संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ प्राणप्रतिष्ठाप्रयोगः

अथ प्राणप्रतिष्ठाप्रयोगः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः । ऋग्यजुःसामानि छन्दांसि । जगत्सृष्टिः प्राणशक्तिर्देवता । आं बीजम् । ह्रीं शक्तिः । क्रों कीलकम् । मम प्राणप्रतिष्ठापने विनियोगः ॥ ॐ ब्रह्मविष्णुमहेश्वरऋषिभ्यो नमः शिरसि ॥ ॐ ऋग्यजुःसामच्छान्दोभ्यो नमः मुखे । ॐ जगत्सृष्ट्यै प्राणशक्त्यै देवतायै नमो हृदये ॥ ऑं बीजाय नमो गुह्ये ॥ ह्रीं शक्तये नमः पादयोः ॥ क्रों कीलकाय नमः सर्वाङ्गेषु ॥ अथ करण्यासः ॥ ॐ ऑं ह्रीं क्रों ऍं कॅं खॅं गॅं घॅं ङ पृथिव्यप्तेजोवाय्वाकाशात्मने ऑं अङ्गुष्ठाभ्यां नमः ॥ ॐ ऑं ह्रीं क्रों इं चॅं छॅं जॅं झॅं ञॅं शब्दस्पर्शरूपरसगन्धात्मने ईं तर्जनीभ्यां नमः ॥ ॐ ऑं ह्रीं क्रों उं टॅं ठॅं डॅं ढॅं णॅं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मने ऊं मध्यमाभ्यां नमः ॥ ॐ ऑं ह्रीं क्रों ऍं तॅं थॅं दॅं धॅं नॅं वाक्पाणिपादपायूपस्थात्मने ऍं अनामिकाभ्यां नमः ॥ ॐ ऑं ह्रीं क्रों ओं पॅं फॅं बॅं भॅं मॅं वचनादानगमनविसर्गानन्दात्मने औं कनिष्ठिकाभ्यां नमः ॥ ॐ ऑं ह्रीं क्रों ऍं यॅं रॅं लॅं वॅं शॅं षॅं सॅं हॅं ळॅं क्षॅं मनोबुद्ध्यहंकारचित्तविज्ञानात्मने अः करतलकरपृष्ठाभ्यां नमः ॥ अथ हृदयादिन्यासाः ॥ ॐ ऑं ह्रीं क्रों ऍं कॅं खॅं गॅं घॅं ङॅं पृथिव्यप्तेजोवाय्वाकाशात्मने ऑं हृदयाय नमः ॥ ॐ ऑं ह्रीं क्रों इं चॅं छॅं जॅं झॅं ञॅं शब्दस्पर्शरूपरसगन्धात्मने ईं शिरसे स्वाहा ॥ ॐ ऑं ह्रीं क्रों उं टॅं ठॅं डॅं ढँ णॅं श्रोत्रत्वक्चक्षुर्जिंह्वाघ्राणात्मने ऊं शिखायै वषट् ॥ ॐ ऑं ह्रीं क्रों ऍं तँ थॅं दँ धँ नॅं वाक्पाणिपादपायूपस्थाने ऐं कवचाय हुम् ॥ ॐ ऑं ह्रीं क्रों ओं पॅं फँ बँ भँ मँ वचनादानगमनविसर्गानन्दात्मने औ नेत्रत्रयाय वौषट् ॥ ॐ ऑं ह्रीं क्रों अं यँ रँ लँ वँ शॅं षँ सँ हॅं ळॅं क्षँ मनोबुद्ध्यहङ्कारचित्तविज्ञानात्मने अः अस्त्राय फट् ॥ ॐ ऑं नमः नाभेः पादान्तम् ॥ ॐ ह्रीं नमो हृदयादिनाभ्यन्तम् ॥ ॐ क्रों नमो मस्तकादिहृद्यन्तम् ॥ ततो हृदये सप्तधात्वादीन्न्यसेत् ॥ ॐ यॅं त्वगात्मने नमः ॥ ॐ रॅं असृगात्मने नमः ॥ ॐ लॅं मेदात्मने नमः ॥ ॐ वं मांसात्मने नमः ॥ शं अस्थ्यात्मने नमः ॥ ॐ षॅं मज्जात्मने नमः ॥ ॐ सं शुक्रात्मने नमः ॥ ॐ हं मांसात्मने शं अस्थ्यात्मने नमः ॥ ॐ षॅं मज्जात्मने नमः ॥ ॐ क्षं क्रोधात्मने नमः ॥ इति हृदये विन्यस्य अकारादि काकारान्तं मस्कादारभ्य पादपर्यन्तं व्यापकं कुर्यात् ॥ ॐ अं आं इं ईं उं ऊं ऋं ॠं लृं लॄं एं ऐं ओं औं अं अः कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं ळं क्षं इति व्यापकं कार्यम् ॥ अथ ध्यानम् ॥ रक्ताम्भोधिस्थपोतोल्लसदरुसरोजाधिरूढाकराब्जैः पाशङ्कोदण्डमिक्षूद्भवमथ गुणमप्यङ्कुशं पञ्च बाणान् ॥ बिभ्राणा स्रकपालं त्रिनयनविलसत्पीनवक्षोरुहढ्या देवी बालार्कावर्णा भवतु सुखकरी प्राणशक्तिः परा नः ॥ इति ध्यावा मानसोपचारैः सम्पूजयेत् ॥ तद्यथा - लं पृथिव्यात्मकं गन्धं परिकल्पयामि । हं आकाशात्मकं पुष्पं परि० । यं वाय्वात्मकं धूपं परिकल्पयामि । रं तेज आत्मकं दीपं परि० । वं अम्रुतात्मकं नैवेद्यं परि० ॥ सं सोमात्मकं ताम्बूलं परि० ॥ छत्रचामरमुकुरकुकुटपादुकाः परि० । इति मानसोपचारैः सम्पूज्य ॥ षट्कोणस्थैर्ब्रह्मविष्णुशिवैर्वाणीलक्ष्मीपार्वतीसहितैः सेव्यमानां केशरस्थैरङ्गैः पत्रस्थाभिर्मातृकाभिश्चतुरस्रैरिन्द्राद्यैश्च सेवितां प्राणशक्तिं मनसा सम्पूज्य हृदि हस्तं निधाय तन्मन्त्रं त्रिर्जपेत् ॥ तद्यथा - ॐ ऑं ह्रीं क्रों यॅं रॅं वॅं शॅं षॅं सॅं हॅं ळॅं क्षॅं सॅं हॅं सः ॐ ह्रीं मम प्राणा इह प्राणाः ॥ ॐ ऑं ह्रीं क्रों यॅं रॅं लॅं वॅं शॅं षॅं सॅं हॅं ळॅं क्षॅं सॅं हॅं सः ॐ ह्रीं मम जीव इह स्थितः ॥ ॐ ऑं ह्रीं क्रों यॅं रॅं लॅं वॅं शॅं षॅं सॅं हॅं ळॅं क्षॅं हों ॐ क्षॅं सॅं हॅं सः ॐ ह्रीं मम सर्वेन्द्रियाणि वाङ्मनस्त्वच्चक्षुःश्रोत्रजिह्वाघ्राणपाणिपादपायूपस्थानि इह्रागत्य सुखं चिरं तिष्ठन्तु स्वाहा ॥ ॐ क्षं सं हं सः ॐ ह्रीं ॥ इति प्राणप्रतिष्ठामन्त्रं त्रिवारं पठित्वा गर्भाधानादिषोडशसंस्कारार्थं हृदि हस्तं दत्वा षोडशवारं प्रणवं जपेत् ॥ ॐ ( १६ ) ॥ अनेन मम देहस्य गर्भाधानादिषोडशसंस्काराः संपद्यन्ताम् ॥ अयं देहं सर्वकर्मारम्भयोग्यो जातः । ज्योतिर्मयं स्वशरीरं पुनरुत्पन्नम् इति भावयेत् ॥ ततः प्राणायामं कुर्यात् ॥ तद्यथा ॥ अकाराद्यःकारान्तान् षोडशस्वरानुच्चार्य वामनासायां वायुं पूरयेत् ॥ ककारादिमकारान्तान् पञ्चविंशतिवर्णानुच्चार्य कुंभकेन वायुं स्थिरीकुर्यात् ॥ यकारादिक्षान्तान्वर्णानुच्चार्य वायुं रेचयेत् ॥ एवं प्राणायामं कृत्वा ॥ यथा पर्वतधातूनां दोषान् दहति पावकः ॥ एवमन्तर्गतं पापं प्राणायामेन दह्यते ॥
॥ इति प्राणप्रतिष्ठाप्रयोगः ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP