॥
नैवेद्यं जलेन संप्रोक्ष्य धेन्वाऽमृतीकृत्य वामहस्तं पद्माकारं कृत्वा दक्षिणहस्तेन पञ्च प्राणाहुतीर्दद्यात् । ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा ॥ इति नैवेद्यं स० ॥ विशेषार्घ्यः ॥ एकस्मिन्पात्रे दद्यात् ॥ प्रसन्ना मातरः सर्वाः पूजां गृह्णन्तु मामकीम् ॥ अनेन सफलार्घ्येण वरदाः सन्तु सर्वदा ॥ ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः विशेषार्घ्यं सम० ॥ ततः स्तुतिपाठः ॥ यदङ्गत्वेन भो देव्यः पूजिता विधिमार्गतः । कुर्वन्तु कार्यमाखिलं निर्विघ्नेन क्रतूद्भवम् ॥१॥
ब्रह्माणी कमलेन्दुसौम्यवदना माहेश्वरी लीलया कौमारी रिपुदर्प्पनाशनकरी चक्रायुधा वैष्णवी ॥ वाराही घनघोरघर्घरमुखी चैन्द्री च वज्रायुधा चामुण्डा गणनाथरुद्रसहिता रक्षन्तु नो मातरः ॥२॥
ॐ भू० श्र्यादिसप्तवसोर्धारादेवताभ्यो नमः प्रार्थनापूर्वकं स्तुतिपाठं समर्पयामि ॥ हस्ते जलं गृहीत्वा । अनया पूजया श्र्यादिसप्तवसोर्धारादेवताः प्रीयन्तां न मम ॥
॥ इति श्र्यादिसप्तवसोर्धारदेवतापूजनप्रयोगः समाप्तः ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP