संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ अन्तर्मातृकान्यासः

अथ अन्तर्मातृकान्यासः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


अस्य श्रीअन्तर्मातृकान्यासस्य ब्रह्मा ऋषिः । गायत्रीछन्दः । अन्तर्मातृका सरस्वती देवता । हलो बीजानि । स्वराः शक्तयः । बिन्दवः कीलकम् ॥ कीलकम् ॥ अन्तर्मातृकान्यासे विनियोगः ॥ ॐ ब्रह्मर्षये नमः शिरसि । ॐ गायत्रीछन्दसे नमो मुखे । ॐं अन्तर्मातृकासरस्वतीदेवतायै नमो हृदये ॥ ॐ हल्भ्यो बीजेभ्यो नमो गुह्ये ॥ ॐ स्वरशक्तिभ्यो नमः पादयोः । ॐ बिन्दुकीलकाय नमः सर्वाङ्गे ॥ अथ करन्यासाः ॥ ॐ अं कं खं गं घं ङं आं अङ्गुष्ठाभ्यां नमः । ॐ इं चं छं जं झं ञं ईं तर्जनीभ्यां नमः । ॐ उं टं ठं डं ढं णं ऊं मध्यमाभ्यां नमः । ॐ एं तं थं दं धं नं ऐं अनामिकाभ्यां नमः । ॐ ओं पं फं बं भं मं औं कनिष्ठिकाभ्यां नमः ॥ ॐ अं यं रं लं वं शं षं हं ळं क्षं अः करतलकरपृष्ठाभ्यां नमः ॥ एवं हृदयादिन्यासः ॥ ॐ अं कं खं गं घं ङं आं हृदयाय नमः । ॐ इं चं छं जं झं ञं ईं शिरसे स्वाहा ॥ ॐ उं टं ठं डं ढं णं ऊं शिखायै वषट् ॥ ॐ एं तं थं दं धं नं ऐं कवचाय हुम् ॥ ॐ ओं पं फं बं भं मं औं नेत्रत्रयाय वौषट्‍ ॥ ॐ अं यं रं लं वं शं षं हं ळं क्षं अः अस्त्राय फट् ॥ अथ ध्यानम् ॥ पञ्चाशल्लिपिभिर्विभज्यमुखदोर्हृत्पद्मवक्षःस्थलां भास्वन्मौलिनिबद्धचन्द्रशकलामापीनतुङ्गस्तनीम् ॥ मुद्रामक्षगुणं सुधाढ्यकलशं विद्याञ्च हस्ताम्बुजैर्बिभ्राणां विशदप्रभां विनयनां वाग्देवतामाश्रये ॥ इति ध्यात्वा ॥ मानसोपचारैः पूजयेत् ॥ तद्यथा ॥ लं पृथिव्यात्मकं गन्धं परि० । हं आकाशात्मकं पुष्पं परि० । यं वाय्वात्मकं धूपं परि० । रं तेज आत्मकं दीपं परि० ॥ वं अमृतात्मकं नैवेद्यं परि० । सं सोमात्मकं ताम्बूलं परि० ॥ छत्रचामरदर्पणमुकुरमुकुटपादुकाः परि० ॥ ततः स्वदक्षिणकरस्य कनिष्ठिकाया आरभ्य पञ्चसु दक्षहस्तस्याङ्गुलिषु प्रत्येकम् अङ्गुलौ त्रीन्त्रीन्स्वरान् विन्यस्य वामहस्तस्याङ्गुलिषु अः इति एकं स्वरं न्यसेत् ॥ तद्यथा ॥ अं आं इं । ईं उं ऊं । ऋं ॠं लृं । लॄं एं ऐं । ओं औं अं । अः पर्यन्तम् ॥ ततो स्ववामहस्तास्य तर्जनीमारभ्य दक्षिनहस्तस्याङ्गुलिभिः सहाष्टस्वङ्गुलिषु प्रत्येकमङ्गुलौ चतुरश्चतुरो वर्णान् विन्यस्याङ्गुष्ठयोः हं ळं अङ्गुल्यग्रेषु क्षं न्यसेत् ॥ कं खं गं घं । ङं चं छं जं । झं ञं टं ठं । डं ढं णं तं । थं दं धं नं । पं फं बं भं । मं य़ं रं लं । वं शं षं सं । हं ळं । क्षं । इति करस्थमातृकान्यासाः ॥ ततो कण्ठादौ मातृकाणां न्यासान्कुर्यात् ॥ तद्यथा ॥ कण्ठस्थाने षोडशदलपद्मेऽकारादिषोडश स्वरान् प्रादक्षिण्येन विन्यसेत् ॥ ॐ अं आं इं ईं उं ऊं ऋं ॠं लृं लॄं एं ऐं ओं औं अं अः इति कण्ठे ॥ तथैव हृदि द्वादशदलपद्मे कादिठान्तान्वर्णान्प्रादक्षिण्येन विन्यसेत् ॥ ॐ कं खं गं घं ङं चं छं जं झं ञं टं ठं ॥ इति हृदि ॥ ततो नाभिस्थाने दशदलपद्मे प्रादक्षिण्येन डादिफान्तान्वर्णान् विन्यसेत् ॥ ॐ डं ढं णं तं थं दं धं नं पं फं ॥ इति नाभौ ॥ ततो लिङ्गस्थाने षड्दलपद्मे प्रादक्षिण्येन बालिदान्तान्वर्णान् विन्यसेत् ॥ ॐ बं भं मं यं रं लं । इति लिङ्गे ॥ ततो गुदस्थाने चतुर्दलपद्मे प्रादक्षिण्येन वादिसान्तान्वर्णान् विन्यसेत् ॥ वं शं षं सं । इति गुदे ॥ ततो भ्रूमध्ये द्विदलपद्मे प्रादक्षिण्येन हं क्षं द्वौ वर्णौ विन्यसेत् ॥ ॐ हं क्षं । इति भ्रुवोः ॥ ततो ब्रह्मरन्ध्रे सहस्रदलपद्मे अकारादिक्षान्तान् वर्णान्विन्यसेत् ॥ यथा - ॐ अं आं इत्यादि क्षंपर्यन्तम् ॥ इति अन्तर्मातृकान्यासः ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP