संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ श्रीगायत्रीकवचम्

अथ श्रीगायत्रीकवचम्

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


श्रीगणेशाय नमः ॥ याज्ञवल्क्य उवाच ॥ स्वामिन्सर्वजगन्नाथ संशयोऽस्ति महान्मम ॥ चतुष्पष्टिकलानां च पातकानां च तद्वद ॥१॥
मुच्यते केन पुण्येन ब्रह्मरूपं कथं भवेत् ॥ देहश्च देवतारूपं मंत्ररूपं विशेषतः ॥२॥
क्रमतः श्रोतुमिच्छामि कवचं विधिपूर्वकम् ॥ ब्रह्मोवाच ॥ गायत्र्याः कवचस्यास्य ब्रह्मा विष्णुः शिवो ऋषिः ॥३॥
ऋग्यजुःसामाथर्वाणि च्छंदांसि परिकीर्त्तिताः ॥ परब्रह्मस्वरूपा सा गायत्री देवता स्मृता ॥४॥
रक्षाहीनं तु यत्स्थानं कवचेन विना कृतम् ॥ सर्वं सर्वत्र संरक्षेत्सर्वांगं भुवनेश्वरी ॥५॥
बीजं भर्गश्च युक्तिश्च धियः कीलकमेव च ॥ पुरुषार्थविनियोगो यो नश्च परिकीर्तितः ॥६॥
ऋषिं मूर्ध्निं न्यसेत्पूर्वं मुखे छंद उदीरितम् ॥ देवता हृदि विन्यस्य गुह्ये बीजं नियोजयेत् ॥७॥
शक्तिं पदोस्तु विन्यस्य नाभौ तु कीलकं न्यसेत् ॥ द्वात्रिंशत्तु महाविद्याः सांख्यायनसगोत्रजाः ॥८॥
द्वादशलक्षसंयुक्ता विनियोगः पृथवपृथक् ॥ एवं न्यासविधिंकृत्वा करांगं विधिपूर्वकम् ॥९॥
व्याहृतित्रयमुच्चार्य अनुलोमविलोमतः ॥ चतुरक्षरसंयुक्तं करांगन्यासमाचरेत् ॥१०॥
आवाहनादिभेदं च दश मुद्राः प्रदर्शयेत् ॥ सा पातु वरदा देवी अंगप्रत्यंगसंगमे ॥११॥
ध्यानं मुद्रां नमस्कारं गुरुमंत्रं तथैव च ॥ संयोगमात्मसिद्धिञ्च षड्विधं किं विचारयेत् ॥१२॥
अस्य श्रीगायत्रीकवचस्य ब्रह्मविष्णुरुद्रा ऋषयः ऋग्यजुःसामाथर्वाणि छंदांसि परब्रह्मस्वरूपिणी गायत्री देवता भूः बीजं भुवः शक्तिः स्वाहा कीलकं श्रीगायत्रीप्रीत्यर्थं जप विनियोघ ॥ वर्णास्त्रां कुंडिकाहस्तां शुद्धनिर्मलज्योतिषीम् ॥ सर्वतत्त्वमयीं वन्दे गायत्रीं वेदमातरम् ॥१३॥
अथ ध्यानम् ॥ क्मुक्ताविद्रुमहेमनीलधवलच्छाअयैर्मुखैस्त्रीक्षणैर्युक्तामिंदुनिबद्धरत्नमुकुटां तत्त्वार्थवराण्त्मिकाम् ॥ गायत्रीं वरदाभयांकुशकशाः शुभ्रं कपालं गुणं शंखं चक्रमथारविंदयुगलं हस्तैर्वहंतीं भजे ॥१॥
ॐगायत्री पूर्वतः पातु सावित्री पातु दक्षिणे ॥ ब्रह्मविद्या च मे पश्चादुत्तरे मां सरस्वती ॥१॥
पावकीं मे दिशं रक्षेत्पावकोज्ज्वलशालिनी ॥ यातुधानीं दिशं रक्षेद्यातुधानगणार्दिनी ॥२॥
पावमानीं दिशं रक्षेत्पवमानविलासिनी ॥ दिशं रौद्रीमवतु मे रुद्राणी रुद्ररूपिणी ॥३॥
ऊर्ध्वं ब्रह्माणि म रक्षेदधस्ताद्वैष्णवी तथा ॥ एवं दश दिशो रक्षेत्सर्वतो भुवनेश्वरी ॥४॥
ब्रह्मास्त्रस्मरणादेव वाचां सिद्धिः प्रजायते ॥ ब्रह्मदण्डश्च मे पातु सर्वशस्त्रास्त्रभक्षकः ॥५॥
ब्रह्मशीर्षस्तथा पातु शत्रूणां वधकारकः ॥ सप्त व्याहृतयः पांतु सर्वदा बिंदुसंयुताः ॥६॥
वेदमाता च मां पातु सरहस्या सदैवता ॥ देवीसूक्तं सदा पातु सहस्राक्षरदेवता ॥७॥
चतुष्पष्टिकलाविद्या दिव्याद्या पातु देवता ॥ बीजश क्तिश्च मे पातु पातु विक्रमदेवता ॥८॥
तत्पदं पातु मे पादौ जंघे मे सवितुः पदम् ॥ वरेण्यं कटिदेशं तु नाभिं भर्गस्तथैव च ॥९॥
देवस्य मे तु हृदयं धीमहीति गलं तथा ॥ धियो मे पातु जिह्वायां यः पदं पातु लोचने ॥१०॥
ललाटे नः पदं पातु मूर्द्धानं मे प्रचोदयात् ॥ तद्वर्णः पातु मूर्धानं सकारः पातु भालकम् ॥११॥
चक्षुषी मे विकारस्तु श्रोत्रं रक्षेतुकारकः ॥ नासापुटेर्वकारो मे रेकारस्तु कपोलयोः ॥१२॥
णिकारस्त्वधरोष्टे च यकारस्तूर्ध्व ओष्ठके ॥ आस्यमध्ये भकारस्तु गोकारस्तु कपोलयोः ॥१३॥
देकारः कंठदेशे च वकारः स्कंधदेशयोः ॥ स्यकारो दक्षिणं हस्तं धीकारो वामहस्तकम् ॥१४॥
मकारो हृदयं रक्षेद्धिकारो जठरं तथा ॥ धिकारो नाभिदेशं तु योकारस्तु कटीद्वयम् ॥१५॥
गुह्यं रक्षतु योकार ऊरू मे नः पदाक्षरम् ॥ प्रकारो जानुनी रक्षेच्चोकारो जंघदेशयोः ॥१६॥
दकारो गुल्फदेशं तु यात्कारः पादयुग्मकम् ॥ जातवेदिति गायत्री त्र्यंबकेति दशाक्षरा ॥१७॥
सर्वतः सर्वदा पातु आपो ज्योतीति षोडशी ॥ इदं तु कवचं दिव्यं बाधाशतविनाशकम् ॥१८॥
चतुष्पष्टिकलाविद्यासकलैश्वर्य्यसिद्धिदम् ॥ जपारंभे च हृदयं जपांते कवचं पठेत् ॥१९॥
स्त्रीगोब्राह्मणमिस्त्रादिरोहाद्यखिलपातकैः ॥ मुच्यते सर्वपापेभ्यः परं ब्रह्माध्गच्छति ॥२०॥
पुष्पांजलिं च गायत्र्या मूलेनैव पठेत्सकृत् ॥ शतसाहस्रवर्षाणां पूजायाः फलमाप्नुयात् ॥२१॥
भूर्जपत्रे लिखित्वैतत्स्वकंठे धारयेद्यदि ॥ शिखायां दक्षिणे बाहौ कंठे वा धारयेद् बुधः ॥२२॥
त्रैलोक्यं क्षोभयेत्सर्वं त्रैलोक्यं दहति क्षणात् ॥ पुत्रवान्धनवाञ्छ्रीमान्नानाविद्यानिधिर्भवेत् ॥२३॥
ब्रह्मास्त्रादीनि सर्वाणि तदंगस्पर्शनात्ततः ॥ भवंति तस्य तुच्छानि किमन्यत्कथयामि ते ॥२४॥
अभिमंत्रितगायत्रीकवचं मानसं पठेत् ॥ तज्जलं पिबतो नित्यं पुरश्चर्य्याफलं भवेत् ॥२५॥
लघुसामान्यकं मंत्रं महामंत्रं तथैव च ॥ यो वेत्ति धारणां युञ्जञ्जीवन्मुक्तः स उच्यते ॥२६॥
सप्तव्याहृति विप्रेन्द्र सप्तावस्थाः प्रकीर्तिताः ॥ सप्तजीवशता नित्यं व्याहृती अग्निरूपिणी ॥२७॥
प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु ॥ सर्वेषामेव पापानां संकरे समुपस्थिते ॥२८॥
शतं सहस्रमभ्यर्च्य गायत्री पावनं महत् ॥ दशशतमष्टोत्तरशतं गायत्री पावनं महत् ॥२९॥
भक्तिभाजो भवेद्विप्रः संध्याकर्म समाचरेत् ॥ काले काले प्रकर्त्तव्यं सिद्धिर्भवति नान्यथा ॥३०॥
प्रणवं पूर्वमृद्धृत्य भूर्भुवः स्वस्तथैव च ॥ तुर्येण सह गायत्रीजप एवमुदाहृतम् ॥३१॥
तुरीयपादमुत्सृज्य गायत्रीं च जपेद् द्विजः ॥ स मूढो नरकं याति कालसूत्रमधोगतिः ॥३२॥
मंत्रादौ जननं प्रोक्तं मंत्रान्ते मृतसूतकम् ॥ उभयोर्दोषनिर्मुक्तं गायत्री सफला भवेत् ॥३३॥
मंत्रादौ पाशबीजं च मंत्रांते कुशबीजकम् ॥ मंत्रमध्ये तु या माया गायत्री सफला भवेत् ॥३४॥
वाचिकस्त्वहमेव स्यादुपांशु शतमुच्यते ॥ सहस्रं मानसं प्रोक्तं त्रिविधं जपलक्षणम् ॥३५॥
अक्षमालां च मुद्रां च गुरोरपि न दर्शयेत् ॥ जपं चाक्षररूपेणानामिकामध्यपर्वणि ॥३६॥
अनामा मध्यया हीना कनिष्ठादिक्रमेण तु ॥ तर्ज्जनीमूलपर्य्यंतं गायत्रीजपलक्षणम् ॥३७॥
पर्वभिस्तु जपेदेवमन्यत्र नियमः स्मृतः ॥ गायत्रीवेदमूलत्वाद्वेदः पर्वसु गीयते ॥३८॥
दशभिर्जन्मजनितं शतेनैव पुरा कृतम् ॥ त्रियुगं तु सहस्राणि गायत्री हन्ति किल्बिषम् ॥३९॥
प्रातःकालेषु कर्तव्यं सिद्धिं विप्रो य इच्छति ॥ नादालये समाधिश्च संध्यायां समुपासते ॥४०॥
अंगुल्यग्रेण यज्जप्तं यज्जप्तं मेरुलंघने ॥ असंख्यया च यज्जप्तं तज्जप्तं निष्फलं भवेत् ॥४१॥
विना वस्त्रं प्रकुर्वीत गायत्री निष्फला भवेत् ॥ वस्त्रपुच्छं न जानाति वृथा तस्य परिश्रमः ॥४२॥
गायत्रीं तु परित्यज्य अन्यमंत्रमुपासते ॥ सिद्धान्नं च परित्यज्य भिक्षामटति दुर्मतिः ॥४३॥
ऋषिश्छंदो देवताख्या बीजं शक्तिश्च कीलकम् ॥ नियोगं न च जानाति गायत्री निष्फला भवेत् ॥४४॥
वर्णमुद्राध्यानपदमावाहनविसर्ज्जनम् ॥ दीपं चक्रं न जानाति गायत्री निष्फला भवेत् ॥४५॥
शक्तिन्यासस्तथा स्थानं मंत्रसंबोधनं परम् ॥ त्रिविधं यो न जानाति गायत्री निष्फला भवेत् ॥४६॥
पंचोपचारकांश्चैव होमद्रव्यं तथैव च ॥ पंचांगं च विना नित्यं गायत्री निष्फला भवेत् ॥४७॥
मंत्रसिद्धिर्भवेज्जातु विश्वामित्रेण भाषितम् ॥ व्यासो वाचस्पतिर्जीवस्तुता देवी तपःस्मृतौ ॥४८॥
सहस्रजप्ता सा देवी ह्युपपातकनाशिनी ॥ लक्षजाप्ये तथा तच्च महापातकनाशिनी ॥ कोटिजाप्येन राजेन्द्र यदिच्छति तदाप्नुयात् ॥४९॥
न देयं परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः ॥ शिष्येभ्यो भक्तियुक्तेभ्यो ह्यन्यथा मृत्युमाप्नुयात् ॥५०॥
इति श्रीमद्वसिष्ठसंहितायां श्रीगायत्रीकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP