संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ गायत्रीमहान्यासाः

अथ गायत्रीमहान्यासाः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


अथ प्राणायामन्यासः । तत्रादौ प्रणवन्यासः ॥ प्रणवस्य ब्रह्मा ऋषिः । दैवी गायत्री छन्दः । परमात्मा देवता । न्यासे विनियोगः । ॐ अं अङ्गुष्ठाभ्यां नमः । ॐ उं तर्जनीभ्यां नमः । ॐ मं मध्यमाभ्यां नमः । ॐ अं अनामिकाभ्यां नमः । ॐ उं कनिष्ठिकाभ्यां नमः । ॐ मं करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि । ॐ अं हृदयाय नमः । उं शिरसे स्वाहा । ॐ मं शिखायै वषट् । ॐ अं कवचाय हुम् । ॐ उं नेत्रत्रयाय वौषट् । ॐ म अस्त्राय फट् । ॐ अं नमो नाभौ । ॐ उं नमा हृदये । ॐ मं नमः शिरसि ॥ इति करादि प्रणवन्यासः । अथाङ्गेषु प्रणवान्न्यसेत् । पादयोश्चतुरः ० ॐ ॐ ॐ ॐ । जान्वोर्द्वौ - ॐ ॐ । ऊर्वोः पञ्च - ॐ ॐ ॐ ॐ ॐ । स्फिचि द्वौ - ॐ ॐ । गुह्ये दश - ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ । उदरे दश - ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ । वक्षसि द्वौ - ॐ ॐ । कण्ठे द्वौ - ॐ ॐ । बाह्वो र्द्वौ - ॐ ॐ । अंसयोर्द्वौ - ॐ ॐ । मुखे द्वौ - ॐ ॐ । नासिकयोः द्वौ - ॐ ॐ । चक्षुषि द्वौ - ॐ ॐ । कर्णयोर्द्वौ - ॐ ॐ । मूर्ध्नि सप्त - ॐ ॐ ॐ ॐ ॐ ॐ ॐ । इति प्रणवन्यासः । अथ सप्तव्याहृतिन्यासः । हस्ते जलं गृहीत्वा । आसां भूरादिसप्तव्याहृतीनां विश्वामित्रजमदग्निभरद्वाजगौतमात्रिवसिष्ठकश्यपा ऋषयः । गायत्र्युष्णिगनुष्टुब्बृहतीपंक्तित्रिष्टुब्जगत्यश्छन्दांसि । ॐ अग्निवायुसूर्यबृहस्पतिवरुणेन्द्रविश्वेदेवा देवताः । सर्वेषां न्यासे विनियोगः । ॐ भूः नमो हृदये । ॐ भुवः नमो मुखे । ॐ स्वः नमो दक्षांसे । ॐ महं नमो वामांसे । ॐ जनः नमो दक्षोरौ । ॐ तपः नमो वामोरौ । ॐ सत्यं नमः जठरे । इति सप्तव्याहृतिन्यासः । अथ गायत्र्याः षडङ्गन्यासः । अस्या गायत्र्या विश्वामित्र ऋषिः । गायत्री छन्दः । सविता देवता । षडङ्गन्यासः । अस्या गायत्र्या विश्वामित्र ऋषिः । गायत्री छन्दः । सविता देवता । षदङ्गन्यासे विनियोगः ॥ तत्सवितुर्ब्रह्मात्मने अङ्गुष्ठाभ्यां नमः । ॐ वरेण्यं विष्ण्वात्मने तर्जनीभ्यां नमः । ॐ भर्गो देवस्य रुद्रात्मने मध्यमाभ्यां नमः । ॐ धीमहि ईश्वरात्मनेऽनामिकाभ्यां नमः । ॐ धियो यो नः सदाशिवात्मने कनिष्ठिकान्यां नमः । ॐ प्रचोदयात् सत्यात्मने करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि । ॐ तत्सवितुर्ब्रह्मात्मने हृदयात नमः । ॐ वरेण्यं विष्ण्वात्मने शिरसे स्वाहा । ॐ भर्गो देवस्य रुद्रात्मने शिखायै वषट् । ॐ धीमहि ईश्वरात्मने कवचाय हुम् ॥ ॐ धियो यो नः सदाशिवात्मने नेत्रत्रयाय वौषट् । ॐ प्रचोदयात् सत्यात्मने अस्त्राय फट् ॥ इति षडङ्गन्यासः । अथ शिरोमन्त्रन्यासः । ॐ आपोज्योतिरिति शिरसः प्रजापतिरृषिः । आसुरी गायत्री छन्दः । परमात्मा देवता । न्यासे विनियोगः । ॐ आपः स्तनाभ्यां नमः । ॐ ज्योतिः नेत्राभ्यां नमः । ॐ रसो जिव्हायै नमः । ॐ अमृतं ललाटाय नमः । ॐ ब्रह्म भूर्भुवः स्वरों शिरसे स्वाहा ॥ इति प्राणायामन्यासः ॥
एवं प्राणायाममन्त्रस्य न्यासं कृत्वा तन्मन्त्रेण प्राणायामं कुर्यात् ॥ ततो व्याहृतिन्यासः । आसां तिसृणां महाव्याहृतीनां विश्वामित्रजमदग्निभरद्वाजा ऋषयः । गायत्र्युष्णिगनुष्टुप्छन्दांसि । अग्निवायुसूर्या देवताः । न्यासे विनियोगः । ॐ भूः नमः पादयोः । ॐ भुवः नमो हृदि । ॐ स्वः नमो मस्तके । ॐ भूर्भुवः स्वः नमः सर्वाङ्गे । इति व्याहृतिन्यासः । अथ गायत्रीचरणन्यासः । अथ एषां गायत्रीत्रयाणां चरणानाम् अग्निवायुसूर्या ऋषयः । गायत्रीत्रिष्टुब्जगत्यश्छन्दांसि । ब्रह्मविष्णुमहेश्वरा देवताः । न्यासे विनियोगः । ॐ भूः तत्सवितुर्वरेण्यं भूः अग्नये पृथिव्यै ब्रह्मणे लोकत्रयात्मने नमः पादयोः । ॐ भुवः भर्गो देवस्य धीमहि भुवोऽन्तरिक्षाय वायवे विष्णवे वेदत्रयात्मने नमो हृदि । ॐ स्वः धियो यो नः प्रचोदयात् स्वः आदित्याय दिवे महेश्वराय प्राणत्रयात्मने नमः शिरसि ॥ इति चरणन्यासः ॥ अथ व्याहृतिन्यासः ॥ भूरित्यस्य विश्वामित्र ऋषिः । अग्निर्देवता । गायत्रीछंदः । श्वेतो वर्णः । षड्जस्वरः । पृथिवी बीजम् । अग्निः शक्तिः । वैश्यं गोत्रम् । शब्दस्तत्त्वम् । विततमुद्रा । प्राणजनितपापोपशमनार्थे न्यासे विनियोगः ॥ ॐ भूः पद्भ्यां नमः ॥ भुवः इत्यस्य जमदग्निरृषिः । वायुर्देवता । उष्णिक् छन्दः । श्यामो वर्णः । ऋषभः स्वरः । आपो बोजम् । कीर्तिः शक्तिः । काश्यपसगोत्रम् । स्पर्शस्तत्त्वम् । समोञ्जलिकमुद्रा । पानजनितपापोपशमनार्थे न्यासे विनियोगः ॥ ॐ भुवः जानुभ्यां नमः ॥ स्वरित्यस्य भरद्वाज ऋषिः । सूर्यो देवता । अनुष्टुप छन्दः ॥  पीतो वर्णः । महः इत्यस्य गौतम ऋषिः । बृहस्पतिर्देवता । बृहती छन्दः । पिशङ्गो वर्णः ॥ मध्यमः स्वरः । वायुर्बीजम् । धृतिः शक्तिः । आङ्गिरसगोत्रम् । रसस्तत्त्वम् । विस्तृतमुद्रा । उदानजनितपापोपशमनार्थे न्यासे विनियोगः ॥ ॐ महः नाभ्यै नमः ॥ जनः इत्यस्यात्रिरृषिः । वरुणो देवता । पङ्किश्छन्दः । नीलो वर्णः । पञ्चमः स्वरः । अकारो बीजम् । मेधा शक्तिः । भार्गवसगोत्रम् । गन्धस्तत्त्वम् । यमपाशमुद्रा । समानजनितपापोपशमनार्थे न्यासे विनियोगः ॥ ॐ जनः हृदयाय नमः ॥ तप इत्यस्य वसिष्ठ ऋषिः । इन्द्रो देवता । त्रिष्टुप् छन्दः । लोहितो वर्णः । धैवतः स्वरः । दिग्बीजम् । स्मृतिः शक्तिः । कौशिकसगोत्रम् । मनस्तत्त्वम् । ग्रथितमुद्रा । मनोजनितपापोपशमनार्थे न्यासे विनियोगः ॥ ॐ तपः कण्ठाय नमः । सत्यमित्यस्य कश्यप ऋषिः । विश्वेदेवा देवता । जगती छन्दः । कृष्णो वर्णः । निषादः स्वरः । आत्मा बीजम् । वाक् शक्तिः । वसिष्ठसगोत्रम् । बुद्धिस्तत्त्वम् । व्यापकमुद्रा । बुद्धिजनितपापोपशमनार्थे न्यासे विनियोगः ॥ ॐ सत्यं मूर्ध्ने नमः ॥  तत्सवितुरित्यस्याः त्रिपदाया गायत्र्या विश्वामित्र ऋषिः । सविता देवता । गायत्री छन्दः । अग्निर्मुखम् । ब्रह्मा शिवो विष्णुर्हृदयम् । रुद्रो ललाटम् । पृथ्वी योनिः । त्रैलोक्यं चरणौ । वरेणीति बीजम् । यमिति शक्तिः । यादिति कीलकम् । सकलपापक्षयार्थे न्यासे विनियोगः ॥ ॐ विश्वामित्रर्षये नमः शिरसि । ॐ गायत्रीछन्दसे नमो मुखे । ॐ सवितृदेवतायै नमो हृदि ॥
अथाङ्गुलिपर्वसु वर्णन्यासः ॥ ॐ तत् दक्षिणकरतर्जन्याः प्रथमपर्वणे नमः ॥ ॐ सं दक्षिणकरतर्जन्या द्वितीयपर्वणे नमः ॥ ॐ विं दक्षिणकरतर्जन्याः तृतीयपर्वणे नमः ॥ ॐ तुः दक्षिणकरमध्यमायाः प्रथमपर्वणे नमः ॥ ॐ वं दक्षिनकरमध्यमाया द्वितीयपर्वणे नमः ॥ ॐ रें दक्षिणकरमध्यमायाः तृतीयपर्वणे नमः ॥ ॐ णिं दक्षिणकरानामिकायाः प्रथमपर्वणे नमः ॥ ॐ यं दक्षिणकरानामिकाया द्वितीयपर्वणे नमः ॥ ॐ भः दक्षिणकरानामिकायाः तृतीयपर्वणे नमः ॥ ॐ गों दक्षिनकरकनिष्ठिकायाः प्रथमपर्वणे नमः ॥ ॐ दें दक्षिणकरकनिष्ठिकाया द्वितीयपर्वणे नमः ॥ ॐ वं दक्षिणकरकनिष्ठिकायाः तृतीयपर्वणे नमः ॥ ॐ स्यं वामकरतर्जन्याः प्रथमपर्वणे नमः ॥ ॐ धीं वामकरतर्जन्या द्वितीयपर्वणे नमः ॥ ॐ मं वामकरतर्जन्याः तृतीयपर्वणे नमः ॥ ॐ हिं वामकरमध्यमायाः प्रथमपर्वणे नमः ॥ ॐ धिं वामकरपध्यमाया द्वितीयपर्वणे नमः ॥ ॐ यों वामकरमध्यमायास्तृतीयपर्वणे नमः ॥ ॐ यों वामकरानामिकायाः प्रथमपर्वणे नमः ॥ ॐ नः वामकरानामिकाया द्वितीयपर्वणे नमः ॥ ॐप्रं वामकरानामिकायाः तृतीयपर्वणे नमः ॥ ॐ चों वामकरकनिष्ठिकायाः प्रथमपर्वणे नमः ॥ ॐ दं वामकरकनिष्ठिकाया द्वितीयपर्वणे नमः ॥ ॐयात् वामकरकनिष्ठिकायाः तृतीयपर्वणे नमः ॥
अथाङ्गुलिषु न्यासः ॥ ॐ तत् दक्षिणकराङ्गुष्ठाय नमः ॥ ॐ भर्गो दक्षिणकरानामिकायै नमः ॥ ॐ देवस्य दक्षिणकरकनिष्ठिकायै नमः ॥ ॐ धीमहि वामकराङ्गुष्ठाय नमः ॥ ॐ धियो वामकरतर्जन्यै नमः ॥ ॐ यो वामकरमध्यमायै नमः ॥ ॐ नः वामकरानामिकायै नमः ॥ ॐ प्रचोदयात् वामकरकनिष्ठिकायै नमः ॥
अथ गायत्रीपदन्यासः ॥ दशानां गायत्रीपदानामग्निवायुसूर्यवरुणप्रजापतिब्रह्महंसान्तर्यामिमहादेवशातातपा ऋषयः । गायत्र्युष्णिगनुष्टुब्जगतीत्रिष्टुब्बृहतीपङ्क्तयश्छन्दांसि । शेषाणां चतुर्णां पदानां गायत्री छन्दः । ब्रह्मविष्णुमहेश्वरवरुणयमेन्द्रार्यमशिवपर्जन्यविश्वेदेवा देवताः । पदन्यासे विनियोगः ॥ ॐ तत् पादाभ्यां नमः । ॐ सवितुर्जङ्घाभ्यां नमः ॥ ॐ बरेण्यं कटिभ्यां नमः ॥ ॐ भर्गो नाभ्यै नमः ॥ ॐ देवस्य हृदयाय नमः ॥ ॐ धीमहि कण्ठाय नमः ॥ ॐ धियो मुखाय नमः ॥ ॐ यो नेत्राभ्यां नमः ॥ ॐ नः ललाटाय नमः ॥ ॐ प्रचोदयात् मूर्ध्ने नमः ॥
अथ गायत्र्यक्षरन्यासः ॥ ॐ तकारस्य वशिष्ठ ऋषिः । अग्निर्देवता । गायत्री छन्दः । उदात्तः स्वरः । चम्पकवर्णः । पृथ्वी तत्त्वम् । अं बीजम् । सह शक्तिः । सुमुखमुद्रा । पातकशमनार्थे न्यासे विनियोगः ॥ ॐ तत् पद्भ्यां नमः ॥१॥
ॐ सकारस्य भरद्वाज ऋषिः । वायुर्देवता । उष्णिक्छन्दः । स्वरितः स्वरः । अतसीपुष्पवर्णः । आपस्तत्त्वम् । इं बीजम् । प्रभावती शक्तिः । सम्पुटमुद्रा । उपपातकशमनार्थे न्यासे विनियोगः ॥ ॐ सं गुल्फाभ्यां नमः ॥२॥
ॐ विकारस्य गौतम ऋषिः । सूर्यो देवता । अनुष्टुप् छन्दः । अनुदात्तः स्वरः । कपिलो वर्णः । तेजस्तत्त्वम् । उं बीजम् । नित्या शक्तिः । विततमुद्रा । महापातकशमनार्थे न्यासे विनियोगः ॥ ॐ विं जङ्वाभ्यां नमः ॥३॥
ॐ तुकारस्य भृगुरृषिः । विष्णुर्देवता । बृहती छन्दः । उदात्तः स्वरः । इन्द्रनीलाभो वर्णः । वायुस्तत्त्वम् । ऋं बीजम् । शोभना शक्तिः । विस्तृतमुद्रा । गृहरोगशमनार्थे न्यासे विनियोगः । ॐ तुः जानुभ्यां नमः ॥४॥
ॐ वकारस्य शाण्डील्य ऋषिः । यमो देवता । पङ्किश्छन्दः । उदात्तः स्वरः । अग्न्याभो वर्णः । आकाशस्तत्त्वम् । लृं बीजम् । अजा शक्तिः । द्विमुखमुद्रा । भ्रूणहत्यापापक्षयार्थे न्यासे विनियोगः ॥ ॐ वं ऊरुभ्यां नमः ॥५॥
ॐ रेकारस्य लोहित ऋषिः । इन्द्रो देवता । त्रिष्टुप् छन्दः । स्वरितः स्वरः । स्फटिकाभो वर्णः । गन्धस्तत्त्वम् । एं बीजम् । भद्रा शक्तिः । त्रिमुखमुद्रा । अगम्यागमनपापक्षयार्थे न्यासे विनियोगः ॥ ॐ रें गुह्याय नमः ॥६॥
ॐ णिकारस्य गर्ग ऋषिः । विश्वेदेवा देवता । जगती छन्दः । उदात्तः स्वरः । विद्युदाभो वर्णः । रसस्तत्त्वम् । ऐं बीजम् । विमला शक्तिः । चतुर्मुखमुद्रा । अभक्ष्यभक्षणजनितपापक्षयार्थे न्यासे विनियोगः ॥ ॐ णिं वृषणाभ्यां नमः ॥७॥
ॐ यकारस्य शंभुरृषिः । पर्जन्यो देवता । प्रकृतिश्छन्दः । अनुदात्तः स्वरः । तारकाभ्यो वर्णः । रूपं तत्त्वम् । ओं बीजम् । प्रभावती शक्तिः । पञ्चमुखमुद्रा । पुंवधपापक्षयार्थे न्यासे विनियोगः ॥ ॐ यं कटिभ्यां नमः ॥८॥
ॐ भकारस्य सनत्कुमार ऋषिः । इन्द्रो देवता । सत्यं छन्दः । उदात्तः स्वरः । मेघाभो वर्णः । स्पर्शस्तत्त्वम् । ओं बीजम् । जया शक्तिः । षण्मुखमुद्रा । गुरुवधपापक्षयार्थे न्यासे विनियोगः ॥ ॐ भः नाभ्यै नमः ॥९॥
ॐ गोकारस्य सत्यवानृषिः । गन्धर्वो देवता । विराट् छन्दः । स्वरितः स्वरः । रक्तो वर्णः । शब्दस्तत्त्वम् । अं बीजम् प्रभावती शक्तिः । अधोमुखमुद्रा । गोवधपापक्षयार्थे न्यासे विनियोगः ॥ ॐ गों जठराय नमः ॥१०॥
ॐ देकारस्य गन्धर्व ऋषिः । सत्यो देवता । विराट छन्दः । अनुदात्त स्वरः । मरकताभो वर्णः । वाक् तत्त्वम् । अःकारो बीजम् । प्रल्हादिनी शक्तिः । व्यापकाञ्जलिकमुद्रा । स्त्रीवधपापक्षयार्थे न्यासे विनियोगः ॥ ॐ दें स्तनाभ्यां नमः ॥११॥
ॐ वकारस्य कश्यप ऋषिः । मित्रावरुणौ देवते । अक्षरपङ्क्तिश्छन्दः । उदात्तः स्वरः । शुक्लो वर्णः । हस्तौ तत्त्वम् । कं बीजम् । कान्ता शक्तिः । शकटमुद्रा । वाग्दौष्ट्यादिपापक्षयार्थे न्यासे वि० ॥ ॐ वं हृदयाय नमः ॥१२॥
ॐ स्यकारस्य कश्यप ऋषिः । त्वष्टा देवता । कात्यायनं छंदः । स्वरितः स्वरः । काञ्चनाभो वर्णः । उपस्थं तत्त्वम् । चं बीजम् । जिह्वाशक्तिः । यमपाशमुद्रा । ग्रामकौटिल्यपापक्षयार्थे न्यासे विनियोगः ॥ ॐ स्यं कण्ठाय नमः ॥१३॥
ॐ धीकारस्य अत्रिरृषिः । वसवो देवता । विराट्पङ्क्तिश्छन्दः । प्रचयः स्वरः । कुन्दाभो वर्णः । पायुस्तत्त्वं । टं बीजम् । सरस्वती शक्तिः । ग्रथितमुद्रा । पितृवधापापक्षयार्थे न्यासे विनियोगः ॥ ॐ धीं मुखाय नमः ॥१४॥
ॐ मकारस्य विष्णुरृषिः । मरुतो देवता । पङ्क्तिश्छन्दः । प्रचयः स्वरः । पद्माभो वर्णः । पादौ तत्त्वम् । तं बीजम् । कात्यायनी शक्तिः । उल्मुखोल्मुखमुद्रा । सर्वजन्मार्जितपापक्षयार्थे न्यासे विनियोगः ॥ ॐ मं तालवे नमः ॥१५॥
ॐ हिकारस्य पराशर ऋषिः । त्वष्टा देवता । अक्षरपाङ्क्तिश्छन्दः । प्रचयः स्वरः । शङ्खाभो वर्णः । श्रोत्रं तत्त्वम्‍। पं बीजम् । विश्वरूपा शक्तिः । प्रलम्बमुद्रा । प्रतिग्रहार्जितपापक्षयार्थे न्यासे विनियोगः ॥ ॐ हिं नासापुटाय नमः ॥१६॥
ॐ धिकारस्य पुण्डरीक ऋषिः । आङ्गिरसो देवता । कात्यायनं छन्दः । उदात्तः स्वरः । पाण्डुरो वर्णः । त्वक् तत्त्वम् । यं बीजम् । विभूतिः शक्तिः । मुष्टिकमुद्रा । मातृवधपापक्षयार्थे न्यासे विनियोगः ॥ ॐ धिं नेत्राभ्यां नमः ॥१७॥
ॐ योकारस्य क्रमुक ऋषिः । विश्वेदेवा देवता । जगती छन्दः । अनुदात्तः स्वरः । रुक्माभो वर्णः । चक्षुस्तत्त्वम् । रं बीजम् । ज्ञानं शक्तिः । मत्स्यमुद्रा । जन्मार्जितपापक्षयार्थे न्यासे विनियोगः । ॐ यो भ्रुकुटिभ्या नमः ॥१८॥
ॐ योकारस्य दक्ष ऋषिः । विश्वेदेवा देवता । जगती छन्दः । उदात्तः स्वरः । विद्युदाभो वर्णः । घ्राणं तत्त्वम् । लं बीजम् । गान्धारशक्तिः । कूर्ममुद्रा । सप्तजन्मार्जितपापक्षयार्थे न्यासे विनियोगः ॥ ॐ यों ललाटाय नमः ॥१९॥
ॐ नःकारस्य अङ्गिरा ऋषिः । भर्गो देवता । बृहती छन्दः । स्वरितः स्वरः । सूर्याभो वर्णः । जिव्हा तत्त्वम् । वं बीजम् । रतिः शक्तिः । वराहमुद्रा । विरिञ्चिपदप्राप्त्यर्थे न्यासे विनियोगः ॥ ॐ नः पूर्ववक्त्राय नमः ॥२०॥
ॐ प्रकारस्य कार्तिकेय ऋषिः । शर्वो देवता । भूश्छन्दः । प्रचयः स्वरः । इन्द्रनीलाभो वर्णः । मनस्तत्त्वम् । शं बीजम् । प्रीतिः शक्तिः । सिंहाक्रान्तमुद्रा । विष्णुपदप्राप्त्थर्थे न्यासे विनियोगः । ॐ प्रं दक्षिणवक्त्राय नमः ॥२१॥
ॐ चोकारस्य रुद्र ऋषिः । ब्रह्मा देवता । स्वराट् छन्दः । अनुदात्तः स्वरः । कुङ्कुमाभो वर्णः । अहङ्कारस्तत्त्वम् । वं बीजम् । पद्मालया शक्तिः । महाक्रान्तमुद्रा । रुद्रपदप्राप्त्यर्थे न्यासे विनियोगः ॥ ॐ चों पश्चिमवक्त्राय नमः ॥२२॥
ॐ दकारस्थ अगस्त्य ऋषिः । ब्रह्मा देवता । सत्यं छन्दः । उदात्तः स्वरः कुङ्कुमाभो वर्णः । चित्तं तत्त्वम् । सं बीजम् । विलासिनी शक्तिः । मुद्गरमुद्रा । सगुणब्रह्मपदप्राप्त्यर्थे न्यासे विनियोगः ॥ ॐ दं उत्तरवक्त्राय नमः ॥२३॥
ॐ याकारस्य विश्वामित्र ऋषिः । सविता देवता । गायत्री छन्दः । स्वरितः स्वरः । रक्तो वर्णः । व्यक्तं तत्त्वम् । हं बीजम् । भल्लूका शक्तिः । पल्लवमुद्रा । परमपदप्रपत्यर्थे न्यासे विनियोगः ॥ ॐ यां मूर्ध्ने नमः ॥२४॥
ततः तकारव्यञ्जनं सर्वाङ्गे न्यसेत् ॥ इति गायत्र्यक्षरन्यासः ॥ अथ शिरोन्यासः ॥
अथ गायत्र्याः शिरसः ब्रह्मा ऋषिः । परमात्मा देवता । दैवी गायत्री छन्दः । प्रचयः स्वरः । दीप्तो वर्णः ।  तेजस्तत्त्वम् । अमृत बीजम् । जया शक्तिः । व्यापकमुद्रा । मानसादिपापक्षयार्थे न्यासे विनियोगः ॥ ॐ आपः स्तनाभ्यां नमः ॥ ज्योतिः कण्ठाय नमः । ॐ रसो जिह्वायै नमः ॥ ॐ अमृतं ललाटाय नमः ॥ ॐ ब्रह्मभूर्भुवः स्वरोम् शिरसि ॥ अथ तुरीयपादसहितगायत्रीन्यासाः ॥ अस्या त्रिपदगायत्र्या विश्वामित्र ऋषिः । चतुर्थपादस्य विमल ऋषिः । गायत्री छन्दः । ब्रह्मविष्णुरुद्रपरमात्मानः देवता । ॐ तत्सवितुर्वरेण्यं बीजम् । ॐ भर्गो देवस्य धीमहि शक्तिः । ॐ धियो यो नः प्रचोदयात् कीलकम् । तुरीयपादयुक्ता गायत्री द्वात्रिंशदक्षरा चतुष्पदाष्टकुक्षिः सप्तशीर्षा तदभीष्टफलप्राप्त्यर्थे न्यासे विनियोगः ॥ परो हृदयाय नमः ॥ रजसे शिरसे स्वाहा ॥ असावदोम् शिखायै वषट् । परो रजसे कवचाय हुम् ॥ असावदोम् नेत्रत्रयाय वौषट् ॥ रजसे‍ऽ‍सावदोम् अस्त्राय फट् ॥ ततः प्रणवादिसप्तव्याहृतिपूर्विकया गायत्र्या सशिरस्कया तुरीयपादसहितया पादादिमस्तकान्तं दशधा व्यापकं कुर्यात् ॥ केचन तुरीयपादपदैः पणवाद्येकैकव्याहृतिसहितैः सप्त व्यापकानि कुर्वन्ति ॥
अथ पीठन्यासाः । ॐ मं मण्डूकाय नमो मूलाधारे । ॐ कं कालाग्निरुद्राय नमो लिङ्गे । ॐ मं मूलप्रकृत्यै नमो नाभौ । ॐ आं आधारशक्तिभ्यो नमो हृदि । पुनस्तत्रैव । ॐ कूं कूर्माय नमः । ॐ अं अनन्ताय नमः । ॐ वं वराहाय नमः । ॐ धं धरण्यै नमः । ॐ सुं सुधासिन्धवे नमः । ॐ रं रत्नद्वीपाय नमः । ॐ कं कल्पवृक्षाय नमः । ॐ स्वं स्वर्णवेदिकायै नमः । ॐ रं रत्नसिंहासनाय नमः । ॐ धं धर्माय नमो दक्षांसे । ॐ ज्ञां ज्ञानाय नमो वामांसे । ॐ वैं वैराग्याय नमो वामोरौ । ॐ ऐं ऐश्वर्याय नमो दक्षोरौ । ॐ अं अधर्माय नमो मुखे । ॐ अं अज्ञानाय नमो वामपार्श्वे । ॐ अं अवैराग्याय नमो नाभौ । ॐ अं अनैश्वर्याय नमो दक्षपार्श्वे । पुनर्हृदि - ॐ अं अनन्ताय नमः । ॐ अं अम्बुजाय नमः । ॐ आं आनन्दकन्दाय नमः । ॐ सं संविन्नालाय नमः । ॐ सं सर्वतत्त्वात्मकपद्माय नमः । ॐ प्रं प्रकृतिमयपत्रेभ्यो नमः । ॐ विं विकारमयकेसरेभ्यो नमः । पं पञ्चाशद्वर्णबीजाढ्यकर्णिकायै नमः । ॐ अं द्वादशकलात्मने सूर्यमण्डलाय नमः । ॐ उं षोडशक लात्मने सोममण्डलाय नमः । ॐ मं दशकळात्मने वह्निमण्डलाय नमः । ॐ सं सत्त्वाय नमः । ॐ रं रजसे नमः । ॐ तं तमसे नमः । ॐ आं आत्मने नमः । ॐ अं अन्तरात्मने नमः । ॐ पं परमात्मने नमः । ॐ ह्रीं ज्ञानात्मने नमः । ॐ मां मायातत्त्वाय नमः ॥ ॐ कं कलातत्त्वाय नमः । ॐ विं विद्यातत्त्वाय नमः । ॐ  पं परतत्त्वाय नमः ॥ ततो हृत्पाद्मष्टपत्रेषु । पूर्वपत्रे - ॐ रां दीप्तायै नमः । आग्नेयदळे - ॐ रीं सूक्ष्मायै नमः । दक्षिणदले - ॐ रुं जयायै नमः । नैरृत्यदले - ॐ रें भद्रायै नमः । पश्चिमदले - ॐ रैं विभूत्यै नमः । वायव्यदले - ॐ रों विमलायै नमः । उत्तरदले - ॐ र्रौ अमोघायै नमः । ईशानदले - ॐ रं विद्युतायै नमः । मध्ये - ॐ रः सर्वतोमुख्यै नमः । तदुपरि श्रीगायत्रीपूजायन्त्रं विभाव्य पूजयेत् । ॐ ब्रह्मविष्णुरुद्रबिम्बात्मकाय सौरपीठाय नमः । इति पीठन्यासाः ॥ ततः स्वहृदये बिन्दुत्रिकोणषट्कोणवृत्ताष्टपत्रचतुर्द्वारोपेतं श्रीगायत्रीयन्त्रं विभाव्य हस्ते गन्धाक्षतपुष्पाण्यादाय गायत्रीं ध्यायेत् ॥ अथ ध्यानम् ॥ मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणैर्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वात्मवर्णात्मिकाम् । गायत्रीं वरदाभयाङ्कुशकशाः शुभ्रं कपालं गुणं शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥१॥
हंसारूढां सिताब्जे त्वरुणमणिलसद्भूषणां साष्टनेत्रां वेदाख्यामक्षमालां स्रुवमथ कमलं दण्डमप्यादधानाम् । ध्याये दोर्भिश्चतुर्भिस्त्रिभुवनजननीं पूर्वसन्ध्यादिवन्द्यां गायत्रीमृक्सवित्रीमभिनववयसं मण्डले चन्द्ररश्मेः ॥२॥
विश्वमातः सुराभ्यर्च्ये षुण्ये गायत्रि वैधसि ॥ आवाहयाम्युपास्त्यर्थमेह्येनोघ्नि पुनीहि माम् ॥३॥
वृषेन्द्रवाहना देवी ज्वलत्त्रिशिखधारिणी । श्वेताम्बरधरा श्वेतनागाभरणभूषिता ॥४॥
श्वेतस्रगक्षमालालङ्कृता रक्ता च शङ्करा । जटाधाराधरा धात्री धरेन्द्राङ्गभवाऽ‍भवा ॥५॥
मातर्भवानि विश्वेशि आहुतैहि पुनीहि माम् । सन्ध्या सायन्तनी कृष्णा विष्णुदेवा सरस्वती ॥६॥
खगगा कृष्णवक्त्रा तु शङ्खचक्रधरा परा ॥ कृष्णस्रग्भूषणैर्युक्ता सर्वज्ञानमयी वरा ॥७॥
वीणाक्षमालिका चारुहस्ता स्मितवरानना ॥ मातर्वाग्देवते स्तुत्ये आहूतैहि पुनीहि माम् ॥८॥
इति ध्यात्वा स्वहृदयस्थितायै श्रीयन्त्रस्वरूपिण्यै भगवत्यै त्रितत्त्वस्वरूपिण्यै श्रीगायत्रीदेव्यै नमः । सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि । इति वदन् स्वहृदि पूजनं कुर्यात् ॥ ततो हस्ते जलं गृहीत्वा । अनेन एभिर्ब्राह्मणैः सह मया कृतेन यथाशक्ति भूशुद्धिभूतशुद्ध्यजपाजपसङ्कल्पपूर्वकान्तर्मातृकाबहिर्मातृकान्यासेन सह भगवत्याः श्रीगायत्रीदेव्या महान्यासेन कर्मणा भगवती श्रीगायत्रीदेवी प्रीयताम् । जपकाः जपत । पाठकाः पठत । होतारः होमं कुरुत ॥ इति ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP