संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ अवभृथस्नानविधिः

अथ अवभृथस्नानविधिः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


यजमानस्य तीर्थे गत्वा अवभृथस्नानं कर्तुम् इच्छा चेत् प्रधानदेवताकलशं गायत्रीयन्त्रं कुण्डाद् भस्म मृद्घटम् पूजार्थं पूजासामग्रीं तीर्थजले होमार्थं स्रुवं चणकॉंश्च गृहीत्वा आचार्यादिसमस्तर्त्विग्भिः परिवृतः स्वकीयस्त्रीपुत्रपौत्रादिपरिवारजनैः सह मङ्गलवाद्यघोषपुरःसरं यजमानो जलाशयं गच्छेत् ॥ ततोऽर्धमार्गे गत्वा क्षेत्रपालाय बलिदानं दद्यात् ॥ ततस्तीर्थसमीपमागत्य तीर्थजलेन तत्समीपवर्तिनीं भूमिं “ ॐ आपौहिष्ठेति ” त्रिभिर्मन्त्रैः सम्प्रोक्ष्य सपत्नीकः स्वयं तीर्थाभिमुखः उदङ्मुखः पूर्वाभिमुखो वा तिष्ठेत् ॥ तत आचमनं प्राणायामञ्च कृत्वा हस्ते जलं गृहीत्वा । मया कृतस्य सग्रहमखश्रीगायत्रीपुरश्चरणकर्मणः संपूर्णफलाप्राप्त्यर्थं पुत्रपौत्रादिपरिवारजनैः ज्ञातिपौरवासिभिश्च परिवृतः अस्मिन्तीर्थे अवभृतस्नानमहं करिष्ये । इति सङ्कल्पं कुर्यात् । तत आचार्यो यथावकाशं गणपतिपूजनं स्वस्तिपुण्यावाहवाचनञ्च कारयेत् । ततः स्वसमीपे विरचितस्याष्टदळस्य मध्ये एकं कलशं निधाय तस्य पुण्याहवाचनोक्तविधिना स्थापनं कुर्यात् । ततो यजमानस्तत्र कलशे “ ॐ तत्त्वायामि ” इति मंत्रेण च वरुणमावाह्य “ मनोजूति ” रिति प्रतिष्ठाप्य प्रार्थयेत् ॥ जलाधिप समागच्छ परिवारसमन्वितः । अस्मिन्कुम्भे करिष्यामि यावत्पूजां स्थिरो भव ॥ इति सम्प्रार्थ्य । सर्वोपचारार्थे गन्धाक्षतपुष्पैश्च सम्पूज्य तत्राश्टदलस्य पूर्वादितः क्रमेण ॥ ॐ मत्स्यै नमः मत्सीम् आ० स्था० ॥१॥
कूर्म्यै नमः कूर्मीम् आ० स्था० ॥२॥
ॐ वाराह्यै नमः वाराहीम् आ० स्था० ॥३॥
ॐ माण्डूक्यै नमः माण्डूकीम् आ० स्था० ॥४॥
ॐ मकर्यै नमः मकरीम् आ० स्था० ॥५॥
ॐ ग्राहक्यै नमः ग्राहकीम् आ० स्था० ॥६॥
ॐ क्रौञ्चिक्यै नमः क्रोञ्चिकीम् आ० स्था० ॥७॥
एवं जलमातॄः अक्षतैः संस्थाप्य ॥ “ ॐ “ मनोजूतिरि ” ति प्रतिष्ठाप्य च ताः “ ॐ मत्स्यदिमातृभ्यो नमः ” इति यथालब्धोपचारैः आवाहनादिषोडशोपचारान्तं पूजयेत् ॥ ततो यजमानो जलाशयं गत्वा तीर्थमपि “ ॐ तत्त्वायामि ” इति मंत्रेण आवाहनादिषोडशोपचारैः सम्पूज्य तस्मिन्स्थितानां मत्स्यादिजीवानां संतोषार्थं तत्र चणकादींश्च निक्षिप्य तीर्तस्थितानां गङ्गादिदेवतानां प्रीतये च पुरुषसूक्तेन दुग्धेनाभिषेकं कुर्यात् ॥ ततस्तीर्थजले आज्यस्य स्रुवेण द्वादशाहुतीर्दद्यात् ॥ ॐ अद्भ्यः स्वाहा । इदमद्भ्यो न मम ॥१॥
ॐ वार्भ्यः स्वाहा । इदं वार्भ्यो न मम ॥२॥
ॐ उदकाय स्वाहा । इदम् उदकाय न मम ॥३॥
ॐ तिष्ठन्तीभ्यः स्वाहा । इदं तिष्ठन्तीभ्यो न मम ॥४॥
ॐ स्रवन्तीभ्यः स्वाहा । इदं स्रवन्तीभ्यो न मम ॥५॥
ॐ स्यन्दमानाभ्यः स्वाहा । इदं स्यन्दमानाभ्यो न मम ॥६॥
ॐ कूप्याभ्यः स्वाहा । इदं कूप्याभ्यो न मम ॥७॥
ॐ मूद्याभ्यः स्वाहा । ॐ अर्णवाय स्वाहा । इदम् अर्णवाय न मम ॥१०॥
ॐ समुद्राय स्वाहा । इदं समुद्राय्न मम ॥११॥
ॐ सरिराय स्वाता । इदं सरिराय  न मम ॥१२॥
एवं द्वादशाहुतीर्दत्वा सपत्नीको यजमाअस्विन् तीर्थजले श्रीगायत्रीयह्तं “ श्री गायत्रीयन्त्राधिष्ठितदेवताभ्यो नमः ” इति गन्धाक्षतपुष्पैः संपूज्य ततः तं हस्ते गृहीत्वा निमज्जेत् ॥ ततः उन्मज्य प्रधानकळशं गृहीत्वा प्रधानकलशादर्धं जलं तीर्थे निक्षिप्यार्घजलसमन्वितं कलशं तीर्थकलेन सम्पूर्य कुण्डादानीतं भस्मापि तस्मिन्तीर्थे निक्षिप्य तस्मात्किञ्चितं कलशं तीर्थजलेन सम्पूर्य कुण्डादानीतं भस्मापि तस्मिन्तीर्थे निक्षिप्य तस्मात्किञ्चित् आदाय स्वकीये शरीर ‘ ॐ प्रसद्येति ’ मंत्रं पठन् अनुलिम्पेत् ॥ ततः आचार्यादिसमस्तऋत्विग्भिः पुत्रपौत्रादिपरिवारजनैः ज्ञातिभिः पौरवासिभिश्च सह तस्मिन्तीर्थे स्नायात् । ॐ अवभृथनिचुम्पुणनिचेरुसिनिचुम्पुणx ॥ अवदेवैर्द्देवकृतमेनोयासिषमवमर्त्त्यैर्म्मर्त्यकृतम्पुरुराव्ण्णोदेवरिषस्प्पाहिदेवानाxसमिदसि ॥२७/८॥ एवं स्नात्वा तदनन्तरं ‘ ॐ आकृष्णेन ’ इति मंत्रेण सूर्यं नमस्कृत्य ॥ ‘ ॐ वर्णस्योत्तम्भनमसि० ’ इति मंत्रेण तीर्थमपि नमस्कृत्य । तीर्थाद्बहिरागत्य नवानि वस्त्राणि धृत्वा स्नाने धृत्वानि निष्कास्य यथाशक्ति तीर्थतटे स्थितान् ब्राह्मणान् आचार्यादिसमस्तत्विजश्च दक्षिणादानेन संतोष्य सजलं प्रधानकलशं यन्त्रम् अवशिष्टं भस्म घटसहितमादाय मंगलवाद्यघोषपुरःसरं यज्ञमंडपागत्य प्रधानपीठे प्रधानकलशं यन्त्रञ्च संस्थाप्य आनीतं भस्म पुनः कुण्डे प्रक्षिप्य घृतपात्रदानं देवताविसर्जनाद्यवशिष्टं कर्म समापयेत् ॥
॥ इति अवभृथस्नानविधिः ॥

N/A

References : N/A
Last Updated : December 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP