संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ आचार्याद्यृत्विग्वरणप्रयोगः

अथ आचार्याद्यृत्विग्वरणप्रयोगः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


तत आचार्याद्यृत्विजां वरणार्थमेकस्मिन्पात्रे आपः क्षीरमित्याद्यष्टद्रव्याण्येकीकृत्य तत्राचारात्फलं हिरण्यञ्च प्रक्षिप्य द्वितीयेन पात्रेण तत्पात्रं पिधाय रक्तसूत्रेणावेष्ट्य सपत्नीको यजमानः उदङ्मुखो भूत्वा प्राड्मुखैराचार्यादिभिर्दत्तं तदर्घपात्रं गृहीत्वोत्थायोदड्मुख एव तिष्ठेतु ॥ ततः सर्वे आचार्याद्यृत्विजः ‘ आशुः शिशान ’ इति द्वादशर्चमप्रतिरथसूक्तम् ‘ आनोभद्राः ’ इत्यनुवाकं ‘ द्यौः शान्तिरि’ति कण्डिकां वा जपेयुः ॥ तत उदङ्मुखो यजमानः प्राङ्मुखोपविष्टान्ब्राह्मणान्प्रार्थयेत् ॥ ( सुमुहूर्तादि कर्तव्यं शोभने मण्डपे द्विजैः ॥ शान्तिपाठोऽर्घदानं च पृच्छापूर्वं समाचरेत् ॥ ) ॐ आदित्याद्या ग्रहाः सर्वे राहुकेतुपुरःसराः ॥ ग्रहदेवाधिदेवैश्च नक्षत्राणां च दैवतैः ॥१॥
इन्द्रादिभिश्च दिक्पालैर्ब्रह्मविष्णुमहेश्वरैः ॥ वास्तुदुर्गागणेशैश्च क्षेत्रपालादिसंयुतैः ॥२॥
भूम्यन्तरिक्षदेवैश्च कुलदेवैश्च मातृभिः ॥ चतुर्भिश्चैव वेदैश्च रुद्रेण सहितैस्तथा ॥३॥
सागरा द्वीपपातालान्यूर्ध्वलोकसुरैः सह ॥ पर्वता ऋषयः सर्वे गंगाद्याः सरितो द्रुमाः ॥४॥
मन्त्राधिष्ठितदेवैश्च ब्रह्मन्नाचार्य ऋत्विजः ॥ आयुरारोग्यपुत्रादिसुखश्रीप्राप्तये मम ॥५॥
आपद्विघ्नविनाशाय शत्रुबुद्धिक्षयाय च ॥ विशेषकाम्यहोमेन सहितं समिधादिभिः ॥६॥
स्वागतं वो द्विजश्रेष्ठा मदनुग्रहकारकाः ॥ अयमर्घ इदं पाद्यं भवद्भिः प्रतिगृह्यताम् ॥७॥
चरणक्षालनाद्देवास्तुष्यन्ति शुद्धमानसाः ॥ तज्जलेनैव संसिक्ताः पूर्णकामा भवन्तु मे ॥८॥
इमं वोऽर्घं प्रयच्छामि गृह्णन्तु प्रीतमानसाः ॥ पावयन्तु च मां नित्यं पूरयन्तु मनोरथान् ॥९॥
इति सर्वान्प्रार्थयेत् ॥ ततः ‘ अर्घोऽर्घोऽर्घः ’ इति केनचिद्विप्रेणोक्ते सति यजमानः ‘ प्रतिगृह्यतामि’ति वदन् अर्घपात्रं ब्राह्मणहस्ते दद्यात् ॥ ‘ प्रतिगृह्णीम ’ इति विप्रा वदेयुः ॥ ततो यजमानः सपत्नीक उदङ्मुख एवोपविश्य तत आचार्यं कर्तुं योग्यस्य प्रा xखोपविष्टस्य विप्रस्य साक्षतेन पाणिना दक्षिणजानु आलभ्य स्वगोत्रोच्चारपूर्वकं तं वृणुयात् ॥ तद्यथा । “ अमुकगोत्रोत्पन्नः अमुकप्रवरान्वितः अमुकोऽहम् ” “ अमुकगोत्रोत्पन्नम् अमुकप्रवरान्वितं शुक्लयजुर्वेदान्तर्गतवाजिमाध्यान्दिनीयशाखाध्यायिनम् अमुकशर्माणं ब्राह्मणम् अस्मिन्सग्रहमखगायत्रीपुरश्चरणकर्मणि आचार्यत्वेन त्वामहं वृणे ” इति वदन् अक्षतान्ब्राह्मणहस्ते दद्यात् । ततो विप्रो यजमानेन दत्तानक्षतान्गृहीत्वा ‘ वृतोऽस्मी’ति वदेत् ॥ ॐ व्व्रतेन दीक्क्षामाप्प्नोति दीक्क्षयाप्प्नोति दक्क्षिणाम् । दक्क्षिणाश्श्रद्धामाप्प्नोतिश्श्रद्धयासत्त्यमाप्प्यते ॥३०/१९॥ ततो यजमानो वृतायाचार्याय एतत्ते पाद्यं पादप्रक्षालनम् एष तेऽर्घः इति पाद्यं हस्ते अर्घं च दत्वा गन्धादिभिस्तं संपूज्याचारात् रक्तसूत्रेणाचार्यहस्ते कङ्कणबन्धनं कुर्यात् ॥ ॐ यदाबद्ध्नन्दाक्षायणाहिरण्ण्यxशतानीकाय सुमनस्यमानाx ॥ तन्न्मऽआवद्ध्नामिशतशारदायायुष्म्माञ्जरदष्ट्टिर्य्यथासम् ॥५२/३४॥ ततो प्रार्थयेत् । आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः । तथा त्वं मम यज्ञेऽस्मिन् आचार्यो भव सुव्रत ॥ ‘ भवामी’त्याचार्यो वदेत् ॥ ॐ बृहस्प्पतेऽअतियदर्य्यो० ॥३/२६॥ ततो ब्रह्माणं वृणुयात् ॥ यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् ‘ अमुकगोत्रोत्पन्नम् अमुकप्रवरान्वितं शुक्लयजुर्वेदान्तर्गतवाजिमाध्यन्दिनीयशाखाध्यायिनम् अमुकशर्माणं ब्राह्मणम् अस्मिन्सग्रहमखगायत्रीपुरश्चरणकर्मणि ब्रह्मत्वेन त्वामहं वृणे ’ इत्युक्त्वा विप्रहस्तेऽक्षतान्दद्यात् । अक्षतानादाय ‘ वृतोऽस्मी’ति विप्रो वदेत् ॥ ॐ व्व्रतेनं दीक्षा० । यजमानः ‘ वृताय ब्रह्मणे एत्तत्ते पाद्यं पादप्रक्षालनम्, एष तेऽर्घः ’ इत्युक्त्वा हस्ते अर्घं दत्त्वा गन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात् ॥ ॐ यदा बद्ध्नन्दाक्षायणा० ॥ ततः प्रार्थयेत् ॥ यथा चतुर्मुखो ब्रह्मा सर्वलोकपितामहः । तथा त्वं मम यज्ञेऽस्मिन्ब्रह्मा भव द्विजोत्तम ॥ ‘ भवामी’ति विप्रो वदेत् । ॐ ब्रहम जज्ज्ञानं० ॥३/१३॥ ततः कर्मणो निर्विघ्नतासिद्ध्यर्थं गणपतिमंत्रजपार्थं गाणपत्यं वृणुयात् ॥ यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् ‘ अमुकगो०अमुकप्र०अमुकवेदशाखाध्यायिनम् अमुकशर्माणं ब्राह्मणम् अस्मिन्सग्रहमखगायत्रीपुरश्चरणकर्मणि गाणपत्यत्वेन त्वामहं वृणे ’ इत्युक्त्वा विप्रहस्तेऽक्षतान्दद्यात् । अक्षतानादाय ‘ वृतोऽस्मी’ति विप्रो वदेत् । ॐ व्व्रतेन दीक्षा० ॥ यजमानो ‘ वृताय गाणपत्याय एतत्ते पाद्यं पादप्रक्षालनम् ’ एष तेऽर्घः ’ इत्यर्घं हस्ते दत्त्वा गन्धादिभिस्तं सम्पूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात् ॥ ॐ यदा बद्ध्नन्दाक्षायणा० । ततो यजमानः प्रार्थयेत् ॥ वाञ्छितार्थफलावाप्त्यै पूजितोऽसि सुरासुरैः ॥ निर्विघ्नं ऋतुसंसिद्ध्यै त्वामहं गणपं वृणे ॥ ॐ गणानान्त्वा० ॥ ततः सदस्यवरणम् ॥ यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् ‘ अमुकगो० अमुकप्रव० अमुकवेद० अमुकश० अस्मिन्सग्रहमखगायत्रीपुरश्चरणकर्मणि सदस्यत्वेन त्वामहं वृणे ’ इत्युक्त्वा विप्रहस्तेऽक्षतान् दद्यात् ॥ अक्षतानादाय ‘ वृतोऽस्मी’ति विप्रो वदेत् ॥ व्व्रतेनं० । ततो यजमानो ‘ वृताय सदस्याय एतत्ते पाद्यं पादप्रक्षालनम्, एष तेऽर्घ ’ इत्यर्घं हस्ते दत्वा गन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात् । ॐ यदा बद्ध्नन्दाक्षायणा० । ततो यजमानः प्रार्थयेत् ॥ कर्मणामुपदेष्टारं सर्वकर्मविदुत्तमम् । कर्मिणं वेदतत्त्वज्ञं सदस्यं त्वामहं वृणे ॥ ॐ सदसस्प्पातिमद्द्भुतं प्रियमिन्द्रस्य काम्म्यम् । सनिम्मेधामयासिषxस्वाहा ॥१३/३२॥ ततः अर्वोपद्रष्ट्रवरनम् ॥ यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् ‘ अमुकगोत्रोत्पन्नम् अमुकप्र० अमुकवेद० अमुकश० ब्राह्मणम् अस्मिन्स० गायत्रीपुर० सर्वोपद्रष्ट्रत्वेन त्वामहं वृणे ’ इत्युक्त्वा विप्रहस्तेऽक्षतान्दद्यात् ॥ अक्षतानादाय ‘ वृतोऽस्मी’ति विप्रो वदेत् ॥ ॐव्व्रतेन० । यजमानो ‘ वृताय एतत्ते पाद्यं पादप्रक्षालनम्, एष तेऽर्घः ’ इत्यर्घं हस्ते दत्वा गन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात् ॥ ॐ यदाबद्ध्नन्दाक्षायणा० ॥ ततो यजमानः प्रार्थयेत् ॥ भगवन् सर्वकर्मज्ञ सर्वंधर्मभृतांवर ॥ गायत्र्या मम यज्ञेऽस्मिन् उपद्रष्टा भव द्विज ॥ ततः अष्टौ द्वारपालान्वृणुयात् ॥ तत्र पृर्वद्वारे होमकाले ऋग्वेदस्य सूक्तजपार्थं द्वौ ऋग्वेदिनौ विप्रौ वृणुयात् ॥ यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् ‘ अमुकगो० अमुकप्रव० अमुकवेद० अमुकश० अस्मिन्सग्र० गायत्रीपुरश्चरणकर्मणि पर्वद्वारे ऋग्वेदसूक्तजपार्थे त्वामहं बृणे ’ इत्यक्षतान् विप्रहस्ते दद्यात् । अक्षतान्गृहेत्वा ‘ वृतोऽस्मी’ति विप्रो वदेत् । ॐ व्व्रतेन० । यजमानो ‘ वृताय एतत्ते पाद्यं पादप्रक्षालनम्, एष तेऽर्धः ’ इत्यर्घं हस्ते दत्वा गन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात् ॥ ॐ यदा बद्ध्नन्दाक्षायणा० । ततः प्रार्थयेत् ॥ ऋग्वेदः पद्मपत्राक्षो गायत्रः सोमदैवतः ॥ अत्रिगोत्रस्तु विप्रेन्द्र ऋत्विक् त्वं मे मखे भव ॥ ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्त्विजम् ॥ होतारं रत्नधातमम् ॥ एवं द्वितीयं वृणुयात् ॥ ततो दक्षिणद्वारे यजुर्वेदस्य सूक्तजपार्थे द्वयोर्विप्रयोर्वरणम् ॥ यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् ‘ अमुकगोत्रोत्पन्नम् अमुकप्र० अमुकवेद० अमुकश० अस्मिन्स० गायत्रीपुरश्चरणकर्मणि दक्षिनद्वारे यजुर्वेदसूक्तजपार्थे त्वामहं वृणे ’ इत्युक्त्वाऽक्षतान् विप्रहस्ते दद्यात् । ‘ वृतोऽस्मी’ति विप्रो वदेत् ॥ ॐ व्व्रतेन० ॥ ततो यजमानः ‘ वृताय एतत्ते षाद्यं पादप्रक्षालनम्, एष तेऽर्घः ’ इत्यर्घं हस्ते दत्वा गन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात् ॥ ॐ यदा बन्धन्दाक्षायणा० ॥ ततः प्रार्थयेत् ॥ कातराक्षो यजुर्वेदस्त्रैष्टुभो विष्णुदैवतः । काश्यपेयस्तु विप्रेन्द्र ऋत्विक् त्वं मे मखे भव ॥ ॐइषेत्त्वोर्ज्जेत्त्वा० ॥१/१॥ एव द्वितीयमपि वृणुयात् ॥ ततः पश्चिमद्वारे सामवेदसूक्तजपार्थे द्वयोर्विप्रयोर्वरणं कुर्यात् ॥ यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् “ अमुकगो० अमुकप्र० अमुकवेद० अमुकशर्मा० अस्मिन्सग्रहमखगायत्रीपुरश्चरणकर्मणि पश्चिमद्वारे सामवेदसूक्तजपार्थे त्वामहं वृणे ” इत्युक्त्वाऽक्षतान्विप्रहस्ते दद्यात् ॥ ‘ वृतोऽस्मी’ति विप्रो वदेत् ॥ ॐव्व्रतेन० ॥ /१९॥ततो यजमानो ‘ वृताय एतत्ते पाद्यं पादप्रक्षालनम् एष ते‍ऽर्घ ’ इत्यर्घं हस्ते दत्वा गन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात् । ॐ वदाबद्ध्नन्दाक्षायणा० ॥५२/३४॥ ततः प्रार्थयेत् ॥ सामवेदस्तु पिङ्गाक्षो जाग्रतः शक्रदैवतः ॥ भारद्वाजस्तु विप्रेन्द्र ऋत्विक् त्वं मे मखे भव ॥ ॐ अग्र आयाहि० । एवं द्वितीयमपि सामगायिनं वृणुयात् ॥ तत उत्तरद्वारेऽथर्ववेदसूक्तजपार्थे द्वयोर्विप्रयोर्वरणम् ॥ यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् “ अमुकगो०अमुकप्र० अमुकवेद० अमुकश० अस्मिन्सग्रहमखगायत्रीपुर० उत्तरद्वारे अथर्ववेदसूक्तजपार्थे त्वामहं वृणे ” इत्युक्त्वा विप्रहस्तेऽक्षतान्दद्यात् ॥ ‘ वृतोऽस्मी’ति विप्रो वदेत् ॥ ॐ व्व्रतेन० ॥३०/१९॥ ततो यजमानो ‘ वृताय एतत्ते पाद्यं पादप्रक्षालनम् एष तेऽर्घ इत्यर्घं हस्ते दत्वा अन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात् ॥ ॐ यदा बद्ध्नन्दाक्षायणा० ॥५२/३४॥ ततः प्रार्थयेत् ॥ बृहन्नेत्रोऽथर्ववेदोऽनुष्टुभो रुद्रदैवतः । वैशम्पायन विप्रेन्द्र ऋत्विक् त्वं मे मखे भव ॥ ॐ शन्नोदेवी० ॥ एवं द्वितीयमपि विप्रं वृणुयात् ॥ ततो जपार्थं होमार्थं वा ब्राह्मणानां वरणम् ॥ यजमानः साक्षतेन पाणिना विप्रस्य दक्षिणं जानु आलभ्य स्वगोत्रोच्चारपूर्वकम् “ अमुकगो० अमुकप्र० अमुकवेद० अमुकश० अस्मिन्सग्रहमखगायत्रीपुरश्चरणकर्मणि जपार्थ होमार्थं वा ऋत्विक्त्वेन त्वामहं वृणे ” इत्युक्त्वा विप्रहस्तेऽक्षतान्दद्यात् ॥ ‘ वृतोऽस्मी’ति विप्रो वदेत् ॥ ॐ व्व्रतेन० ॥३०/१९॥ ततो यजमानः ‘ वृताय एतत्ते पाद्यं पादप्रक्षालनम् एष तेऽर्घ ’ इत्यर्घं हस्ते दत्वा गन्धादिभिस्तं संपूज्य तस्य हस्ते कङ्कणबन्धनं कुर्यात् ॥ ॐ यदा बद्ध्नन्दाक्षायणा० ॥५२/३४॥ ततः प्रार्थयेत् । भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद ॥ गायत्र्याश्चैव यज्ञेऽस्मिनृत्विक् त्वं मे प्रभो भव ॥ एवं होमार्थं जपार्थं वा यावत्सङ्ख्याकानाम् ऋत्विजां प्रयोजनं तावत्संख्याकान् ऋत्विजो वृणुयात् ॥
॥ इति आचार्याद्यृत्विग्वरणप्रयोगः ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP