संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः

अथैकपञ्चाशत्क्षेत्रपालदेवतानां होमः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


१  ॐ क्षेत्रपालाय नमः स्वाहा ।
२  ॐ अजराय नमः स्वाहा ।
३  ॐ व्यापकाय नमः स्वाहा ।
४  ॐ इन्द्रचौराय नमः स्वाहा ।
५  ॐ इन्द्रमूर्तये नमः स्वाहा ।
६  ॐ उक्षाय नमः स्वाहा ।
७  ॐ कूष्माण्डाय नमः स्वाहा ।
८  ॐ वरुणाय नमः स्वाहा ।
९  ॐ बटुकाय नमः स्वाहा ।
१० ॐ विमुक्ताय नमः स्वाहा ।
११ ॐ लिप्तकायाय नमः स्वाहा ।
१२ ॐ लीलाकाय नमः स्वाहा ।
१३ ॐ एकदंष्ट्राय नमः स्वाहा ।
१४ ॐ ऐरावताय नमः स्वाहा ।
१५ ॐ ओषधिघ्नाय नमः स्वाहा ।
१६ ॐ बन्धनाय नमः स्वाहा ।
१७ ॐ दिव्यकाय नमः स्वाहा ।
१८ ॐ कम्बलाय नमः स्वाहा ।
१९ ॐ भीषणाय नमः स्वाहा ।
२० ॐ गवयाय नमः स्वाहा ।
२१ ॐ घण्टाय नमः स्वाहा ।
२२ ॐ व्यालाय नमः स्वाहा ।
२३ ॐ अणवे नमः स्वाहा ।
२४ ॐ चन्द्रवारुणाय नमः स्वाहा ।
२५ ॐ पटाटोपाय नमः स्वाहा ।
२६ ॐ जटालाय नमः स्वाहा ।
२७ ॐ क्रतवे नमः स्वाहा ।
२८ ॐ घण्टेश्वराय नमः स्वाहा ।
२९ ॐ विटङ्काय नमः स्वाहा ।
३० ॐ मणिमानाय नमः स्वाहा ।
३१ ॐ गणबन्धवे नमः स्वाहा ।
३२ ॐ डामराय नमः स्वाहा ।
३३ ॐ ढुण्ढिकर्णाय नमः स्वाहा ।
३४ ॐ स्थविराय नमः स्वाहा ।
३५ ॐ दन्तुराय नमः स्वाहा ।
३६ ॐ धनदाय नमः स्वाहा ।
३७ ॐ नागकर्णाय नमः स्वाहा ।
३८ ॐ महाबलाय नमः स्वाहा ।
३९ ॐ फेत्काराय नमः स्वाहा ।
४० ॐ चीकराय नमः स्वाहा ।
४१ ॐ सिंहाय नमः स्वाहा ।
४२ ॐ मृगाय नमः स्वाहा ।
४३ ॐ यक्षाय नमः स्वाहा ।
४४ ॐ मेघवाहनाय नमः स्वाहा ।
४५ ॐ तीक्ष्णोष्ठाय नमः स्वाहा ।
४६ ॐ अलनाय नमः स्वाहा ।
४७ ॐ शुक्लतुण्डाय नमः स्वाहा ।
४८ ॐ सुधालापाय नमः स्वाहा ।
४९ ॐ बर्बरकाय नमः स्वाहा ।
५० ॐ पवनाय नमः स्वाहा ।
५१ ॐ पावनाय नमः स्वाहा ।
 
॥ इति क्षेत्रपालदेवतानां होमः ॥

N/A

References : N/A
Last Updated : December 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP