संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ गायत्रीमन्त्रनित्यजपविधिः

अथ गायत्रीमन्त्रनित्यजपविधिः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


आचार्यः पूर्वोक्तरीत्यासर्वान्ब्राह्मणान्भूतशुद्ध्यादिमहान्यासान्कारयित्वा भगवत्याः श्रीगायत्रीदेव्याश्च पूजनमपि यजमानद्वारा निर्वर्त्य पूर्वं वा पङ्क्याकारेण कुशकम्बलाद्यन्यतमास्तृते काष्ठपट्टे जपार्थं वृत्तान्ब्राह्मणानुपवेश्य जपसङ्कल्पं भगवत्याः श्रीगायत्रीदेव्याः शापमोचनं चतुर्विंशतिमुद्राणां प्रदर्शनादिकञ्च कर्तुं सर्वान् ब्राह्मणान् मूलमंत्रेण आचमनं प्राणायामञ्च कारयेत् ॥ तद्यथा ॥ ॐ भूर्भुवः स्वः तत्स० ॐ आत्मतत्त्वं शोधयामि नमः स्वाहा ॥१॥
ॐ भूर्भुवः स्वः तत्स० ॐ विद्यातत्त्वं शोधयामि नमः स्वाहा ॥२॥
ॐ भूर्भुवः स्वः तत्स० ॐ शिवतत्त्वं शोधयामि नमः स्वाहा ॥३॥
इति त्रिराचमनं कारयित्वा सशिरस्कसप्तव्याहृतिसहितेन मूलमंत्रेण प्राणायामं कारयेत् । ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ त्पः ॐ सत्यं ॐ तत्सवि० ॐ आपो ज्योतीरसोमृतं ब्रह्मभूर्भुवः स्वरोम् ॥ एवं यथाशक्ति नव त्रीन् वा प्राणायामं विधाय ब्राह्मणा हस्ते जलं गृहीत्वा जपसंख्यासङ्कल्पं कुर्युः । तद्यथा । देशकालौ सङ्कीर्त्य अस्मद्यजमानस्य मनःकामनापरिपूर्णार्थं स्वात्मनः श्रेयोऽर्थञ्च तेन प्रारब्धस्य श्रीगायत्रीपुरश्चरणकर्मणः साङ्गतासिद्ध्यर्थं कृतसङ्कल्पमध्यात् पृथक् अमुकसहस्रसंख्याकं जपं करिष्यामहे । इति सङ्कल्पं विधाय गायत्रीशापविमोचनं कुर्यात् ॥ अस्य ( १ ) श्रीब्रह्मशापविमोचनमन्त्रस्य निग्रहानुग्रहकर्ता प्रजापतिरृषिः । भुक्तिमुक्तिप्रदा ब्रह्मशापविमोचनी गायत्रीशक्तिर्देवता । गायत्रीच्छन्दः । ब्रह्मशापविमोचनार्थे जपे विनियोगः ॥ ॐ गायत्रीं ब्रह्मेत्युपासीत यद्रूपं ब्रह्मविदो विदुः । तां पश्यन्ति धीराः सुमनसा वाचामग्रतः । ॐ वेदान्तनाथाय विद्महे हिरण्यगर्भाय धीमहि । तन्नो ब्रह्म प्रचोदयात् ॥ ॐ देवि गायत्रि त्वं ब्रह्मशापविमुक्ता भव ॥ पुनर्हस्ते जलं गृहीत्वा । अस्य ( २ ) श्रीविश्वामित्रशापविमोचनमन्त्रस्य निग्रहानुग्रहकर्ता विश्वामित्र ऋषिः । विश्वामित्रानुगृहीता गायत्रीशक्तिर्देवता । बाग्देहा गायत्रीच्छन्दः । विश्वामित्रशापविमोचनार्थे जपे विनियोगः ॥ ॐ गायत्रीं भजाम्यग्निमुखीं विश्वगर्भां यदुद्भवा देवाश्चक्रिरे विश्वसृष्टिम् । तां कल्याणीमिष्टकरीं प्रपद्ये यन्मुखान्निःसृतोऽखिलवेदगर्भः । ॐ देवि गायत्रि त्वं विश्वामित्रशापविमुक्ता भव ॥ अस्य ( ३ ) श्रीवसिष्ठपविमोचनमन्त्रस्य निग्रहानुग्रहकर्ता श्रीवसिष्ठऋषिः । शक्तिर्देवता । गायत्रीछन्दः । श्रीवसिष्ठशापविमोचनार्थे जपे विनियोगः । सोऽहमर्कमयं ज्योतिरात्मज्योतिरहं शिवः । आत्मज्योतिरहं शुक्रः सर्वज्योतीरसोऽस्म्यहम् ॥ योनिमुद्रां प्रदर्श्य गायत्रीमन्त्रं पठित्वा । ॐ देवि गायत्रि त्वं वसिष्ठशापविमुक्ता भव ॥ एवं शापविमोचनं कृत्वा चतुर्विंशतिमुद्राः प्रदर्शयेत् ( प्रु. २२८-९ ) ॥ सुमुखं सम्पुटं चैव विततं विस्तृतं तथा । द्विमुखं त्रिमुखं चैव चतुःपञ्चमुखं तथा ॥१॥
षण्मुखाधोमुखं चैव व्यापकञ्जलिकं तथा । शकटं यमपाशञ्च ग्रथितं चोन्मुखोन्मुखम् ॥२॥
प्रलम्बं मुष्टिकञ्चैव मत्स्यः कूर्मो वराहकम् । सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा ॥३॥
एताश्चतुर्विंशतिमुद्राः प्रदर्श्य रुद्राक्षमालां मूलमन्त्रेण संप्रोक्ष्य । ॐ मां माले महामाये सर्वशक्तिस्वरूपिणि ॥ चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव । इति सम्प्रार्थ्य । “ ॐ ह्रीं सिद्ध्यै नमः ” इति मालां सम्पूज्य भगवत्याः श्रीगायत्रीदेव्या ध्यानं कुर्यात् ॥ ॐ मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणैर्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् । गायत्रीं वरदाभयाङ्कुशकशाः शुभ्रं कपालं गुणं शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥१॥
अथ प्रातर्मध्याह्नसायंकालिकादिध्यानम् ॥ ब्रह्माणी चतुराननाऽक्षवलया कुम्भस्तनी स्रुक्स्रुवौ बिभ्राणाऽरुणकान्तिरिन्दुवदना ऋग्रुपिणी बालिका । हंसारोहणकेलिरम्बरमणोर्बिम्बाश्रिता भूतिदा गायत्री हृदि भाविता भवतु नः सम्पत्समृद्ध्यै सदा ॥१॥
रुद्राणी नवयौवना त्रिनयना वैयाघ्रचर्माम्बरा खट्वाङ्गत्रिशिखाक्षसूत्रवलया ध्येया यजूरूपिणी ॥ विद्युद्दामजटाकलापविलसब्दालेन्दुमौलिर्मुदासावित्री वृषवाहना शिततनूर्भूत्यै श्रियै चास्तु नः ॥२॥
ध्येया सा च सरस्वती भगवती पीताम्बरालङ्कृता श्यामातन्विजयादिभिः परिलसद्गात्राञ्चिता वैष्णवी ॥ तार्क्ष्यस्था मणिनूपुरङ्गदशतग्रैवेयभूषोज्ज्वला हस्तालम्बितशङ्खचक्रसुगदा भूत्यै श्रियै चास्तु नः ॥३॥
इति ध्वात्वा मानसोपचारैः पूजयेत् ॥ तद्यथा । “ भगवत्यै श्रीगायत्रीदेव्यै नमः । ” लं पृथिव्यात्मकं गन्धं परि० । हं आकाशात्मकं पुष्पं परि० । यं वाय्वात्मकं धूपं परि० । रं वह्न्यात्मकं दीपं परि० । वं अमृतात्मकं नैवेद्यं परि० । सं सोमात्मकं ताम्बूलं परि० । छत्रचामरमुकुरमुकुटपादुकाः परि० ॥ एवं मानसोपचारैः संपूज्य । ततः सर्वे ब्राह्मणा मूलमंत्रस्यार्थं यजमानस्य कल्याणञ्च चिन्तयन्तः श्रीगाय्त्रीजपं कुर्युः ॥ ततो जपान्ते मालाः शिरसि निधाय भगवत्याः श्रीगायत्रीदेव्या मूलमन्त्रस्य न्यासान् कर्युः । तद्यथा ॥ हस्ते जलं गृहीत्वा । ॐ तत्सवितुरित्यस्या गायत्र्या विश्वामित्र ऋषिः । सविता देवता । गायत्रीच्छन्दः । अग्निर्मुखम् । ब्रह्मा शिरः । विष्णुर्हृदयम् । रुद्रो ललाटम् । पृथ्वि योनिः । त्रैलोक्यं चरणौ । वरेणीति बीजम् । यम् इति शक्तिः । यात् इति कीलकम् । सकलपापक्षयार्थे न्यासे विनियोगः । श्रीविश्वामित्रर्षये नमः शिरसि । गायत्रीच्छन्दसे नमः मुखे । सवित्रुदेवतायै नमः हृदये ॥ विनियोगाय नमः सर्वाङ्गे ॥ अथ करादिन्यासाः । ॐ तत्सवितुर्ब्रह्मात्मने अङ्गुष्ठाभ्यां नमः । ॐ वरेणियं विष्ण्वात्मने तर्जनीभ्यां नमः । ॐ भर्गो देवस्य रुद्रात्मने मध्यमाभ्यां नमः । ॐ धीमहि ईश्वरात्मनेऽनामिकाभ्यां नमः । ॐ धियो यो नः सदाशिवात्मने कनिष्ठिकाभ्यां नमः । प्रचोदयात्सत्यात्मने करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि ॥ ॐ तत्सवितुर्ब्रह्मात्मने हृदयाय नमः । ॐ वरेणीयं विष्ण्वात्मने शिरसे स्वाहा । ॐ भर्गो देवस्य रुद्रात्मने शिखायै वषट्‍ । ॐ धीमहि ईश्वरात्मने कवचाय हुम् । ॐ धियो यो नः सदाशिवत्मने नेत्रत्रयाय वौषट् । ॐ प्रचोदयात् सत्यात्मने अस्त्राय फट् ॥ ततः सव्याहृतिगायत्रीन्यासान् कुर्यात् । ॐ भूः अङ्गुष्ठाभ्यां नमः । ॐ भुवः तर्जनीभ्यां नमः । ॐ स्वः मध्यमाभ्यां नमः । ॐ तत्सवितुर्वरेण्यम् अनामिकाभ्यां नमः । ॐ भर्गो देवस्य धीमहि कनिष्ठिकाभ्यां नमः । ॐ धियो यो नः प्रचोदयात् करतलकरपृष्ठाभ्यां नमः । ततो हृदयादि ॥ ॐ भूः हृदयाय नमः । ॐ भुवः शिरसे स्वाहा । ॐ स्वः शिखायै वषट् । ॐ तत्सवितुर्वरेण्यं कवचाय हुम् । ॐ भर्गो देवस्य धीमहि नेत्रत्रयाय वौषट् । ॐ धियो यो नः प्रचोदयात् अस्त्राय फट् । ततः करसम्पुटौ कृत्वा प्रार्थयेत् ॥  ॐ मुक्ताविद्गुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणैर्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् । गायत्रीं वरदाभयाङ्कुशकशाः शुभ्रं कपालं गुणं शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ एवं सम्प्रार्थ्य अष्टौ मुद्राः ( पृ. २३० ) प्रदर्शयेत् । सुरभिर्ज्ञानवैराग्ये योनिः कूर्मोऽथ पङ्कजम् । लिङ्गं निर्वाणकं चैव जपान्तेऽष्टौ प्रदर्शयेत् ॥१॥
इत्यष्टौ मुद्राः प्रदर्श्य । सर्वे ब्राह्मणाः हस्ते जलं गृहीत्वा । अस्माभिः यथाशक्ति सङ्कल्पानुसारं कृतेन जपकर्मणा भगवती श्रीगायत्रीदेवी प्रीयतां न मम । इत्युक्त्वा तज्जलं “ गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥ ” इति देव्यै निवेद्य प्रार्थयेत् ॥ हीनो विभक्तिवर्णैश्च व्यञ्जनैश्च स्वरैरपि । जपो मे क्षम्यतां देवि प्रसादं कुरु किङ्करे ॥ इति प्रार्थयेयुः ॥
॥ इति श्रीगायत्रीमन्त्रनित्यजपविधिः ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP