संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च

अथ होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


सर्वे ब्राह्मणाः पङ्क्त्याकारेणोपविश्य आचमनं प्राणायामञ्च कृत्वा देशकालौ सङ्कीर्त्य अस्माकं यजमानेन ब्राह्मणद्वारा कृतस्य सप्रणवव्याहृतिचतुर्विंशतिवर्णात्मकश्रीगायत्रीमन्त्रस्यामुकलक्षजपानुष्ठानकर्मणः साङ्गतासिद्ध्यर्थम् तथाच प्रारब्धस्य सग्रहमखश्रीगायत्रीपुरश्चरणकर्मणः साङ्गतासिद्ध्यर्थम् अस्माभिश्च सप्रणवब्याहृतिश्रीगायत्रीमन्त्राणां जपदशांशेन कृतस्य होमकर्मणश्च परिपूर्णतार्थं तद्दशांशेन तर्पण्म पृथक् पृथक् करिष्यामहे । एवं सङ्कल्पं कृत्वा स्वस्वपात्रे शुद्धं जलं पूरयित्वा तत्र भगवत्याः श्रीगायत्रीदेव्याः पूजायन्त्रं विभाव्य गन्धाक्षतपुष्पाण्यादाय मूलमन्त्रमुच्चार्य । अस्मिञ्जले “ यन्त्रस्वरूपिण्यै भगवत्यै श्रीगायत्रीदेव्यै नमः ” भगवतीं श्रीगायत्रीदेवीं सर्वोपचारार्थे गन्धाक्षतपुष्पैः पूजयामि । इति सम्पूज्य । सप्रणवव्याहृतिगायत्रीमूलमन्त्रमुच्चारयन् प्रतिमन्त्रं ‘ भगवतीं श्रीगायत्रीदेवीं तर्पयामि ’ इति देवतीर्थेन तर्पयेत् ॥ एवं होमदशांशेन तर्पणं कृत्वा । हस्ते जलं गृहीत्वा । अस्माभिः कृतेन होमदशांशेन तर्पणेनानेन भगवती श्रीगायत्रीदेवी प्रीयतां न मम । ततस्तर्पणानन्तरं तस्मात् भगवतीं श्रीगायत्रीदेवीं स्वहृदि विसृज्य तर्पणजलं विसृजेयुः । ततो मार्जनम् ॥ सर्वे ब्राह्मणा आचमनं प्राणायामञ्च कृत्वा । हस्ते जलं गृहीत्वा सङ्कल्पं कुर्युः । देशकालौ सङ्कीर्त्य । अस्माकं यजमानेन ब्राह्मणद्वारा कृतस्य सप्रणवव्याहृतिचतुर्विंशतिवर्णात्मकश्रीगायत्रीमन्त्रस्यामुकलक्षजपानुष्ठानकर्मणः साङ्गतासिद्ध्यर्थं प्रारब्धस्य सग्रहमखश्रीगायत्रीपुरश्चरणकर्मणः सांगतासिद्ध्यर्थं च तर्पणदशांशेन गायत्र्या मूलमंत्रेण पृथक् पृथक् मार्जनं करिष्यामहे ॥ एवं सङ्कल्पं विधाय पात्रे शुद्धं जलं पूरयित्वा हृदि गन्धाक्षतपुष्पैर्गायत्रीमावाह्य सप्रणवव्याहृतिचतुर्विंशतिवर्णसहितं गायत्रीमन्त्रमुच्चार्य प्रतिमन्त्रं भगवतीं श्रीगायत्रीदेवीं ( मार्जयामि ) अभिषिञ्चामि । इति पठन्तः स्वशिरसि अभिषेकं कुर्युः ॥ तर्पणानन्तरं हस्ते जलं गृहीत्वा । अस्माभिः कृतेनानेन मार्जनेन भगवती श्रीगायत्रीदेवी प्रीयतां न मम । इति जलं भगवत्यै श्रीगायत्रीदेव्यै निवेद्य ततो देवीं विसृज्य तज्जलं शुद्धदेशे विसृजेयुः ॥
॥ इति होमदशांशेन तर्पणप्रयोगस्तर्पणदशांशेन मार्जनप्रयोगश्च ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP