संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः

शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


शिख्यादिक्रमेणावाहनादिचिकीर्षुभिर्निम्नकोष्टकस्थदेवताक्रमेणावाहनादिप्रकारो ज्ञेयः ॥ आचम्य प्राणानायम्य देशकालौ संकीर्त्य शिख्यादिवास्तुमण्डलदेवतानामावाहनं पूजनं च करिष्ये इति संकल्प्य ( ८३ पृष्ठस्थक्रमेण शङ्कुरोपणं बलिदानं च तथा रेखादेवतानामावाहनपूजनं च विधाय तत ) निम्नक्रमेण शिख्यादिवास्तुमण्डलदेवतानां स्थापनं कुर्यात् ॥

ॐ शिखिने नमः शिखिनम् आ० स्था० ॥१॥
ॐ पर्जन्याय नमः पर्जन्यम् आ० स्था० ॥२॥
ॐ जयन्ताय नमः जयन्तम् आ० स्था० ॥३॥
ॐ कुलिशायुधाय नमः कुलिशायुधम् आ० स्था० ॥४॥
ॐ सूर्याय नमः सूर्यम् आ० स्था० ॥५॥
ॐ सत्याय नमः सत्यम् आ० स्था० ॥६॥
ॐ भृशाय नमः भृशम् आ० स्था० ॥७॥
ॐ आकाशाय नमः आकाशम् आ० स्था० ॥८॥
ॐ वायवे नमः वायुम् आ० स्था० ॥९॥
ॐ पूष्णे नमः पूषणम् आ० स्था० ॥१०॥
ॐ वितथाय नमः वितथम् आ० स्था० ॥११॥
ॐ गृहक्षताय नमः गृहक्षतम् आ० स्था० ॥१२॥
ॐ यमाय नमः यमम् आवा० स्था० ॥१३॥
ॐ गन्धर्वाय नमः गन्धर्वम् आ० स्था० ॥१४॥
ॐ भृङ्गराजाय नमः भृङ्गराजम् आ० स्था० ॥१५॥
ॐ मृगाय नमः मृगम् आ० स्था० ॥१६॥
ॐ पितृभ्यो नमः पितॄन् आ० स्था० ॥१७॥
ॐ दौवारिकाय नमः दौवारिकम् आ० स्था० ॥१८॥
ॐ सुग्रीवाय नमः सुग्रीवम् आ० स्था० ॥१९॥
ॐ पुष्पदन्ताय नमः पुष्पदन्तम् आ० स्था० ॥२०॥
ॐ वरुणाय नमः वरुणम् आ० स्था० ॥२१॥
ॐ असुराय नमः असुरम् आ० स्था० ॥२२॥
ॐ शोषाय नमः शोषम् आ० स्था० ॥२३॥
ॐ पापाय नमः पापम् आ० स्था० ॥२४॥
ॐ रोगाय नमः रोगम् आ० स्था० ॥२५॥
ॐ अहये नमः अहिम् आ० स्था० ॥२६॥
ॐ मुख्याय नमः मुख्यम् आ० स्था० ॥२७॥
ॐ भल्लाटाय नमः भल्लाटम् आ० स्था० ॥२८॥
ॐ सोमाय नमः सोमम् आ० स्था० ॥२९॥
ॐ सर्पाय नमः सर्पम् आ० स्था० ॥३०॥
ॐ अदितये नमः अदितिम् आ० स्था० ॥३१॥
ॐ दित्यै नमः दितिम् आ० स्था० ॥३२॥
ॐ अद्भ्यो नमः अपः आ० स्था० ॥३३॥
ॐ सावित्राय नमः सावित्रम् आ० स्था० ॥३४॥
ॐ जयाय नमः जयम् आ० स्था० ॥३५॥
ॐ रुद्राय नमः रुद्रम् आ० स्था० ॥३६॥
ॐ अर्यम्णे नमः अर्यमणम् आ० स्था० ॥३७॥
ॐ सवित्रे नमः सवितारम् आ० स्था० ॥३८॥
ॐ विवस्वते नमः विवस्वन्तम् आ० स्था० ॥३९॥
ॐ विबुधाधिपाय नमः विबुधाधिपम् आ० स्था० ॥४०॥
ॐ मित्राय नमः मित्रम् आवा० स्था० ॥४१॥
ॐ राजयक्ष्मणे नमः राजयक्ष्माणम् आ० स्था० ॥४२॥
ॐ पृथ्वीधराय नमः पृथ्वीधरम् आ० स्था० ॥४३॥
ॐ आपवत्साय नमः आपवत्सम् आ० स्था० ॥४४॥
ॐ ब्रह्मणे नमः ब्रह्माणम् आ० स्था० ॥४५॥
ॐ चरक्यै नमः चरकीम् आ० स्था० ॥४६॥
ॐ विदार्यै नमः विदारीम् आ० स्था० ॥४७॥
ॐ पूतनायै नमः पूतनाम् आ० स्था० ॥४८॥
ॐ पापराक्षस्यै नमः पापरक्षसीम् आ० स्था० ॥४९॥
ॐ स्कन्दाय नमः स्कन्दम् आ० स्था० ॥५०॥
ॐ अर्यम्णे नमः अर्यमणम् आ० स्था० ॥५१॥
ॐ जृम्भकाय नमः जृम्भकम् आ० स्था० ॥५२॥
ॐ पिलिपिच्छाय नमः पिलिपिच्छम् आ० स्था० ॥५३॥
ॐ इन्द्राय नमः इन्द्रम् आ० स्था० ॥५४॥
ॐ अग्नये नमः अग्निम् आ० स्था० ॥५५॥
ॐ यमाय नमः यमम् आ० स्था० ॥५६॥
ॐ निरृतये नमः निरृतिम् आ० स्था० ॥५७॥
ॐ वरुणाय नमः वरुणम् आ० स्था० ॥५८॥
ॐ वायवे नमः वायुम् आ० स्था० ॥५९॥
ॐ सोमाय नमः सोमम् आ० स्था० ॥६०॥
ॐ ईशानाय नमः ईशानम् आ० स्था० ॥६१॥
ॐ ब्रह्मणे नमः ब्रह्माणम् आ० स्था० ॥६२॥
ॐ अनन्ताय नमः अनन्तम् आ० स्था० ॥६३॥
ततो मनोजूतिरिति प्रतिष्ठाप्य तदनन्तरं “ शिख्यादिवास्तुमण्डलदेवताभ्यो नमः ” इति पंचोपचारैः संपूज्य वास्त्वादिमूर्तीनां ९२-९३ पृष्ठस्थरीत्या प्राणप्रतिष्ठां कृत्वा प्रतिष्ठापनं च विधाय संप्रार्थ्य ९४ पृष्ठक्रमेण “ शिख्यादिवास्तुमण्डलदेवतासहिताय वास्तुपुरुषाय नमः ” इति समन्त्रं नाममन्त्रेण वा पूजनं विधाय संकल्प्य नामक्रमेणैव “ शिखेने नमः पायसबलिं समर्पयामि ” इति बलिं दत्वा ॥ अनेन बलिदानेन शिख्यादिवास्तुमण्डलदेवतासहितः वास्तुपुरुषः प्रीयतां नमम इति संकल्पयेत्त ॥
॥ इति शिख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP