संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः

अथ सप्तजलजीवस्थलमातृकाणां सागराणाञ्च स्थापनपूजनप्रयोगः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


स्वसमीपे स्वेतवस्त्राच्छादिते मण्डले निर्मितेष्वक्षतपुञ्जेषु पश्चिमतः पूर्वदिक्संस्था दक्षिणत उदगन्ताः प्रतिकोष्टकं सप्त सप्त जलजीवस्थलमातॄः क्रमेणावाह्य तदुपरि निर्मिते एकस्मिन्पुञ्जे एकं वा सप्त सागरानावाहयेत् ॥ तद्यथा ॥ हस्तेऽक्षतानादाय ॥ अथ प्रथमपंक्तौ सप्तपुञ्जेषु दक्षिणत उदक्संस्थं सप्तजलमातृकाणां स्थापनम् ॥
१  ॐ भूर्भुवः स्वः मत्स्यै नमः मत्सीमावा० स्था० ॥ भो मत्सि इहागच्छ इह तिष्ठ ॥
२  ॐ भूर्भुवः स्वः कूर्मै नम कूर्मीमावा० स्था० ॥ भो कूर्मि इहागच्छ इह तिष्ठ ॥
३  ॐ भूर्भुवः स्वः वाराह्यै नमः वाराहीमा० स्था० ॥ भो वाराहि इहागच्छ इह तिष्ठ ॥
४  ॐ भूर्भुवः स्वः माण्डूक्यै० माण्डूकीमा० स्था० ॥ भो माण्डूकि इहागच्छ इह तिष्ठ ॥
५  ॐ भूर्भुवः स्वः मकर्यै नमः मकरीमा० स्था० ॥ भो मकरि इहागच्छ इह तिष्ठ ॥
६  ॐ भूर्भुवः स्वः ग्राहक्यै नमः ग्राहकीमा० स्था० ॥ भो ग्राहकि इहागच्छ इह तिष्ठ ॥
७  ॐ भूर्भुवः स्वः क्रौञ्चिक्यैनमः क्रौञ्चिकीमा० स्था ॥ भो क्रौञ्चिकि इहागच्छ इह तिष्ठ ॥
॥ तत्पूर्वे द्वितीयपंक्तौ सप्ताक्षतपुञ्जेषु दक्षि० उद० सप्तजीवमातृकाणां स्थापनम् ॥
१  ॐ भूर्भुवः स्वः कुमार्यै नमः कुमारीमा० स्था० ॥ भो कुमारि इहागच्छ इह तिष्ठ ॥
२  ॐ भूर्भुवः स्वः धनदायै नमः धनदामावा० स्था० ॥ भो धनदे इहागच्छ इह तिष्ठ ॥
३   ॐ भूर्भुवः स्वः नन्दायै नमः नन्दामावा० स्था० ॥ भो नन्दे इहागच्छ इह तिष्ठ ॥
४   ॐ भूर्भुवः स्वः विमलायै नमः विमलामा० स्था० ॥ भो विमले इहागच्छ इह तिष्ठ ॥
५   ॐ भूर्भुवः स्वः मङ्गलायै नमः मङ्गलामा० स्था० ॥ भो मङ्गले इहागच्छ इह तिष्ठ ॥
६    ॐ भूर्भुवः स्वः अचलायै नमः अचलामा० स्था० ॥भो अचले इहागच्छ इह तिष्ठ ॥
७   ॐ भूर्भुवः स्वः पद्मायै नमः पद्मामावाह० स्था० ॥ भो पद्मे इहागच्छ इह तिष्ठ ॥
॥ तत्पूर्वे तृतीयपंक्तौ सप्ताक्षतपुञ्जेषु दक्षि० उद० सप्तस्थलमातृकाणां स्थापनम् ॥
१  ॐ भूर्भुवः स्वः ऊर्म्यै नमः ऊर्मीमावाह० स्था० ॥ भो ऊर्मि इहागच्छ इह तिष्ठ ॥
२  ॐ भूर्भुवः स्वः लक्ष्म्यै नमः लक्ष्मीमा० स्था० ॥ भो लक्ष्मि इहागच्छ इह तिष्ठ ॥
३  ॐ भूर्भुवः स्वः महामायायै० महामा० स्था० ॥ भो महामाये इहागच्छ इह तिष्ठ ॥
४  ॐ भूर्भुवः स्वः पानदेव्यै नमः पानदेवी० स्था० ॥ भो पानदे० इहागच्छ इह तिष्ठ ॥
५  ॐ भूर्भुवः स्वः वारुण्यै नमः वारुणीमा० स्था० ॥ भो वारुणि इहागच्छ इह तिष्ठ ॥
६  ॐ भूर्भुवः स्वः निर्मलायै नमः निर्मलामा० स्था० ॥ भो निर्मले इहागच्छ इह तिष्ठ ॥
७  ॐ भूर्भुवः स्वः गोधायै नमः गोधामा० स्था० ॥ भो गोधे इहागच्छ इह तिष्ठ ॥
॥ तत्पूर्वे चतुर्थपंक्तौ अक्षतपुञ्जोपरि सप्तसागराणां स्थापनम् ॥
ॐ समुद्द्रादूर्म्मिर्म्मधुमॉं२ऽउदारदुपाxशुनासममृतत्त्वमानट् ॥ घृतस्यनामगुह्यॅंय्यदस्तिजिह्वादेवानाममृतस्य नाभिx ॥८९/१७॥ ॐ भूर्भुवः स्वः सप्तसागरेभ्यो नमः सप्तसागरानावाहयामि स्थापयामि ॥ भो सप्तसागराः इहागच्छति इह तिष्ठत ॥
प्रतिष्ठापनम् -- ॐ मनोजूतिर्ज्जुषताम्माज्ज्यस्यब्रुहस्प्पतिर्य्यज्ञ० ॥१३/२॥ ॐ भूर्भुवः स्वः जलमातृकाद्यावाहितदेवताः सुप्रतिष्ठिता वरदा भवत ॥ एकतंत्रेण पूजनम्
ॐ भूर्भुवः स्वः जलमातृकाद्यावाहितदेवताभ्यो नमः आसनं सम० ॥ ॐ भूर्भुवः स्वः जलमातृकाद्यावाहितदेवताभ्यो नमः पादयोः पाद्यं सम० ॥ ॐ भूर्भुवः स्वः जलमातृकाद्यावाहितदेवताभ्यो नमः हस्तयोरर्घ्यं सम० ॥ ॐ भूर्भुवः स्वः जलमातृकाद्यावाहितदेवताभ्यो नमः आचमनीयं सम० ॥ ॐ भूर्भुवः स्वः जलमातृकाद्यावाहितदेवताभ्यो नमः पञ्चामृतस्नानं सम० ॥ ॐ भूर्भुवः स्वः जलमातृकाद्यावाहितदेवताभ्यो नमः शुद्धोदकस्ननं सम० ॥ ॐ भूर्भुवः स्वः जलमातृकाद्यावाहितदेवताभ्यो नमः गन्धं सम० ॥ ॐ भूर्भुवः स्वः जलमातृकाद्यावाहितदेवताभ्यो नमः अक्षतान् सम० ॥ ॐ भूर्भुवः स्वः जलमातृकाद्यावाहितदेवताभ्यो नमः यथालाभोपन्नानि पुष्पाणि सम० ॥ ॐ भूर्भुवः स्वः जलमातृकाद्यावाहितदेवताभ्यो नमः सोभाग्यपरिमलद्रव्याणि सम० ॥ ॐ भूर्भुवः स्वः जलमातृकाद्यावाहितदेवताभ्यो नमः धूपमाघ्रापयामि ॥ ॐ भूर्भुवः स्वः जलमातृकाद्यावाहितदेवताभ्यो नमः दीपं दर्शयामि ॥ ॐ भूर्भुवः स्वः जलमातृकाद्यावाहितदेवताभ्यो नमः नैवेद्यं निवेदयामि ॥ नैवेद्यं जलेन संप्रोक्ष्य ग्रासमुद्रा दर्शयित्वा पञ्च प्राणाहुतीर्दद्यात् ॥ ॐ प्राणाय स्वाहा ॥ ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा ॥ ॐ उदानाय स्वाहा ॥ ॐ समानाय स्वाहा ॥ नैवद्यान्ते आचमनीयं सम० ॥ ॐ भूर्भुवः स्वः जलमातृकाद्यावाहितंदेवताभ्यो नमः मुखवासार्थे पूगीफलं ताम्बूलं सम० ॥ ॐ भूर्भुवः स्वः जलमातृकाद्यावाहितदेवताभ्यो नमः यथाशक्ति हिरण्यगर्भदक्षिणां सम० ॥ नीराजनम् ॥ एकस्मिन्पात्रे कर्पूरं प्रज्वाल्य ॥ ॐ नमः इति सम्पूज्य ॥ ॐ अग्ग्निर्द्देवता० ॥२०/१४॥ ॐ भूर्भुवः स्वः जलमातकाद्यावाहितदेवताभ्यो नमः आरार्तिक्य सम० ॥ जलेन प्रदक्षिणां कृत्वा पुष्पेण देवतावन्दनं हस्तेन स्वात्मवन्दनं कृत्वा हस्तं प्रक्षाल्य मन्त्रपुष्पाञ्जलिं कुर्यात् ॥ ॐ यज्ञेन यज० ॥१६/३१॥ ॐ भूर्भुवः स्वः जलमातृकाद्यावाहितदेवताभ्यो नमः मन्त्रपुष्पाञ्जलिं सम० ॥ विशेषार्घ्यार्थं गन्धाक्षत्पौष्पादिभिर्युतं सजलं सफलं सहिरण्यम् अर्घ्यपात्रं हस्तयोर्गृहीत्वा विशेषार्घ्यं दद्यात् ॥ इदं फलं मया देवाः स्थापितं पुरतस्तु वः ॥ तेन मे सफलावाप्तिर्भवेज्जन्मानि जन्मनि ॥ रूपं देहि जयं देहि भाग्यं भगवति देहि मे ॥ पुत्रान्देहि धनं देहि सर्वान्कामॉंश्च देहि मे ॥ ॐ भूर्भुव स्वः जलमातृकाद्यावाहितदेवताभ्यो नमः विशेषार्घ्यं सम० ॥ हस्ते जलं गृहीत्वा अनया पूजया जलमातृकाद्यावादितदेवताः प्रीयन्तां न मम ॥
॥ इति जलजीवस्थलमातृकासहितसप्तसागरपूजनप्रयोगः समाप्तः ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP