संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः

अथ आचार्यादीनां मधुपर्कार्चनप्रयोगः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


यजमानो वृतानां ब्राह्मणानां मधुपर्कार्चनार्थं स्वस्य दक्षिणभागे अर्च्यसङ्ख्याकानि युग्माविष्टरादीनि गन्धाक्षतपुष्पमालायुग्मोपवीतोष्णिषालङ्करणछत्रोपानत्कमण्डलुकांस्यपात्रप्रभृतिवरणद्रव्याणि स्थापयित्वा स्वयमुदङ्मुख एव प्राङ्मुखोपविष्टानां सर्वेषाम् आचार्याद्यृत्विजां मधुपर्कार्चनमाचरेत् ॥ तद्यथा । यजमानः आचमनं प्राणायामञ्च विधाय । हस्ते जलं गृहीत्वा । अस्मिन्सग्रहमखगायत्रीपुरश्चरणकर्मणि वृतानाम् आचार्यादीनां सर्वेषाम् ऋत्विजां मधुपर्कार्चनं करिष्ये ॥ इति संकल्प्य ततः करसंपुटौ कृत्वा वदेत् ॥ साधु भवन्तः आसताम् । अर्चयिष्यामो भवतः । अर्चय इति विप्रा वदेयुः ॥ ततो यजमानः स्वहस्ते उदगग्रान् विष्टरान् गृह्णीयात् ॥ अर्च्यानां मध्ये कश्चन विप्र आचार्यो वा ब्रूयात् । विष्टराः विष्टराः ॥ प्रतिगृह्यन्ताम् इति यजमानः । प्रतिगृह्णीम इति विप्राः प्रतिब्रूयुः ॥ एवं यजमानेन दत्तं विष्टरं सर्वे आचार्यादय ऋत्विजः स्वहस्ताभ्याम् उदगग्रं प्रागग्रं वा गृहीत्वा ॥ ॐ वर्ष्मोस्मि समानानामुद्यतामिव सूर्यः । इमन्तमभितिष्ठामि यो मा कश्चाभिदासति । इति मंत्रान्ते स्वस्य स्वस्यासनस्याधोभागे उदगग्रं निधाय तस्योपरि उपविशेयुः ॥ ततः पूर्ववत् यजमानः स्वहस्ते सजलं पाद्यपात्रं गृहीत्वा तिष्ठेत् ॥ तथैवार्च्यानां मध्ये कश्चन विप्र आचार्यो वा ब्रूयात् । पादार्थमुदकानि पादार्थमुदकानि पादार्थमुदकानि ॥ प्रतिगृह्यन्ताम् इति यजमानः । प्रतिगृह्णीम इति विर्पाः प्रतिब्रूयुः ॥ तत आचार्यादयः सर्वे ऋत्विजो यजमानेन दत्तं पादार्थमुदकपूरितं पाद्यपात्रं स्वस्वहस्ताभ्यां गृहीत्वा । ॐ विराजोदोहोसि विराजोदोहमशीयमयि पाद्यायै विराजोदोहः ॥ इति मन्त्रेण स्वयमेव स्वकीयं स्वकीयं दक्षिणं पादं प्रक्षाल्य पुनर्मन्त्रावृत्त्या वामपादं प्रक्षालयेयुः ॥ ततः पूर्ववत् यजमानः उदगग्रं प्रागग्रं वा द्वितीयं विष्टरम् आदाय तिष्ठेत् ॥ तथैव अर्च्यानां मध्ये कश्चन विप्र आचार्यो वा ब्रूयात् । विष्टराः विष्टराः विष्टराः ॥ प्रतिगृह्यन्ताम् इति यजमानः । प्रतिगृह्णीम इति विप्राः प्रतिब्रूयः ॥ एवं यजमानेन दत्तं द्वितीयं विष्टरं सर्वे आचार्यादय ऋत्विजः स्वस्वहस्ताभ्याम् उदगग्रं प्रागग्रं वा गृहीत्वा । ॐ वर्ष्मोस्मि समानानामुद्यतामिव सूर्यः । इमन्तमभितिष्ठामि यो मा कश्चाभिदासति । इति मन्त्रेण स्वस्वपादयोरधोभागे उदगग्रं निधाय तस्योपरि पादौ स्थापयेयुः ॥ ततः पूर्ववत् यजमानो गन्धाक्षतपुष्पादिसहितं सजलम् अर्घपात्रं स्वदक्षिणहस्ते आदाय तिष्ठेत् । ततः अर्च्यानां कश्चन विप्र आचार्यो वा ब्रूयात् ॥ अर्घाः अर्घाः अर्घाः ॥ प्रतिगृह्यन्ताम् इति यजमानः ॥ आचार्यदयः - ॐ आपस्थ युष्माभिः सर्वान्कामानवाप्नवानि । इति मन्त्रं पठन्तः ‘ प्रतिगृह्णीम ’ इति प्रतिब्रूयः ॥ एवम् आचार्यादयः सर्वे ऋत्विजः स्वस्वहस्ताभ्याम् अर्घपात्रम् गृहीत्वा तत्पात्रं स्वस्य मस्तकं नीत्वा शिरसाऽभिवन्द्य तदर्घपात्रं निनयन् ( नामयन् ) यजमानेन दत्तम् अर्घपात्रस्थं जलं, ॐ समुद्रं वः प्रहिणोमि स्वां योनिमभिगच्छत । अरिष्टाऽअस्माकं वीरा मा परासेचिमत्पयः । इति मन्त्रं पठन्तः स्वसमीपे स्थापिते पात्रान्तरे प्रक्षिपेयुः ॥ ततो यजमान एवमेव जलपूरितम् आचमनीयपात्रं स्वदक्षिणहस्ते गृहीत्वा तिष्ठेत् ॥ तथैव पूर्ववत् अर्च्यानां कश्चन विप्र आचार्यो वा ब्रूयात् । आचमनीयानि आचमनीयानि आचमनीयानि ॥ प्रतिगृह्यन्ताम् इति यजमानः ॥ प्रतिगृह्णीम इति विप्रा प्रतिब्रूयः ॥ तत आचार्यादयः सर्वे ऋत्विजो यजमानेन दत्तम् आचमनीयपात्रं स्वदक्षिणहस्ते आदाय वामहस्ते गृहीत्वा तत्पात्राद्दक्षिणहस्ते जलम् आदाय । ॐ आमागन्यशसा सxसृजवर्चसा ॥ तम्मा कुरु प्रियं प्रजानामधिपतिं पशूनामरिष्टिन्तनूनाम् ॥ इति मन्त्रेण स्वदक्षिणहस्तस्थं तज्जलं पीत्वा पुनस्तूष्णीं द्विवारं जलं पात्राद्दक्षिणहस्ते गृहीत्वा पिबेयुः ॥ अथ मधुपर्कः ॥ एकस्मिन् कांस्यपात्रे दधिमधुघृतानि एकीकृत्य तत्पात्रम् अन्येन पात्रेण पिधाय तन्मधुपर्कपात्रं यजमानः स्वदक्षिणहस्ते आदाय तिष्ठेत् ॥ पूर्ववत् अर्च्यानां कश्चिद्विप्र आचार्यो वा ब्रूयात् । मधुपर्काः मधुपर्काः मधुपर्काः ॥ प्रतिगृह्यन्ताम् इति यजमानः ॥ ततो यजमानहस्तस्थं तन्मधुपर्कपात्रः, ॐ मित्रस्य त्वा चक्षुषा प्रतीक्षे । इति मंत्रेण आचार्यादयः सर्वे ऋत्विजः प्रतीक्षन्तः । ॐ देवस्य त्त्वा सवितुx प्रसवेश्श्विनोर्ब्बाहुब्भ्याम्पूष्ण्णो हस्ताब्भ्याम् ॥२२/५॥ इति मन्त्रेण ‘ प्रतिगृह्णीमः ’ । इति प्रत्युक्त्वा मधुपर्कपात्रं स्वस्वदक्षिणहस्ते गृह्णीयुः ॥ ततः सव्ये ( वामे ) पाणौ कृत्वा मधुपर्कपात्रस्योपरि आच्छादितं पात्रम् अपाकृत्य मधुपर्कं, स्वस्वदक्षिणहस्तस्य अनामिकया ॐ नमः श्यावास्यायान्नशने यत्तऽआविद्ध तत्ते निष्क्रुन्तामि ॥ इति मन्त्रेण प्रदक्षिणमालोड्य किञ्चिन्मधुपर्कं तूष्णीमनामिकया प्रागुदग्वा बहिः प्रक्षिपेयुः ॥ एवं पुनः द्विवारम् - ॐ नमः श्यावासायान्निति मंत्रं पठित्वा प्रदक्षिणमालोड्ये अनामिकया बहिः प्रक्षिपेयुः ॥ ततो मधुपर्कप्राशनम् ॥ तत आचार्यादयः सर्वे ऋत्विजः स्वस्वदक्षिणहस्तस्यानामिकाङ्गुष्ठेन मधुपर्कं गृहीत्वा । ॐ यन्मधुनो मधव्यं परमxरूपमन्नाद्यम् । तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योन्नादिसानि ॥ इति मंत्रेण किंचित् प्राशयेयुः ॥ एवं पुनर्द्विवारं स्वस्वदक्षिणहस्तानामिकांगुष्ठेन मधुपर्कं गृहीत्वा ॐ यन्मधुनो मधव्यम्० इति मन्त्रेण किञ्चित् प्राशयेयुः ॥ ( अवशिष्टं प्रागसंचरे निनयेयुः पुत्राय शिष्याय वा दद्यात् सर्वं वा प्राश्नीया ॥ ) तत आचमनम् ॥ ततः सर्वे आचार्यादय ऋत्विजो मधुपर्कप्राशननन्तरम् आचमनं कुर्युः ॥ स्वदक्षिणहस्ते जलं गृहीत्वा । ॐ आमागन्यशसा सxसृजव्वर्चसा । तं मा कुरु प्रियं प्रजानामधिपतिं पशूनामरिष्टं तनूनाम् ॥ आनेन मंत्रेण सकृदाचमनं विधाय पुनर्द्विवारं तूष्णीम् आचामेयुः ॥ एवमाचमनं विधाय तत आचार्यादयः सर्वे ऋत्विजो वामहस्ते जलं गृहीत्वा दक्षिणहस्तेन प्राआण्न्संस्पृशेयुः ॥ ॐ वाङ्मsआस्येस्तु ( इति दक्षिणहस्तांगुलिभिः आस्यं स्पृशेयुः ) ॥ ॐ नसोर्मे प्राणोस्तु ( इति दक्षिणहस्तस्य तर्जन्यङ्गुष्ठेन नासापुटौ स्पृशेयुः ) ॐ अक्ष्णोर्मे चक्षुरस्तु ( इति दक्षिणहस्तस्य मध्यमाङ्गुष्ठेन युगपच्चक्षुषी स्पऋशेयुः ) ॐ कर्णयोर्मे श्रोत्रमस्तु ( इति दक्षिणहस्तस्य अनामिकाङ्गुष्ठेन दक्षिणवामकर्णौ स्पृशेयुः ) ॥ ॐ बाह्वोर्मे बलमस्तु ( इति दक्षिणहस्तस्य कराग्रेण दक्षिणबाहुं वामबाहुं च स्पृशेयः ) ॥ ॐ ऊर्वोर्मेऽओजोस्तु ( इति दक्षिणहस्तस्य कराग्रेण दक्षिणवामोरू स्पृशेयुः ॥ ॐ अरिष्टानि मेङ्गानि तनूस्तन्वा मे सह सन्तु, इति ( शिःप्रभृतिपादान्तान्यङ्गानि उभाभ्यां हस्ताभ्यां स्पृशेयुः ॥ ) ततो मधुपर्काङ्गगोरुत्सर्जनं कुर्यात् ॥ यजमानोऽर्च्यसङ्ख्याकं गोनिष्क्रयद्रव्यं गृहीत्वा ब्रूयात् । गौर्गौर्गौः । तत आचार्यादयः - माता रुद्राणां दुहिता वसूनाxस्वसादित्यनाममृतस्य नाभिः ॥ प्रनुवोचं चिकितुषे जनाय मागामनागामदितिं वधिष्ठ । इति मन्त्रं पठित्वा । अस्माकम् अमुकशर्मणाम् अस्य यजमानस्य च पाप्मा हतः । इति तूष्णीमुक्त्वा ‘ उत्सृजत तृणान्यत्तु ’ इत्युच्चैर्ब्रूयात् ॥ ततो यजमानो गोनिष्क्रयद्रव्यम् उत्सृजेत् ॥ तद्द्रव्यम् आचार्यादय ऋत्विजो विभज्य विभज्य गृह्णीयुः । अथवा आचार्य एव गृह्णीयात् ॥
॥ इति आचार्यादीनां मधुपर्कार्चनप्रयोगः ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP