संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथायुष्यमंत्रजपः

अथायुष्यमंत्रजपः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


ॐ आयुष्ष्यं व्वर्च्चस्यx रायस्प्पोषमौद्द्भिदम् ॥ इदxहिरण्ण्यं वर्च्चस्वज्जैत्त्रायाविशतादु माम् ॥५०/३४॥ न तद्द्रक्षाxसिनपिशाचास्तरन्ति देवानामोजxप्प्रथमजxहxतत् ॥ योबिभर्त्ति दाक्षायणxहिरण्ण्यxसदेवेषु कृणुतेदीर्ग्घमायुxसमनुष्ष्येषु कृणुते दीर्ग्घमायुx ॥५१/३४॥ यदाबद्ध्नन्दाक्षायणाहिरण्ण्यxशतानीकायसुमनस्यमानाx ॥ तन्मऽआबद्ध्नामिशतशारदायायुष्म्माञ्जरदष्ट्विxर्वथासम् ॥५२/३४॥३॥
आयुष्यम् आयुष्यम् आयुष्यम् - ॥ आयुष्याभिवृद्धिरस्तु ॥ इति आयुष्यमंत्रजपः ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP