संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ श्रीगायत्रीतत्त्वम्

अथ श्रीगायत्रीतत्त्वम्

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


श्रीगणेशाय नमः ॥ श्रीगायत्र्यै नमः ॥ श्रीगायत्रीतत्त्वमालामंत्रस्य विश्वामित्र ऋषिः ॥ अनुष्टुप् छन्दः ॥ परमात्मा देवता । हलो बीजानि । स्वराः शक्तयः ॥ अव्यक्तं कीलकम् ॥ मम समस्तपापक्षयार्थे गायत्रीतत्त्वपाठे विनियोगः ॥ चतुर्विंशति तत्त्वानां यदेकं तत्त्वमुत्तमम् ॥ अनुपाधि परं ब्रह्म तत्परं ज्योतिरोमिति ॥१॥
यो वेदादौ स्वरः प्रोक्तो वेदांते च प्रतिष्ठितः ॥ तस्य प्रकृतिलीनस्य तत्परं ज्योतिरोमिति ॥२॥
तत्सदादिपदैर्वाच्यं परमं पदमव्ययम् । अभेदत्वं पदार्थस्य तत्परं ज्योतिरोमिति ॥३॥
यस्य मायांशभानेन जगदुत्पद्यतेऽखिलम् । तस्य सर्वोत्तमं रूपमरूपस्याभिधीमहि ॥४॥
यं न पश्यन्ति परमं पश्यंतोऽपि दिवौकसः ॥ तं भूतानिलदेवं तु सुपर्णमुपधावताम् ॥५॥
यदंशः प्रेरितो जंतुः कर्मपाशनियंत्रितः ॥ आजन्मकृतपापानामपहंतुं समर्थकः ॥६॥
इदं महामुनिप्रोक्तं गायत्रीतत्त्वमुत्तमम् ॥ यः पठेत्परया भक्त्या स याति परमां गतिम् ॥७॥
सर्ववेदपुराणेषु सांगोपांगेषु यत्फलम् ॥ सकृदस्य जपादेव तत्फलं प्राप्नुयान्नरः ॥८॥
अभक्ष्यभक्षणात्पूतो भवति ॥ अगम्यागमनात्पूतो भवति ॥ सर्वपापेभ्यः पूतो भवति ॥ प्रारधीयानो रात्रिकृतं पापं नाशयति ॥ सायमधीयानो दिवसकृतं पापं नाशयति ॥ मध्यंदिनमुपयुंजानोऽसत्प्रतिग्रहादिना मुक्तो भवति ॥ अनुप्लवं पुरुषा पुरुषमभिवदंति यं यं काममभिद्य्ह्यायति तं तमेवाप्नोति पुत्रपौत्रान्कीर्तिसौभाग्यांश्चोपलभवते ॥ सर्वभूतात्ममित्रो देहांते तिद्विशिष्टो गायत्रीपरमं पदमवाप्नोति ॥
॥ इति श्रीवेदसारे श्रीगायत्रीतत्त्वं संपूर्णम् ॥

N/A

References : N/A
Last Updated : December 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP