संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका

श्रीगायत्रीपुरश्चरणपद्धतिविषयानुक्रमणिका

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम् ॥
अनुक्रमणिका प्रमाणे वाचन करावे.



 विषयानुक्रमणिका
१.  मङ्गलाचरणम्
२.  भूम्यादिदेवानामावाहनं पूजनञ्च
--------
३.  कुण्डमण्डपादीतिकर्तव्यता
१) वेदीमानकुण्डमानादिकं संक्षेपतः
२) मण्डपसहितो नवपंचैककुण्डीपट्टः
३) कुण्डरचनाप्रकारः
--------
४.  प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्र०
१) प्रायश्चित्तकथनम् - २ पुस्तकपूजनम्
२) प्रायश्चित्तम् - ४ दशविधस्नानम्
३) प्रायश्चित्ताङ्गविष्णुपूजनप्रयोगः
४) गोदानादिपूर्वोत्तराङ्गसहितः प्रायश्चित्तहोमः
५) उत्तराङ्गप्रायश्चित्तम्
६) नूतनयज्ञोपवीतधारणविधिः
====
५.  गायत्रीपुरश्चरणमुहूर्तादिकम्
१) वृतानां ब्राह्मणानां धर्मां लक्षणानि च
२) पुरश्चरणलक्षणं युगधर्मेण न्यूनाधिकजपसंख्याप्रकारश्च
३) गायत्रीपुरश्चरणभेदा होमद्रव्याणि च
====
६.  कर्मारंभप्रतिबन्धकनिर्णयसंग्रहः
१) कर्मारम्भप्रतिबन्धकनिमित्तनिर्णयः
====
७.  गायत्रीपुरश्चरणप्रयोगारम्भः
१) शिखाबन्धनादिकम्
२) भद्रसूक्तम्
३) देवतानमस्कारः
४) प्रधानसङ्कल्पः
५) दिग्रक्षणम्
६) भैरवनमस्कारादि
====
८.  गणपतिपूजनम्
९.  पुण्याहवाचनप्रयोगः
====
१०. गौर्यादिचतुदशमातृणां पूजनप्र०
१) गोर्यादिचतुर्दशमातॄणां कोष्टके
====
११. श्र्यादिसप्तवसोर्द्धारदेवतापूजनप्रयोगः
१) श्र्यादिसप्तवसोर्द्धारादेवतानां कोष्टकम्
====
१२. वैश्वदेवसङ्कल्पः
१३. आयुष्यमन्त्रजपः
१४. साङ्कल्पिकनान्दीश्राद्धप्रयोगः
१५. आचार्यद्यृत्विग्वरणप्रयोगः
१६. वरणश्राद्धम्
१७. आचार्यादीना मधुपर्कार्चनप्रयोगः
१८. मण्डपप्रवेशपूर्वकदिग्रक्षणम्
१९. पञ्चगव्यकरणम्
====
२०. वास्तुमण्डलदेवतापूजनप्रयोगः
१) वास्तुपीठस्य चतुःषष्टिकोष्टात्मकं मंडलम्
२) वास्तुमण्डलदेवतास्थापनम्
३) ब्रह्मादीनां पायसबलिदानम्
[२०. शिवाख्यादिवास्तुमण्डलदेवतापूजनप्रयोगः
१) चतुःषष्टीपदवास्तुमंडलम् ]
====
२१. योगिनीदेवतापूजनप्रयोगः
१) चतुःषष्टियोगिनीमंडलम्
२) महाकाल्यादीनां च योगिनीनां स्थापनम्
====
२२. क्षेत्रपालदेवतापूजनप्रयोगः
१) क्षेत्रपालमण्डलम्
====
२३. जलयात्राप्रयोगः
१) मण्डले भूमिपूजनम्
२) रुद्रकल्पद्रुभोक्तः षोडशकलशस्थापन पूजनप्रयोगः
३) जलजीवस्थामातृकादीनां कोष्टकानि
४) सप्तजलादिमातृकाणां सागराणां च पूजनप्रयोगः
५) इन्द्रादीनां पूजनपूर्वकबलिदानप्रयोगः
६) जलाशयस्थितजले वरुणावाहनं पूजनञ्च
====
२४. सर्वतोभद्रमण्डलदेवतानां स्थापनपूजनप्रयोगः
१) सर्वतोभद्रमण्डलम्
====
२५. श्रीगायत्रीदेवीपूजनप्रयोगः
१) भूशुद्ध्यादिमहान्यासान्तं कर्म
२) भूशुद्धिः
३) भूतशुद्धिः
४) प्राणप्रतिष्ठाप्रयोगः
५) अजपाजपसङ्कल्प
६) अन्तर्मातृकान्यासः
७) बहिर्मातृकान्यासः
८) गायत्रीमहान्यासाः
९) गायत्रीदेव्या बहिःपूजा
१०) पात्रासादनम्
११) पूजारम्भः
१२) श्रीगायत्रीयन्त्रम्
१३) श्रीगायत्रीकवचम्
१५) श्रीसूक्तम्
१६) आवरणादिपूजा
१७) श्रीगायत्रीदेवीनीराजनम्
१८) श्रीगायत्रीमन्त्रनित्यजपविधिः
१९) श्रीचतुर्विंशतिमुद्राः
२०) श्रीअष्टौ मुद्राः
====
२६. कुण्डस्थदेवतापूजनप्रयोगः
२७. अग्निप्रतिष्ठापनप्रयोगः
२८. वैकल्पिकपदार्थावधारणादिकम्
====
२९. नवग्रहादिस्थापनपूजनप्रयोगः
१) नवग्रह
२) अधिदेवता
३) प्रत्यधिदेवता
४) पञ्चलोकपालानां
५) क्षेत्राधिपतेर्वास्तोस्पतेर्दशदिक्पालानाञ्च स्थापनं पूजनं च
====
३०. कुशकण्डिकाप्रयोगः
३१. नवग्रहादीनां होमः
३२. प्रधानहोमः
३३. तर्पणप्रयोगो मार्जनप्रयोगश्च
====
३४. स्थापितदेवतानां होमः
१) वास्तुमंडलदेवतानां होमः
२) चतुःषष्टियोगिनीनां होमः
३) क्षेत्रपालदेवतानां होमः
४) सर्वतोभद्रमण्डलदेवतानां होमः
५) गायत्र्याः पीठयन्त्रदेवतानां होमः
====
३५. उत्तरतन्त्रारम्भः - फलदीनां होमः
३६. स्थापितदेवतानाम् उत्तरपूजनम्  
३७. सर्वप्रायश्चित्तनवाहुतयः  
३८. दिक्पालादिस्थापितदेवतानां बलिदानम्
====
३९. वसोर्द्धारासमन्वितपूर्णाहुतिहोमादिकम्
१) पूर्णाहुतिहोमः
२) वसोर्द्धाराहोमः ( चमकाध्यायः, अग्निसूक्तम्, विष्णुसूक्तम्, शतरुद्राध्यायः इन्दुसूक्तम्
====
४०. श्रेयःसंपादनादिकम्
४१. यज्ञान्तो महाभिषेकः
४२. अवभृथस्नानविधिः
४३. घृतपात्रदानादिकम्
४४. देवता विसर्जनं पीठादिदानञ्च
४५. प्रैषात्मकपुण्याहवाचनम्
४६. ग्रन्थकर्तुः संभावना
४७. श्रीसूर्याथर्वशीर्षम्
====
४८. परिशिष्टम्
१) गायत्रीसहस्रनामावलिः ( दे. भा. )
२) चाक्षुषोपनिषद्
३) श्रीगायत्रीमानसपूजा
४) श्रीगायत्र्यपराधक्षमापनस्तोत्रम्
--------
५) श्रीगायत्रीपञ्चाङ्गादि
१ श्रीगायत्रीपुरश्चरणविधिः
२ श्रीगायत्रीकल्पः ( विश्वामित्रः )
३ श्रीगायत्र्युपनिषद्
४ श्रीगायत्रीपद्धतिः
५ श्रीगायत्रीतत्त्वम्
६ श्रीगायत्रीकवचम्
७ श्रीगायत्रीपञ्जरस्तोत्रम्
८ श्रीगायत्रीस्तवराजः
९ श्रीगायत्रीसहस्रनाम ( रुदया० क्तम् )
१० श्रीगायत्रीपटकम्
११ श्रीअष्टाविंशतिगायत्र्यः

N/A

References : N/A
Last Updated : December 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP