संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ श्रेयःसंपादनादिकम्

अथ श्रेयःसंपादनादिकम्

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


तत आचार्यः ऋत्विग्भिः सह सपत्नीकाय यजमानाय श्रेयोदानं कुर्यात् ॥ आचार्यः उदङ्मुखो भूत्वा वृतैः सर्वब्राह्मणैः सह यजमानहस्ते ‘ ॐ शिवा आपः सन्तु ’ इति जलं दद्यात् । ‘ ॐ सोमनस्यमस्तु ’ इति पुष्पाणि दद्यात् । ‘ ॐ गन्धाः पान्तु ’ इति गन्धं दद्यात् । ‘ ॐ अक्षताः पान्तु ’ इत्यक्षतान् दद्यात् । तत आचारात् “ यत्पापं रोगमशुभम् अकल्याणं तद्दूरे प्रतिहतमस्तु ” इति पठन् यजमानहस्तस्योपरि जलं भ्रामयित्वा त्रिवारम् अधः क्षिपेत् ॥ तत आचार्यः स्वकीयहस्ते गन्धाक्षतपुष्पफलसहितं जलं ग्रुहीत्वा वदेत् । “ भवन्नियोगेन मया अस्मिन् सप्रणवव्याहृतिसहितस्य चतुर्विशतिवराण्त्मकगायत्रीमन्त्रस्य ब्राह्मणद्वारा कृतस्य अमुकलक्षजपानुष्ठानकर्मणः साङ्गतासिद्ध्यर्थं तदशांशेन प्रारब्धे सग्रहमखश्रीगायत्रीपुरश्चरणकर्मणि यत्कृतम् आचार्यत्वं तथा च एभिर्ब्राह्मणैः सह यत्कृतं ब्रह्मत्वं गाणपत्यं सादस्यं तथा च यः कृतो जपः यः कृतो होमो यत्कृतं तर्पणं मार्जनं ब्राह्मणभोजनञ्च इत्येवत्कर्मभ्यः यदुत्पन्नं श्रेयः तत्तुभ्यमहं सम्प्रददे । तेन श्रेयसा त्वं श्रेयसी भव ॥ ” इति वदन्यजमानहस्ते जलसहितं फलं दद्यात् । सजलं फलं गृहीत्वा ‘ भवामि ’ इति यजमानो वदेत् । यजमानस्तत्फलं देव्यै समर्पयेत् पत्न्यै वा दद्यात् ॥ ततो यजमानो वरणक्रमेणाचार्यप्रभृतिभ्य ऋत्विग्भ्यो दक्षिणाप्रदानं कुर्यात् ॥ तत्रादौ सङ्कल्पमाचरेत् । देशकालौ सङ्कीर्त्य मया आचरितस्य सग्रहमखश्रीगायत्रीपुरश्चरणकर्मणः साङ्गतासिद्ध्यर्थं वृतेभ्य आचार्यादिसमस्तर्त्विग्भ्यः यथाशक्ति दक्षिणाप्रदानं करिष्ये । इति सङ्कल्प्य दक्षिणां दद्यात् ॥ तत्रादौ गोप्रदानम् । सङ्कल्पं कृत्वा तच्च गोनिष्क्रयद्रव्यं आचार्याय दद्यात् ॥ तत्रादौ गोप्रदानम् । सङ्कल्पं कृत्वा तच्च गोनिष्क्रयद्रव्यं आचार्याय दद्यात् ॥ यथा - तद्द्रव्यं गृहीत्वा । मया कृतस्य सग्रहमखगायत्रीपुरश्चरणकर्मणः साङ्गतासिद्ध्यर्थम् इमां गोनिष्क्रयीभूतां दक्षिणां तुभ्यमहं सम्प्रददे इति आचार्याय दद्यात् ॥ आचार्यः ‘ ॐ देवस्यत्वा० ’ इति गृह्णीयात् । ‘ ॐ स्वस्ति ’ इति च वदेत् ॥ तत आचार्याय दक्षिणादानम् । गन्धाक्षतपुष्पैराचार्यं सम्पूज्य । यथाशक्ति वस्त्रकुण्डलकंकणमुद्रिकादिसहितां सुवर्णदक्षिणां रजतद्रव्यं वा गृहीत्वा । मया कृतस्य सग्रहमखगायत्रीपुरश्चरणकर्मणः साङ्गतासिद्ध्यर्थम् इमां यथाशक्ति वस्त्रोपवस्त्रादिसहितां सुवर्णदक्षिणां रजतद्रव्यं वा तुभ्यमहं सम्प्रददे ॥ इति वदन् आचार्याय दक्षिणां दद्यात् । एवं ब्रह्मणे गणपतये सदसस्पतये ऋत्विग्भ्य द्वारपालादिसर्वेभ्यो ब्राह्मणेभ्यो वरणक्रमेण दक्षिणां दद्यात् । ततः सदक्षिणाकं सुवर्णदानं भूमिदान तिळदानञ्च दद्यात् । हस्ते जलमादाय - इदं सुवर्णदानम् अग्निदैवतम् अमुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे । दानसाङ्गतासिद्ध्यर्थम् इमां दक्षिणाञ्च तुभ्यमहं सम्प्रददे ॥ भूमिदानम् ॥ इमां भूमिं वा तन्निष्क्रयद्रव्यम् अमुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे । दानसाङ्गतासिद्ध्यर्थम् इमां दक्षिणाञ्च तुभ्यमहं सम्प्रददे ॥ तिळपात्रदानम् ॥ इदं तिळपात्रं तिलपूरितं प्रजा पतिदैवतम् अमुकशर्मणे ब्राह्मआण्य तुभ्यमहं सम्प्रददे ॥ दानसाङ्गतासिद्ध्यर्थम् इमां दक्षिणाञ्च तुभ्यमहं संप्रददे ॥ इति श्रेयःसंपादनादिकम् ॥

N/A

References : N/A
Last Updated : December 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP